________________
यमः
नृपाश्रितो व्यवहार : - पौराणिक धर्मप्रवर्तनम् येत्किञ्चित्कुरुते राजा शुभं वा यदि वाऽशुभम् । भृत्यास्तदनुकुर्वन्ति नर्तक्यो नर्तनं यथा ॥ तस्मात्पौराणिकान् धर्मान् निपुणैर्मन्त्रिभिः सह । प्रशिष्यात् नृपतिः सम्यकू ब्रह्मक्षत्रविवृद्धये || प्रकीर्णकप्रकरणोपसंहारः
स्तेनाः सुरापा] ब्रह्मघ्ना गुरुदाराभिगामिनः । न सन्ति यस्य राष्ट्रेषु स राजा शलोकभाक् ॥
पतितधनव्यवस्था
प्रकीर्णकम्
पतितस्य धनं हत्वा राजा पर्पदि दापयेत् । सर्वस्वं तु हरेद्राजा चतुर्थ वाऽवशेपयेत् ॥ भृत्येभ्योऽन्नं स्मरन धर्म प्राजापत्यमिति श्रुतिः ॥ संवतः
नृपाश्रितो व्यवहारः - अमात्यपैशुन्ये पुरमानप्रभेदने च दण्डः अमात्यानां च पैशुन्ये पुरमानप्रभेदने । मध्यमं चोत्तमं चैव दण्ड एप क्रमोदितः ॥ यथाक्रमं प्रकृतीनां पैशुन्ये मध्यमसाहसं पुरप्रमाणमर्मकथने उत्तमसाहसं दण्ड्यः । चकाराच्छारीरो दण्डो यथार्ह इति । अत्र पैशुन्यशब्दः भावे ष्यञन्तः । पिशुनस्य भावः पैशुन्यम् | सवि. ४९७
वृद्धहारीतः
नृपाश्रितो व्यवहारः- राशा करः कल्पनीयः न्यायेन पालयेद्राजा धर्मात् पड़भागमाहरेत् । त्रिभागमा हरेद्धान्यात् धनात् पड़भागमेव च ॥ अनिर्दिष्टकर्तृकवचनानि देशधर्मपालनम
* विरुद्धास्तु प्रदृश्यन्ते दाक्षिणात्येषु संप्रति । स्वमातुलसुतोद्वाहो मातृबन्धुत्वदूषितः ।।
(१) व्यक. १६४ नृपति: (भूपतिः ) विर. ६२५. (२) विर. ६३७९ सेतु. ३२९ मनुः.
(३) विर. ६३८ द्वितीयार्थं विना; व्यनि ५३२ भ्योऽन्नं (भ्योऽनु ); दवि. ५० प्रथमार्थः; समु. ७० व्यनिवत्.
(४) सवि. ४९७.
. (५) वृहास्मृ. ७/२१२.
(६) स्मृच. १०-११.
ब्य. कां. २४४
१९४३
अभर्तृकभ्रातृभार्याग्रहणं चातिदूषितम् । कुले कन्याप्रदानं च देशेष्वन्येषु दृश्यते || तथा मातृविवाहोऽपि पारसीकेषु दृश्यते || तथैकादशरात्रादौ श्राद्धे भुक्तं तु यैर्द्विजैः । तेभ्यः श्राद्धं पुनर्दानं केचिन्नेच्छन्ति देशिनः ॥ दत्त्वा धान्यं वशं त्वन्ये शरदि द्विगुणं पुनः । गृहन्ति बद्धक्षेत्रं च प्रविष्ठेद्विगुणे धने ॥ भुज्यतेऽन्यैरप्रविष्टे मूले तच्च विरुध्यते । इत्थं विरुद्धानाचारान् प्रभूतान्विनिवर्तयेत् ॥ देशजात्यादिधर्मस्य प्रामाण्यसविरोधिनः । शास्त्रेणातो नृपः सर्व शास्त्र दृष्ट्वा प्रवर्तयेत् ॥ अग्निपुराणम्
संकीर्णदण्डाः
शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् । महापातकिनां वित्तं वरुणायोपपादयेत् ॥ आह्वानकारी वध्यः स्याद्नाहुतमथाऽऽह्वयन् । दाण्डिकस्य च यो हस्तादभियुक्तः पलायते ॥ हीनः पुरुषकारेण तं दण्ड्यादाण्डिको धनम् ॥ देवीपुराणम्
नृपाश्रितो व्यवहारः - चतुर्वर्णाश्रमधर्मरक्षणार्थं चार नियोजनम् वेश्यादिभवने यस्य राष्ट्रे भुञ्जीत संयमी । ब्रह्मचारी व्रती यत्र वेश्यादिवृषलीकृतम् ॥ अन्नं भुञ्जीत वै तत्र जायते लोकसंक्षयः ॥ द्याद्यैर्हितैर्यत्र संकरचैव योगिनाम् । नृपराष्ट्रभयं तत्र कारणस्यान्यथागमः || hurranaभूष्ठिो यतिवेशो यतिव्रतम् । सङ्गं वेश्यादिभिः कुर्यात्तदा लोकभयं भवेत् ॥ तस्माद्राजा समाचारं धर्माधर्मे व्यवस्थितः । सिद्धान्तवेदशास्त्राणां पालनाय नियोजयेत् ॥ (१) अपु. २२७/५१. (२) अपु. २२७/६६, ६७. (३) विर. ६२४; दवि. २७०.
(४) विर. ६२४; वि. २७१ करश्चैव ( करः शिव ) स्यान्य ( चान्य).
(५) विर. ६२४; दवि. २७० पूर्वावें ( काषायेण तु भूमिष्ठो यती वा त्यजति व्रतम् ).
(६) विर. ६२४.
-