________________
प्रकीर्णकम्
0000-- गौतमः
(२) यतः-- तयोरिति । तयोः समुदितयोः समान नृपाश्रितो व्यवहारः । राजब्राह्मणाभ्यां दण्डोदेशाभ्यां चतुर्वर्णा- निर्देशात् । चतुर्विधस्य मनुष्यजातस्य चातुर्वण्यस्येत्यर्थः। श्रमो लोकः पालनीयः प्रतिषिद्धाद्वारणीयः संकराच्च रक्षणीयः। अन्तःसंज्ञाः अनुलोमप्रतिलोमाः चकारात् देवानां च,
द्वौ लोके धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुतः । इतः प्रतिदानाद्धि देवा उपजीवन्ति' इति श्रुतेः ।
(१) आपदवृत्तिमाश्रितो यदि तत्रैव रमेत केनासौ चलनाः स्थावराः वृक्षादयः, पतनाः पक्षिणः, सर्पणाः निवार्यत इत्याह - द्वाविति । लोको राष्ट्र वीप्सालोप- कीटादयः, एतेषामायत्तमधीनं जीवनं प्राणधारणम् । . श्वात्र द्रष्टव्यः लोके लोक, धृतव्रतौ व्रतानां कर्मणां कथं ? ब्राह्मणेनानुगृह्यमाणा वर्णाश्रमिणः दृष्टादृष्टार्थघारयितारौ द्वौ राजा बहुश्रुतश्च ब्राह्मणः तौ सर्वस्य । क्रियानुष्ठानात् वृष्टयादिनिमित्तद्वारेण लोकोपकारे वतन्त सापदो दण्डोपदेशाभ्यां निवारयितारौ। गौमि. इति तावबाह्मणायत्तम् । तथा च मनुः-- 'अगौ
(२) द्वौ राजबहुश्रुतब्राह्मणौ धृतव्रतौ परेषां धर्म- प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते' इत्यादि । राजा च रक्षणव्रतसंकल्पौ।
विर. ६२६ । परिपन्थिनिग्रहद्वारेण हिंसानिग्रहद्वारेण च साक्षाज्जीवनतयोश्चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानां च हेतुरिति ।
- मभा. चलनपतनसर्पणानामायत्तं जीवनम् ।
(३) चतुर्विधस्य ब्राह्मणादिभेदवतः, चलनाः संकर(१) चतुर्विधस्य मनुष्यजातस्य चातुर्वर्ण्यस्यान्तर- जातयः, पतनाः पक्षिजातयः, सर्पिणः कीटजातयः । प्रभावास्त्वनुलोमादयस्तन्मूलत्वात् पृथक नोक्ताः। अन्तः
विर. ६२६ संज्ञा: वृक्षादयः स्थावरा वृद्धिक्षयवन्तो येषामन्तःसंज्ञा प्रसूतिरक्षणमसंकरो धर्मः । न बहिस्ते तथोक्ताः। तथा च मनु:-'तमसा बहुरूपेण न च जीवनमात्रमेव तदधीनं किं तर्हि- प्रसृतिचेष्टिता: कर्महेतुना। अन्त:संज्ञा भवन्त्येते सुखदुःख- रक्षणमिति । प्रसतिरभिवृद्धिः। दण्डोपदेशाभ्यां यथोक्तसमन्विताः॥' इति । चलनाः पश्वादयः । पतनाः कारितया वृष्ट्यादिद्वारेण रोगाद्युपद्रवशान्त्या चाभिवृद्धिपक्षिणः । सर्पणाः सरीसृपा भुजगादयः । एषां मनुष्या- भवति । चोरनिग्रहाद्रक्षणमपि । दण्डप्रायश्चित्तोपदेशाभ्यां दीनां जीवनं तयो राजब्राह्मणयोरायत्तं तदधीनम् । राजा भवति वर्णानामसंकरोऽसंमेलनमपि । विहितोपदेशात् तु परिपन्थिनिग्रहादिना तेषां जीवनहेतुः । इतरस्तु कथं प्रतिषिद्धसेवायां दण्डधारणाच्च धर्मोऽपि भवति। बहुश्रुत इत्यत आह- 'अनौ प्रास्ताहुतिः सम्यगा- एतत्सर्व तयोरायत्तम्।
गौमि. दित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः राजा सर्वस्येष्टे ब्राह्मणवर्जम *। प्रजाः॥ इत्यादिन्यायेन जीवने हेतुः। गौमि. वर्णानाश्रमांश्च न्यायतोऽभिरक्षेत् ।'
x मभा. गौमिवत् । ___ * मभा. व्याख्यानं स्थलादिनिर्देशश्च सभाप्रकरणे (पृ. २४)
* व्याख्यानं स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. द्रष्टव्यः ।
| ५६७) द्रष्टव्यः । (१) गौध. ८१२; व्यक. १६४ शानां च (शानां); (१) गौध. ८१३; व्यक. १६४; मभा.; गौमि. ८।३; ममा.; गौमि. ८२ व्यकवत् ; विर. ६२५ मनु......शानां | विर. ६२५. च (मनुष्यस्य) सर्पणानामा (सर्पिणामा).
(२) गौध. ११।९; मभा.; गौमि. १११९.