________________
द्यूतसमाह्वयम्
१९१३
कित्वात् समिको पणांशातिरिक्तं विशेषेण न गृह्णीयात् । (१) राजभागरहितं न प्रवर्तयितव्यमित्यर्थः । भक्ष्यभोज्यानपानानि स्वल्पान्यन्यानि कानिचित् ।।
अप. २।२०३ प्रीत्या तु सकृदाजीवेत् प्रसङ्गं तु विवर्जयेत् ॥ (२) अस्यायमर्थः-बूतं तावदाज्ञा सर्वथा निवर्त
आजीवेत् उपजीवेत् । तेन सभिको भक्ष्यभोज्या- नीयम् । यदि तु तस्करज्ञापनाय क्रियते तदा उक्तदीनि स्वल्पानि कितवपार्श्वे गृह्णीयात् न तु बहूनि प्रीत्या- क्रमेणेति।
विर. ६१२ पीत्यर्थः ।
विर. ६१५
यो समिकराजजयिभिः ग्राह्याः पणांशाः ___मिथ्याचारिणां दण्डविधिः
राजवृद्धिः सकितवात् सभिकाद् दशकं शतम् । कूटाझदेविनः पापान राजा राष्टाद्विवासयेत् । यथासमयं वा स्यात् ....................। कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः ।। सेभिको ग्राहकस्तत्र दद्याज्जेत्रे नृपाय च ॥
कू.टाक्षैर्देवनशीलानधर्मपुरुषान् कण्ठे मालाम:म्रथि- द्यतपराजितकितवानां तु बन्धनादिना पणग्राहको तामासज्य द्यूतमण्डलाद् देवनस्थानान्निासयेत् । । भवेत् । पणग्रहणात्प्रागेव स्वद्रव्यं जेत्रे नृपाय च यथा
नाभा. १८६ (पृ. १७२) भागं दद्यात् समिक इत्यर्थः । स्मृच. ३३१ बृहस्पतिः
द्वन्द्वयुद्धेन यः कश्चिदवसादमवाप्नुयात् । समाह्वयलक्षणम्
तत्स्वामिना पणो देयो यस्तत्र परिकल्पितः ।। अन्योन्यं परिगृहीताः पक्षिमतवृषादयः । द्वन्द्वयुद्धे मलमेषादिद्वन्द्वयुद्धे, अवसादं पराजयम् । प्रहरन्ते कृतपणास्तं वदान्त समाह्वयम् ॥
विर. ६१४ तस्य निषधोऽभ्यनुशानं च
रहोजितोऽनभिज्ञश्च कूटाक्षैः कपटेन वा । द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् । मोच्योऽभिज्ञोऽपि सर्वस्वं जितं सर्वं न दापयेत् ।। अभ्यनुज्ञातमन्यैस्तु राजभागसमन्वितम् ॥ सभिकाधिष्ठितं कायें तस्करज्ञानहेतुना ॥ । तृतीया विना; स्मृच. ३३१; विर. ६११-२ अभ्य... स्तु (१) स्मृच. ३३१ तु स (ऽनुस); विर.. ६१५, (तत्प्रवर्तितमन्यैश्च ) शानहेतुना (ज्ञापकं हि तत्); पमा. स्मृसा. ८० स्मृचवत; विचि. २६० चित् (च); समु. ५७३ तृतीयामेव : ५७८; विचि. २५९ रिवत् ; व्यनि. १६५.
४८० अभ्यनुज्ञात (तत्प्रवर्तित ) ज्ञानहेतुना (शासकं हि तत् ); (२) नासं. १८६ राजा......येत् (निर्भजेद् धामण्ड- स्मृचि, ३६ विरवत् ; सवि. ४८६ (=); व्यप्र. ५६८; लात्); नास्मृ. १९।६ राजा... येत् (निर्हरेद् द्यतमण्डलात् ) | सेतु. २८९ विरवत् ; समु. १६४. मेषां ( ह्येषु ); मिता. २।२०२; व्यक. ११२, १६३ पूर्वार्ध: (१) विश्व. २।२०४. नास्मृवत् ; विर. ३०७, ६१६ व्यकवत् ; पमा. ५७६;
(२) स्मृच. ३३१ कस्तत्र (को द्रव्यं); विर. ६१२ दीक. ५१; व्यनि. ४८२ पूर्वार्धः नारमृवत् , मासज्य स
कस्तत्र (कस्तस्य); पमा. ५७४, स्मृचि. ३६ च (वा); झेषां (मावध्य सर्वेषां); स्मृचि. ३७; दवि. १०९ व्यकवत् ;
व्यप्र. ५६६ सेतु. २९० विरवत् ; समु. १६४ स्मृचवत्. नृन. २७९; सवि. ४८८ पापान् (प्राप्तान ); वीमि. २।२०३; व्यप्र. ५६७; विता. ७२०, राकौ. ४८६;
(३) अप. २१२००, स्मृच. ३३१; विर. ६१४ द्धेन .. ससु. १६५.
(द्धे तु); पमा. ५७७; विचि. २५९; व्यनि. ४८२, (३) अप. २११९९ न्यं प (न्यप); ब्यक. १६२; |
सवि. ४८६ मिना (मिने); वीमि. २।२०३; व्यप्र. ५६६ स्मृच. ९ स्तं व (स्तद्व); विर. ६१० वृषा (मृगा);
यस्तत्र ( यस्त्वत्र); सेतु. २८९ यस्तत्र... ...तः ( यतस्तत्र पमा. ५७३ अपवत् ; रत्न. १६४; विचि. २५८ विरवत ;
निरूपितः ); समु. १६५. . न्यनि. ४७८ गृहीताः (गृहीतां) वृषा (मृगा); वीमि. (४) अप. २०२०१ दापयेत् (दाप्यते ); व्यक. १६३; २।२०३ विरवत् ; सेतु. २८८; समु. १६४ स्मृचवत्. विर. ६१६; दीक. ५०-५१ जितं (जितः) शेषं अपवत् ; (४) अप. २०२०३ सत्य (सस्य) अभ्यनुशात (तत्प्रवर्तित) स्मृचि. ३७.