________________
सदायभायः
। स्वयंदत्तः । ज्येष्ठत्वं पुत्रत्वं दीयादवं च पितुः संकेताधीनम्। | FIपितुः दायादिसर्वस्वहरः पुत्रः । पुनस्य गृहे पितुर्मासात ।
अथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससाद से: अथातः- पितापुत्रीय संप्रदानमिति चौचक्षते होवाचाजीगतः सौयवसिर्ऋषे पुनर्मे पुत्रं देहीति | पिता पुत्रं प्रेष्याह्वयति मवैस्तृणैरगाएँ संस्तीर्याग्निनेति होवाच विश्वामित्रो देवा वा इमं मह्यमरास- मुफ्समाधाय उदकुम्भं सपात्र उपनिधायाहतेन तेति स ह देवरातो वैश्वामित्र आस तस्यैते वाससा संप्रच्छन्नः श्येत एत्य पुत्र उपरिष्टादभिकापिलेयबाभ्रवाः * .. निपात इन्द्रियैरस्यन्द्रियाणि संस्पृश्यापि वास्याभि' 'अथाभिषेचनीयसमातेरनन्तरं हरिश्चन्द्रसहितेषु ऋस्विक्षु मुखत एवासीताथास्मै संप्रयच्छति वाचं मे त्वयि 'विस्मितेषु स शुनःशेप इत ऊर्च कस्य पुत्रोऽस्त्विति दधानीति पिता वाचं ते मयि दधे इति पुत्रः प्राणं विचारे सति तदीयेच्छैव नियामिकेति महर्षीणां वचनं मे त्वयि दधानीति पिता प्राणं ते मयि दध इति श्रुत्वा शुनःशेपः स्वेच्छया विश्वामित्रपुत्रत्वमङ्गीकृत्य पुत्रश्चक्षुर्मे त्वयि दधानीति पिता चक्षुस्ते मयि दध सहसा तदीयमङ्कमाससाद । पुत्रो हि सर्वत्र पितुरङ्के इति पुत्रः श्रोत्रं मे त्वयि दधानीति पिता श्रोत्रं ते निषीदति। तदानीं सयवसपुत्रोऽजीगतॊ विश्वामित्रं प्रत्येव- मयि दध इति पुत्रो मनो मे त्वयि दधानीति पिता मुवाच । हे महर्षे मदीयपुत्रमेनं पुनरपि मह्यं देहीति, मनस्ते मयि दध इति पुत्रोऽन्नरसान्मे त्वयि दधा स विश्वामित्रो नेति निराकृत्यैवमुवाच। प्रजापत्यादयो नीति पिता अन्नरसाँस्ते मयि दध इति पुत्रः कर्माणि देवा एवेमं शुनःशेपं मह्यमरासत दत्तबन्तस्तस्मात्तुभ्यं न मे त्वयि दधानीति पिता कर्माणि ते मयि दध इति दास्यामीति । स च शुन:शेपो देवैर्दत्तत्वाद्देवरात इति पुत्रः सुखदु:खे मे त्वयि दधानीति पिता सुखदःखे 'नामधारी विश्वामित्रपुत्र एव आस । तस्य च देव- ते मयि दध इति पुत्र आनन्दं रतिं प्रजाति मे रातस्यैते कपिलगोत्रोत्पन्ना बभ्रगोत्रोत्पन्नाश्च बन्धवोs- त्वयि दधानीति पिता आनन्दं रति प्रजातिं ते मयि
ऐब्रासा. ध इति पुत्र इत्यां मे त्वयि दधानीति पिता इत्यां यथैवाङ्गिरसः सन्नुपेयां तव पुत्रतामिति, स ते मयि दध इति पुत्रो धियो विज्ञातव्यं कामान्मे होवाच विश्वामित्रो ज्येष्ठो मे त्वं पुत्राणां स्यास्तव त्वयि दधानीति पिता धियो विज्ञातव्यं कामांस्ते श्रेष्ठा प्रजा स्यात् । उपेया दैवं मे दायं तेन वै मयि दध इति पुत्रोऽथ दक्षिणावृदुपनिष्कामति तं त्वोपमन्त्रय इति ।
पिताऽनुमन्त्रयते यशो ब्रह्मचर्यसमन्नाद्यं कीर्तिस्त्वा विश्वामित्रेणैवं बोधितः शुन:शेपः पुनरपि गाथया जुषतामित्यथेतरः सव्यमंसमन्ववेक्षते पाणिनान्तविश्वामित्रं प्रत्येवमुवाच । अयं विश्वामित्रो जन्मना र्धाय वसनान्तेन वा प्रच्छाद्य स्वर्गा ल्लोकान् कामाक्षत्रियः सन् स्वकीयेन तपोमहिम्ना ब्राह्मण्यं प्राप्तवानि- नवाप्नुहीति स यद्यगदः स्यात् पुत्रस्यैश्वर्ये पिता त्येवं तद्वत्तान्तं सूचयितुं हे राजपुत्रेति संबोधितवान् । वसेत्परि वा व्रजेद्ययुर्वं प्रेयाद्यदेवैनं समापयति तथा स वै तथाविधो राजजातीय एव सन् यथा येन प्रकारेण समापयितव्यो भवति। नोऽस्माभिः सर्वैरा समन्ताज्ज्ञपय ब्राह्मणत्वेन ज्ञायसे तथै
विद्यापणलब्धं द्रव्यम् वास्मद्विषयेऽपि त्वं वद । कथं वदितव्यमिति तदुच्यते । जनको ह वैदेहः । बहुदक्षिणेन यज्ञेनेजे तत्र ह 'अहमिदानीमङ्गिरोगोत्रः सन् तत्परित्यागेन तव पुत्रत्वं कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्तस्य ह येनैव प्रकारेणोपेयां तथैवानुगहाणेति शेषः। ऐब्रासा. जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषां
ब्राह्मणानामनूचानतम इति । * पूर्वमिदं वचनं अस्मिन् प्रकरणे ( पृ. १२६० ) गृहीत- स ह गवां सहस्रमवरुरोध । दश दश पादा मपि. व्याख्यानोद्धरणार्थं पुनरुद्धतम् । चास्मानाबराव पा
.. (१) कौउ. २।१५. (१) ऐब्रा. ३३६५. (२) ऐब्रा. ३३१५... (२) शब्रा: १४।६।१११-३. .......
भवन् ।