________________
१९४२
व्यवहारकाण्डम्
नृपाश्रितो व्यवहार:-राजोपजीविनां राजक्रीडासक्तानां
पितामहः राज्ञ अप्रियवक्तुश्च दण्डः
देशधर्मपालनम् राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः । देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् । अप्रियस्य च यो वक्ता वधं तेषां प्रकल्पयेत् ॥ तेषां स्वसमयैधर्मशास्त्रतोऽन्येषु तैः सह + ।। देशादिधर्मपालनम्
व्यासः ४ यद्यदाचर्यते येन धर्म्य वाऽधर्म्यमेव वा । नृपाश्रितो व्यवहारः--उरकोचजीविराजपुरुषाणां दण्डः देशस्याचरणान्नित्यं चरित्रं तद्धि कीर्तितम् ।। न्यायस्थाने येऽधिकृता गृहीत्वार्थं विनिर्णयम् । न्यायशास्त्राविरोधेन देशदृष्टस्तथैव च ।
कुर्वन्त्युत्कोचकास्ते तु राजद्रव्यविनाशकाः * ।। यं धर्म स्थापयेद्राजा न्याय्यं तद्राजशासनम् ॥
उत्कोचजीविनो द्रव्यहीनान कृत्वा विवासयेत् ।। धर्म च व्यवहारं च चरित्रं चापि (?) लोपयेत् ।
देवलः स्थित्यैतत् स्थापयेद्राजा धर्म्य तद्राजशासनम् ॥ नृपाश्रितो व्यवहारः - प्रायश्चित्तनिर्देशो राशा कार्य: प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु।
कृच्छ्राणां दापको राजा निर्देष्टा धर्मपालकः ॥ विरुद्धं नियतं प्राहुस्तं धर्म न विचालयेत् ॥
देशादिधर्मपालनम् तस्माच्छास्त्रानुसारेण राजा कार्याणि साधयेत् । "येषु देशेषु ये देवा येषु देशेषु ये द्विजाः । वाक्याभावे तु सर्वेषां देशदृष्टमतं नयेत् ॥ येषु देशेषु यत्तोयं या च यत्रैव मृत्तिका ।। यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः । येषु स्थानेषु यच्छौचं धर्माचारश्च यादृशः । श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥ तत्र तन्नावमन्येत धर्मस्तत्रैव तादृशः ।। गोत्रस्थितिस्तु या येषां क्रमादायाति धर्मतः ।। यस्मिन् देशे पुरे ग्रामे त्रैविद्ये नगरेऽपि वा। कुलधर्म तु तं प्राहुः पालयेत्तं तथैव च ॥ यो यत्र विहितो धर्मस्तं धर्म न विचारयेत् ॥ लिङ्गिनः श्रेणिपूगाश्च वणिग्वातास्तथापरे ।
उशना स्वधर्मेणैव कार्याणां कुर्युस्ते निश्चयं सदा ॥ नृपाश्रितो व्यवहारः - राशा करः कल्पनीयः देशपत्तनगोष्ठेषु पुरग्रामेषु वादिनाम् ।
"देशकाललाभानुरूपतः करान् प्रकल्पयेत् । तेषां स्वसमयैर्धर्मः शास्त्रतोऽन्येषु तैः सह ॥ 'शिल्पिनो मासि मासि कमकं प्रोक्तं, तदभावे
| कार्षापणं वा दद्यात् । (प्रागुक्ता ... ... शेषं.... वक्ष्याम्येतत्प्रकीर्णकम् ); विर. ६२२;
राजप्रशंसा व्यनि. ५२३ धर्मान् स्वधर्माश्च (धर्माश्च दण्डांश्च) च भाषणम्
प्रकृतीनां बलं राजा। (विशेषतः ) उत्तरार्थे (पागुक्तार्थस्य शेषं च वक्ष्याम्येतत्प्रकीर्णके); ।
___+ स्थलादिनिर्देशः दर्शनविधौ (पृ. १०५) द्रष्टव्यः । दवि. २६३ वध ( त्वध ) पू.; सेतु. २९१ च सर्वं ...... र्णकम् ( यत् तत्प्रकीर्णकमुच्यते ) उत्त.; समु. १६५ धर्मान्
* व्याख्यानं स्थलादिनिर्देशश्च स्तेषप्रकरणे (प. १७६४) स्वधर्माश्च ( धर्माश्च दण्डांश्च ) च भाषणम् (विशेषणम् ) उत्तरार्ध
द्रष्टव्यः । न्यनिवत् , बृहस्पतिः.
(१) स्मृच. ३३२; पमा. ५८०; समु. १६५. [ वस्तु
तस्तु नेदं व्यासवचनं याज्ञवल्क्ये अस्यास्य समुपलभ्यमानत्वात * व्याख्यानं स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. १६४९)
(यास्मृ. १॥३३९)।]. द्रष्टव्यः ।
(२) सवि. ४९८. (३) स्मृच. १०. x व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ (पृ.१०३-४) । (४) मभा. १०।२७. (५) मभा. १०।३१.
(६) मेधा. ८१४९.
दुष्टव्यः
।