SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः । वसिष्ठः अकरः श्रोत्रियो राजा पुमाननाथः प्रव्रजितो 'संयाने दशवाहावाहिनी द्विगुणकरणा स्याद- बालवृद्धतरुणप्रजाताः प्रागमिकः कुमार्यों मृतदशपुरुषवती प्रत्येकं प्रपाः स्युः पुंसां चावराध र पत्यश्च । बाहुभ्यां तरन् शतगुणं दाप्यः । . वहेत् , अध्यर्धाः स्त्रियः स्युस्तरोऽष्टौ माषाः शर- राजा पुमाननाथश्च स्वजनरहितो रोगातों वा तरुणमध्याया अशरमध्यायाः पादः कार्षापणस्य निरुद- प्रजाता अचिरप्रसूताः प्रागमिको लेखहारकादिः मृतपत्यो कस्तरो माष्यः । विधवाः। विर. ६४१ संयात्यनेनेति व्युत्पत्त्या संयानशब्दो नदीपरः तत्र नेदीकक्षवनदाहशैलोपभोगा निष्कराः स्युस्तवाहिनी नौः, वाह्यन्तीति वाहाः, ते दश यस्यां दुपजीविनो वा दधुः। सा दशवाहा, सा चासौ वाहिनी चेति दशवाहा विष्णुः वाहिनी । द्विगुणकरणा द्विगुणानि अरित्रादीनि तारिकः स्थलजं शुल्कं गृहन् दश पणान् : सा नास्तथा एकविधा नाः काया। तथा दण्ड्यः । ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुदशपुरुषवती वाहकादन्ये दश पुरुषाः, तेषां प्रयोजनमाह सारिणां नाविकः शौल्किकः शुल्कमाददानश्च । त एव प्रपाः स्युः त एव दश वाहानां प्रपाः प्रकर्षेण परि तच्च तेषां दद्यात् ।.. पालकाः स्युः । अस्यां नावि यावान् भार आरोप्यस्तमाह तरिकस्तररूपशुल्कनियुक्तः, आददानश्च दाप्य इत्यपुंसामित्यादिना, सा नौर्यावन्तं भारं वहति तदपेक्षयावरार्ध नुषङ्गः, तच्च तरशुल्कं तेषां ब्रह्मचार्यादीनां जह्यात् अवरं न्यूनमधं यस्मिन् वाहे स वाहो भारः । तेन । त्यजेत् । विर.६४१ यावतः पुरुषानसौ परमविधुरा वहति तावन्न तु समधिकमारोप्यमित्यर्थः। अध्यर्धाः स्त्रियः पुरुषापेक्षया (१) वस्मृ. १९।१५-६ (क) राजा धुमाननाथ: प्रव्रतासामतिभीरुत्वात् , तरः शुल्कः माष: पुराणस्य विंशति- जितो ( राजपुमाननाथप्रव्रजित ) गमिकः (ग्गामिकाः ) पत्यश्च तमो भागः। शरमध्यायाः यस्यां नद्यां धनुष्मता क्षिप्त- (पत्न्यश्च ) तरन् ( उत्तरन् ) दाप्यः (दद्यात् ), (ख) राजा शरो मध्ये पतति तस्याः, अशरमध्याया यां शरो लङ्घ पुमाननाथः प्रव्रजितो ( राजपुमानथ प्रवजित) जाताः प्राग यति तस्याः, पादः कार्षापणस्य चतुर्भागः। निरुदकोऽ (दाता प्रागा) मृतपत्यश्च (मृतापत्यश्च ) तरन् (उत्तरन्) दाप्यः ( दद्यात् ); उ. २।२६।१७ प्रजाताः (प्रशान्ताः) रूपोदकः, माष्यः माषपरिमाणः। विर. ६३९ (प्रागमि ... ... दाप्यः०); विर. ६४०-४१; दवि. १११, (१) वस्मृ. १९।११-५ (क) संयाने दशवाहवाहिनी २७६ (अकरः... ... पत्यश्च०) बाहुभ्यां ... ... दाप्यः (बाहुद्विगुणकारिणी स्यात् । प्रत्येकं प्रयास्यः पुमान् (2)। पुंसां भ्यामुत्तरन् पणशतं दण्ड्यः ): २७५ वृद्ध (वृद्धा) (बाहुभ्य शतावराय॑ चाऽऽहवयेदव्याः स्त्रियः स्युः । कराठीलामाषः .......दाप्यः०). शरमध्यापः पादः कार्षापणाः स्युः निरुदकस्तरो मोष्यः।), (२) वस्मृ. १९।१७ (ख) दाह...भोगा (शैलोपमाङ्गा). (ख) (समानयेदवाहवाहनीयद्विगुणकारिणी स्यात् प्रत्येकं । (३) विस्मृ. ५।१३१-३; विर. ६४१ तारिकः स्थल प्रयास्यः पुमान् , शतं वा राय तदेतदप्यर्थाः स्त्रियः कराष्टौ ! (तरिकश्च स्थल ) दण्ड्यः (दाप्यः) (नाविकः शौकिकः०) मानधारमध्यमाः पादः कार्षाषणस्य निरक्तोऽन्तरो माना।); दद्यात् (जह्यात् ); दवि. २७५ तारिकः स्थल (तरिकः स्थल) विर. ६३८-९. | दण्ड्यः (दाप्यः) ( शौल्किकः ०) दद्यात् (जह्यात् ).
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy