________________
१९१४
व्यवहारकाण्डम्
द्यूतसमाययोः मिथ्याचारिणां दण्डविधिः ध्रुवं द्यूतात्कलियस्माद्विषं सर्पमुखादिव । कूटाक्षदेविनः क्षुद्रा राजभागहराश्च ये।
तस्माद्राजा निवर्तेत विषये व्यसनं हि तत् ।। गणका वञ्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः।। वर्तेत चेत्प्रकाशं तु द्वारावस्थिततोरणम् । ग्लहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ।। असंमोहार्थमार्याणां कारयेत्तत्करप्रदम् ।। गणनावञ्चकाः गणनायां वञ्चकाः असम्यग्गणना
ते सभिकराजजयिभिः ग्राह्याः पणांशाः कारिण इत्यर्थः।
विर.६१६ सभिकः कारयेद् तं देयं दद्यात्स्वयं नृपे । यो जयपराजयनिर्णयोपायः
दशकं तु शते वृद्धिं गृह्णीयाच्च पराजयात् ।। स एव साक्षी संदिग्धौ सभ्यश्चान्यस्त्रिभिवृतः॥ जेत्रे राज्ञे च दत्तस्य स्वद्रव्यस्य पणप्रतिनिधेः वृद्धिः सभिकानुवृत्तौ बृहस्पतिः-- स एवेति । पणग्रहणकाले पणेन सह सभिकेन ग्राह्या । 'दशकं तु
अप, रा२०२ शते वृद्धिं गृह्णीयात्त पराजयात्' इति तेनैवोक्तत्वात् । उभयोरपि संदिग्धौ कितवाः स्युः परीक्षकाः । पराजयात् पराजितादित्यर्थः। स्मृच. ३३१ यदा विद्वेषिणस्ते तु तदा राजा विचारयेत् ॥ जेतुर्दद्यात्स्वकं द्रव्यं जितं ग्राह्यं त्रिपक्षकम । ___ अष्टादशपदोपसंहारः
सद्यो वा सभिकेनैव कितवात्तु न संशयः ॥ एवं वादिकृतान् वादान् प्रपश्येत्प्रत्यहं नृपः ।। त्रिपक्षकमित्यनेन यथासामर्थ्यमा त्रिपश्चात् पणदाननृपाश्रयास्तथा चान्ये विद्वद्भिबाह्मणैः सह । कालो देय इति दर्शितम् ।
स्मृच. ३३१ कात्यायनः
प्रेसह्य दापयेद्रव्यं तस्मिन् स्थाने न चान्यथा । द्यूतस्य निषेधोऽभ्यनुज्ञानं च
जितं वै सभिकस्तत्र सभिकप्रत्ययाक्रिया । द्यूतं नैव तु सेवेत क्रोधलोभविवर्धनम् । असाधुजननं क्रूरं नराणां द्रव्यनाशनम् ॥ (१) विर. ६११; रत्न. १६४; विचि. २५९; व्यनि. (१) व्यक. ११२ भाग (भाव्य ) गणका (गणानां): ४७९ ये व्य (यव्य); समु. १६४ ये व्य (यव्य) स्मृत्यन्तरम्. १६३ गणका (गणानां ); विर. ३०८ भाग (द्रव्य ) गणका (२) विर. ६११; रत्न. १६४, व्यनि. ४८० बर्तेत (गणानां): ६१६ क्षुद्रा (पापा ) का वञ्च (नावञ्च ); पमा. (वर्तते)तु (तत्)द्वारावस्थित (द्वारबन्धित); समु. १६४ ४३९ भाग (भार्या ); रत्न. १२४ भाग ( भाव्य); स्मृसा. पूर्वार्धे (वर्तते चेत्प्रकाशं तत् विकारावस्थितौ नृणाम् ) स्मृत्यन्तरम्, ८०, विचि. २६० (%) क्षुद्रा (पापा) गणका (गणानां);
(३) अप. २।२०० स्वयं नृपे (च्च यन्नृपे) तु शते (च दवि. १०८ का वञ्च (नावञ्च ); व्यप्र. ३८७ रत्नवत् ;
शतं); स्मृच. ३३१ याच (यात्तु) उत्त.; विर. ६१२ व्यउ. १२६ रत्नवत् ; व्यम. १०१ रत्नवत् ; विता. ७७९,
शते (शतं ) जयात् (जये); व्यनि. ४८१ त्वयं नृपे (च सेतु. २९० क्षुद्रा (पापा) गणका वञ्चकाश्चैव (सगणो
तं नृपे ) तु शते (च शत) याच पराजयात् (यात्स पराजितात्); वञ्चकश्चैव); समु. १५० रत्नवत्,
स्मृचि. ३६ त्स्वयं नृपे (च तच्छतम् ) शते ( शतं ); समु. (२) व्यक. ११२, १६३; विर. ३०७, ६१६ स्मृसा. ८०; विचि. २५९ ग्लहः (ग्रहः ); दवि. १०८ | ग्लहः (गूढः ); वीमि. २।२०३; सेतु. २९० दविवत्. .
| (४) अप. २१२०० क्षकम् (क्षिकम् ); स्मृच. ३३१ (३) अप. २।२०२ ग्धौ (ग्धे); व्यक. १६३; विर. ६१७.
जितं ग्राह्यं (जिताग्राह्यं ); विर. ६१२ त्स्वकं (स्वयं ) त्रिप (४) अप. २०२०२ ग्धौ (ग्धं) वाः स्युः (वास्तु);
(विप ) त्तु न संशयः (द्धनसंशये); पमा. ५७५; व्यनि. व्यक. १६३ वाः स्युः (वास्तु ); विर. ६१८ व्यकवत् ;
४८१; स्मृचि. ३६; व्यप्र. ५६६ क्षकम् (क्षिकम् )
सभिकेनैव (कितवेनैव ) कितवात्तु ( सभिकात्तु ); समु. १६४ पमा. ५७६; व्यप्र. ५६७; समु. १६५. (६) व्यक. १६३; विर. ६१८.
स्मृचवत्. (६) विर. ६११; रत्न. १६४; विचि. २५९ र्धनम् (५) अप. २।२०१ येद्र्व्यं ( येद्देयं ) यात्क्रिया (या (धितम् ).
क्रिया ); विर. ६१५.