________________
द्यूतसमाह्वयम्
१९१५
अनभिज्ञो जितो मोच्योऽभिज्ञो वाऽपि जितो रहः।। द्यूते जयपराजयनिर्णयोपायः सर्वस्वेऽपि जितेऽभिज्ञं न सर्वस्वं प्रदापयेत् ॥
'विग्रहे च जये लाभे करणे कूटदेविनाम् । अक्षयते जयपराजयलक्षणम्
प्रमाणं सभिकस्तत्र शुचिः स्यात् सभिको यदि ॥ एकरूपा द्विरूपा वा दाते यस्याक्षदेविनः । ।
म्लेच्छश्वपाकधूर्तानां कितवानां तपस्विनाम् । दृश्यते च जयस्तस्य यस्मिन्नक्षा व्यवस्थिताः ।।
तत्कृताचारभेतृणां निश्चयो न तु राजनि ॥
राजनीति पूर्वोक्तसकलसभ्योपलक्षणार्थम् । तेन श्रुता(१) अप. २१२०१ ऽभिशो वापि ( ऽमोच्योऽभियोsपि ध्ययनसंपन्ना इत्याद्युक्ताः सभ्या म्लेच्छादिविवादेषु जितेऽभिशं (विजितेऽभिशे); विर. ६१६; स्मृचि. ३७ नारदः.
| नादरणीयाः।
अप. २।२०२ (२) विर. ६१४ नक्षा व्यवस्थिताः (ब्रक्षा व्यवस्थिता);
(१) अप. २।२०२ हे च (हेऽथ) शुचिः स्यात् (शुचिश्च);
| व्यक. १६३ शुचिः स्यात् (शुचिश्च ); विर. ६१७. व्यनि. ४८२ एक... ... यूते (एकरूपो द्विरूपो वा द्यूतो) (२) अप. २१२०२ भेतृणां (भर्तृणां); व्यक. १६३% च जय (विजय); समु. १६५ च जय (विजय).
! विर. ६१७ निश्चयो (निश्चये).