________________
१९४
व्यवहारकाण्डम्
भवन्ति।
अत्रं दृष्टान्त : उच्यते-शुचीनामिति । गतार्थः । स्वकर्मणि द्विजस्तिष्ठन् वृत्तिमाहारयेत् कृताम् । लोकः। नाभा. १९।४२ (पृ. १७९) नासद्भयः प्रतिगृह्णीयात् वर्णेभ्यो नियमे सति ॥ यथा ह्यग्नौ स्थितं दीप्ते शुद्धिमायाति काञ्चनम्। स्वधर्मे ब्राह्मणरितष्ठन् , न क्षत्रधर्मादौ, कृतां विप्रः एवं धनागमाः सर्वे शुद्धिमायान्ति राजसु॥ कामेनोक्तां वृत्तिं गृह्णीयात् । न वृत्तिसंकरं कुर्यात् । - द्वितीयो दृष्टान्तः-अग्नौ स्थितं दीप्ते अशुद्धमपि असद्भयो वर्णेभ्यो न प्रतिगृह्णीयात् । प्रशस्तेभ्य एव काञ्चनं निर्मलं शुद्धं भवति यथा, एवमेवागमा असदु- गृह्णीयादित्यर्थः । नियमे सति अनापदीत्यर्थः । पादाना अपि राजसु स्थिता राजपरिगृहीताः शुद्धा
नाभा. १९/४८ (पृ. १८०') नाभा. १९४४३ (पृ. १७९) अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः । ये एव कश्चित्स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति । शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ तद्राज्ञाप्यनुमन्तव्यमेष धर्मः सनातनः ॥ *विदुर्य एव देवत्वं राज्ञो ह्यमिततेजसः । अन्यप्रकारादुचितात् भूमेः षड्भागसंज्ञितात् ।। तस्य ते प्रतिगृह्णन्तो न लिप्यन्ते कथञ्चन ॥. बलिः स तस्य विहितः प्रजापालनवेतनम् ।।
अष्टौ मङ्गलानि
लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौ ताशनः । करः, उचितात् षड्भागाद् धनान्ना (द?) नुमन्तव्यम् । हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः । विहितो बलिवृत्तिः स तस्य प्रजापालनवृत्तिः । तस्माद् । एतानि सततं पश्येन्नमस्येदर्चयेच्च तान् । राज्ञा नानुमन्तव्यम् । नाभा. १९।४५ (पृ. १८०)। प्रदक्षिणं च कुर्वीत तथा ह्यायुर्न हीयते ॥ शक्यं तत्पुनरादातुं यन्न ब्राह्मणसात्कृतम्।
बृहस्पतिः ब्राह्मणाय तु यद् दत्तं न तस्याहरणं पुनः ॥
प्रकीर्णकपदस्य लक्षणं तद्भेदाश्च ब्राह्मणस्य कराननुमानने हेतु:- ब्राह्मणादादातुम- एष वादिकृतः प्रोक्तो व्यवहारः समासतः । शक्यं यथा अन्येषां दत्तं शक्यं न तथा तस्य, पुनरा- नृपाश्रयं प्रवक्ष्यामि व्यवहारं प्रकीर्णकम् ॥ दाने प्रत्यवायात् । षड्भागेन विना वृत्त्यभावात् ।। (१) वादिकृतः अर्थिप्रत्यर्थिभ्यां राजनि मिथों
नाभा. १९४६ (पृ. १८०)। विसंवादमावेद्य कृतः । स च ऋणादानादिद्यूतान्तदानमध्ययनं यज्ञः कर्मास्योक्तं त्रिलक्षणम् । विषयो न द्यूतमात्रविषय इति । एषशब्दोऽत्र प्रागुक्तयाजनाध्यापने वृत्तिस्तृतीयस्तु प्रतिग्रहः ॥ सप्तदशपदान्तर्गताशेषगणे वर्तते, न पुनरनन्तरोक्तद्यूतत्रीण्यदृष्टार्थानि कर्तव्यानि । त्रीणीच्छातो जीवनानि। समायान्तर्गतविशेषेष्वेवावतिष्ठते । समासत इत्युभयत्र नाभा. १९४७ (पृ. १८०)
___(१) नासं. १९४४८; नास्मृ. २०५१ पूर्वार्धे (स्वधर्म (१) नासं. १९।४३ यथा यमौ (यदा चाग्नौ ) मायाति | ब्राह्मणस्तिष्ठेद्वत्तिमाहारयेन्नृपात् ) प्रति ( परि). (माप्नोति ) एवं धना ( एवमेवा ); नास्मृ. २०।४६. । (२) नासं. १९।४९; नास्मृ. २००५२ पूरुषः (मानवः)
(२) नासं. १९।४४ य एव ( यदा च ) त्स्वद्र ( स्कंद्र); सद्यः ( सम्यक् ). नास्मृ. २०१४७.
(३) नासं. १९।५० र्य एव (यस्यैव ) तस्य ते (तस्य हि). (३) नासं. १९।४५ प्रकारा (त्र कारा) वेतनम् (वेतनः); | कथञ्च (कदाच); नास्मृ. २०५३. नास्मृ. २०१४८; व्यनि. ५३२-३ कारा (करा) संशि (४) नासं. १९।५१, नास्मृ. २०५४. (संस्थि ).
' (५) नासं. १९।५२; नास्मृ. २०५५ च्च तान् (त्स्वयम्) .. (४) नासं. १९।४६ यन्न (यद); नास्मृ. २०१४९ १ तथा... ...ते ( यथास्यायुः प्रवर्धते). दातुं (हर्तु) णाय (णेभ्यः) तस्या (तस्य). . .
(६) व्यक. १६३; स्मृच. ३३१; विर. ६२१; दवि. (५) नासं. १९।४७; नास्मृ. २०५० स्तु (श्च). २५९, सवि. ४९६, व्यप्र. ५६८; समु. १६५.