________________
१७९८
व्यवहारकाण्डम्
अतजीविनामष दण्ड इति कृत्यसागरस्मृतिसारौ।।
शङ्खलिखितौ हलायुधरत्वाह-परपरिगृहीतकीटमत्स्यादिवधे दण्डोऽयं
प्रहारोद्यमने निपातने च दण्डः . स्वामिने मल्यदानाभिधानादिति । दवि. २२२ प्रहारोद्यमे षट्पञ्चाशन्निपातने तद्विगुणम् । ___ वृक्षवल्लीतृणादिच्छेदे दण्डविधिः
प्रव्हियतेऽनेनेति प्रहारोऽश्मदण्डादिः, षट्पञ्चाशत् फैलोपभोगद्रुमच्छेदी तूत्तमसाहसम् । पुष्पोप- षडधिकपञ्चाशत् , इदं चोत्तमवर्णेनाधमवर्णस्य दण्डोदी मध्यमम् । वल्लीगुल्मलताच्छेदी | धमने बोद्धव्यम् ।
. *विर. २६३ कार्षापणशतम् । तृणच्छेद्यकम् । सर्वे च
कौटिलीयमर्थशास्त्रम् तत्स्वामिनां तदुत्पत्तिम् ।
__ दण्डपारुष्यम् (१) सर्वे फलोपभोगद्रुमच्छेदकादयः, तत्स्वामिनां दण्डपारुष्यम् । दण्डपारुष्यं स्पर्शनमवगूर्ण छिन्नद्रुमादिस्वामिनां, तदुत्पत्तिं फलोपभोगद्रुमाद्युत्पत्तिं | प्रहतमिति । पुनः प्ररोपितद्रुमादिभोगकालपर्यन्तं दाप्या इति शेषः । ___ नाभेरधःकायं हस्तपङ्कभस्मपांसुभिरिति स्पृशत
स्मृच. ३३० | त्रिपणो दण्डः । तैरेवामध्यैः पादष्टीविकाभ्यां (२) दद्युरिति शेषः।
विर. २८६ च षट्पणः । छर्दिमूत्रपुरीषादिभिर्वादशपणः । (३) इहास्वामिकेषु वृक्षलतादिषु स्वयं परद्वारा वा नाभेरुपरि द्विगुणाः । शिरसि चतुर्गुणाः समेषु । छिन्नेषु छेत्तुर्दण्डो विध्यतिक्रमात् तेषामपि वृथाच्छेदस्य विशिष्टेषु द्विगुणाः । हीनेषु अर्धदण्डाः । निषिद्धत्वात् । 'फलपुष्पोपयोगान् पादपान हिंस्यात्' परस्त्रीषु द्विगुणाः । प्रमादमदमोहादिभिरर्धइत्यादिवसिष्ठादिवचनदर्शनात् । 'फलदानां तु वृक्षाणां | दण्डाः । छेदने जप्यमृक्शतम् । गुल्मवल्लीलतानां च पुष्पितानां पादवस्त्रहस्तकेशावलम्बनेषु षट्पणोत्तरा दण्डाः । च वीरुधाम् ॥' इत्यादिप्रायश्चित्तोपदेशाच्च । स च पीडनावेष्टनाञ्जनप्रकर्षणाध्यासनेषु पूर्वः साहसदण्डः प्रकीर्णकप्रकरणे विस्तरेण वक्ष्यते । सस्वामिकेषु दण्डः । पातयित्वाऽपक्रमतोऽर्धदण्डाः । तु तत्स्वामिने तत्प्रतिनिधितन्मूल्ययोरेकतरदानमपीति विशेषः।
* दवि. विरवत् ।
दवि. २३० (४) फलैरुपगम्यन्त इति फलोपगमाः । फलोप
| तूत्तम (तूत्तमं ) ध्यमम्+( साहसम् ); रत्न. १२३ फलोप
(फल) ध्यमम् (ध्यमसाहसम् ); विचि. १२३ भोग (ग) कारिणः पनसाम्रादयः । पुष्पैरुपगम्यन्त इति पुष्पोप
घेकम्+ (कार्षापणम् ); . दवि. २३० (फलोपगद्रुमच्छेदी गमाः । पुष्पोपकारिणश्चम्पकादयः।
तूत्तमसाहसम् ) एतावदेव : ३२४ विरवत् ; मच. ८।२८५ पञ्चा (च पञ्चा) पक्षि ... ... णान् (पक्षिमत्स्यघाती च दश च्छेदी तू (च्छेत्ता तू) बेकम् ( पणम् ) ( सर्वे ... ...त्तिम्०); कार्षापणम् ) (कीटो ... ... णम्०); व्यनि. ४९६ आर व्यप्र. ३७६ पुष्पो... ... मम् (पुष्पोपभोगच्छेदी मध्यमसाह(अर) पञ्चा ... णान् (कार्षापणपञ्चाशतम् ) कीटो (क्रीडो); सम् ) सर्वे च ( सर्वे); व्यउ. ११६ चेकम् (वर्धकम् ) शेष दवि. २२२ आर ( अर); व्यप्र. ३७७ व्यकवत् ; व्यउ. व्यप्रवत् ; विता. ७४५ भोग ( भोग्य ) पुप्पोपभोगद्रुम ११६ व्यकवत् ; बाल. २।२२९, सेतु. २२४ दविवत्, (पुष्पोपभोग्य) सर्वे च (सर्वे); सेतु. २९४ तू (उ) सर्वे च
(१) विस्मृ. ५५५-९ भोग (गम); अप. २१२२९ । ( सर्वे); समु. १६३ पुष्पो... ... मम् (पुष्पोपभोगच्छेदी साहसम्+(दण्ड्यः ) पुष्पो... ...द्रुम (पुष्पोपभोग); व्यक. मध्यमसाहसम् ). १०८ भोग (ग); स्मृच. ३३० पुष्पो... ...ध्यमम् (पुष्पो- (१) व्यक. १०५ षट् ... ...णम् (षट्कं च संनिपाते पभोगच्छेदी मध्यमसाहसम् ) चेकम् (च); ममु. ८।२८५ तु द्विमाषकः ); विर. २६३, दवि. २५१; सेतु. २१७ तूत्तम (तूत्तमं) चेकम् + (कार्षापणं च ) ( सर्वे ... ... त्तिम्); तवि (द्वि). विर. २८५ भोग (ग) ध्यमम् (ध्यमसाहसम्); पमा. ४२६ । (२) कौ. ३।१९.