SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकम् (१) वी ब्राह्मणादयः । आश्रमा ब्रह्मचर्यादयः । मनुः-- 'सर्वतो धर्मषड्भागो राज्ञो भवति रक्षणात् । तान् न्यायतो यथाशास्त्रं षष्ठांशादिभागस्वीकारेणाभिरक्षेत्। अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ।। इति अभितो रक्षेत् । यथा वर्णाश्रमधर्मानुष्ठानेन निरपायारते (मस्मृ. ८।३०४)। अमूर्तस्य धर्मस्य विभागासंभवात् भवेयुः। अथ वा न्यायत इति यथा देशादिधर्माणां यावान् वर्णाश्रमाणां धर्म उत्पद्यते ततः षष्ठांशपरिमाणो भङ्गो न भवति तथा रक्षेदिति । अनुलोमादयोऽवान्तर- राज्ञोऽपि विहितकर्मानुष्ठानादुत्पद्यत इति. द्रष्टव्यम् । प्रभवा वर्णा एष्वेवान्तर्भताः । रक्षणं सर्वभतानामिति इतिकरणश्चोपसंहारप्रदर्शनार्थः, यतः एतदेवमतो रक्षेत् चोरादिभ्यो रक्षण पूर्वोक्तम् । इदं तु वचनं वर्णाश्रम- स्थापयेचेति । विज्ञायत इति श्रुतिसचनार्थम् । तदपि धर्मेषु संकरो मा भूदिति। गौमि. सर्वधर्माणां श्रुतिमूलत्वाद्रक्षणे गौरवोत्पादनार्थम्। Xमभा, (२) वर्णा अनुपनीता ब्राह्मणादयः। उत्तरकाल- दण्डो दमनादित्याहुस्तेनादान्तान् दमयेत् । माश्रमाः। न्यायतः लोकशास्त्राविरुद्धेन मार्गेण यथैषां अथ दौःशील्यात् व्यवस्थां नानुमन्यन्ते तत:शास्त्रविहितकर्मानुष्ठानोपद्रवो लोकव्यवस्थाभङ्गश्च न दण्ड इति । दमनयोगाद्दण्डशब्दस्य दण्डत्वमित्याहुभवति तथा रक्षेदित्यर्थः । अभिग्रहणमाभिमुख्यार्थ, धर्मज्ञाः । तेनादान्तान् अवश्यान् दमयेद्वशं नयेत् । ततश्च स्वयमेव विचार्य रक्षेत् । येषां वर्णत्वमाश्रमत्वं च । दण्डेनादान्तान् दमयेदित्येवं सिद्धे दण्डः—'धिग्दण्डं नास्ति प्रतिलोमानां तेषामपि रक्षणार्थों विसमासः। प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु येषां वर्णत्वं नास्ति आश्रमत्वमेवानुलोमानां तेषामप्युप- वधदण्डं ततः परम् ॥ देवदानवगन्धर्वा रक्षांसि पतगोसंग्रहार्थमाश्रमग्रहणम् । तेषां तु 'शद्रश्चतुर्थो वर्णः रगाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥' इत्यत्र वर्णत्वनिराकरणात् । 'प्रतिलोमास्तु धर्महीनाः' इति । +गौमि. इत्यत्र उपनयनविधानादाश्रमत्वमेवेति । इतरथा वर्णा- वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय नामवाश्रमविधानादाश्रमत्वे सत्यपि वर्णत्वानपगमाच्च ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवर्णग्रहणनैव लभ्यमानत्वादिति । चकाराद्देवताप्रतिमाश्च। वित्तसुखमेधसो जन्म प्रतिपद्यन्ते । तथा च व्याघ्रः-- 'ब्राह्मणान् क्षत्रियान् वैश्यान् शद्रा- ___ वर्णा ब्राह्मणादयः। आश्रमा ब्रह्मचर्यादयः । ते नन्तरंजांस्तथा। देवताप्रतिमाश्चापि रक्षेद्भपः प्रयत्नतः॥ स्वधर्मनिष्ठा वर्णप्रयुक्तानाश्रमप्रयुक्तानुभयप्रयुक्तांश्च धर्माइति । 'रक्षणं सर्वभतानाम्' इति चोरादिभ्यो रक्षण- ननुष्ठितवन्तः । प्रेत्य मरणेन लोकान्तरं गत्वा तस्य तस्य स्योक्तत्वात् । अन्योन्यासंकरार्थ इहोपदेशः। मभा. कर्मणः फलं खर्गादिकमनुभूय ततस्तदनन्तरं शेषण चलतश्चैतान् स्वधर्म स्थापयेत् । भुक्तावशिष्टेन कर्मणा विशिष्टदेशादिकान् भुक्त्वा जन्म एतान् पूर्वोक्तान् यद्यालस्यादिना ये चलन्ति न प्रतिपद्यन्ते । तत्र विशिष्टशब्दो देशादिभिः सर्वैः संबकुर्वन्ति तान् निगृह्य स्वधर्ममेव कारयेदित्यर्थः । चका- ध्यते । विशिष्टो देश आर्यावर्तादिः। विशिष्टजातिब्राह्मणरात् प्रतिषिद्धसेवने च । xमभा. | जातिः । विशिष्टकुलमध्यनादिसंपन्नम् । विशिष्टरूपं धर्मस्य वंशभाग्भवतीति विज्ञायते ।। कान्तिमद्विशिष्टायुः सषोडशे वर्षशतम् । स ह षोडशं कस्मादेवं करोतीत्याह-- धर्मस्येति । हिशब्दो | वर्षशतमजीवदिति दर्शनात् । रोगरहितत्वमप्यायषो हेत्वर्थः । यस्माद्रक्षणतः धर्मस्यांशो भवतीति अरक्षणतो - गौमि. मभावत् । ऽप्यधर्मस्येत्यर्थसिद्धम् । अंश: षष्ठो भागः। तथा च * स्थलादिनिर्देश: दण्डमातृकाप्रकरणे (पृ. ५६७) द्रष्टव्यः। X गौमि. मभावत् । + मभा. गौमिवद्भावः । (१) गोध. ११।१०; मभा.; गौमि. ११।१०. (१) गौध. ११।३१; मभा. वर्णाश्रमाः खस्वधर्मनिष्ठाः (२) गौध. ११।११; मभा.; गौमि. ११।११ ( विज्ञा-(वा आश्रमाश्च स्वकर्मनिष्ठाः ); गौमि. ११।२९ वित्त यते). (चित्र) व्याख्यानावसरे तु 'वित्त' इति पाठः.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy