________________
दण्डपारुष्यम्
१७९९
शूद्रो येनाङ्गेन ब्राह्मणमभिहन्यात् तदस्य छेद- दुःखमशोणितमुत्पादयतश्चतुर्विंशतिपणो दण्डः । येत् । अवगूणे निष्क्रयः, स्पर्शेऽर्धदण्डः। तेन शोणितोत्पादने द्विगुणः अन्यत्र दुष्टशोणितात् । चण्डालाशुचयो व्याख्याताः।
मृतकल्पमशोणितं नतो हस्तपादपारश्चिकं वा दण्डपारुष्यमिति.सूत्रम् । दण्डग्रहणं हस्तादेरप्युप- कुर्वतः पूर्वः साहसदण्डः । पाणिपाददन्तभङ्गे लक्षणम् । दण्डहस्तादिभिः प्रहरणमिति सूत्रार्थः। तस्य कर्णनासाच्छेदने व्रणविदारणे च अन्यत्र दुष्टत्रीन् प्रकारानाह-- दण्डपारुष्यमिति । स्पर्शनं केवलं व्रणेभ्यः । परामर्शन, अवगूणे उद्यमन, प्रहत ताडनम्।
सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टानाभेरित्यादि । तस्य, अधःकायं हस्तपङ्कभस्मपांसुभिः भोजनोपरोधेषु च मध्यमः साहसदण्डः । समुतत्प्रकारेश्व, स्पृशतः त्रिपणो दण्डः । तैरेवामेध्यै- त्थानव्ययश्च । विपत्तौ कण्टकशोधनाय नीयत । रिति । हस्तादिभिरेवाशुद्धैः, स्पृशतः, पादष्ठीविकाभ्यां महाजनस्यैकं घ्नतः प्रत्येक द्विगुणो दण्डः । च पादेन मुखकफादिनिरसनेन च, स्पृशतः, षट्पणः । अवगूर्णविधिमाह- हस्तेनेत्यादि । करेण अवगूर्ग छर्दीत्यादि स्पष्टम् ।
उद्यमने, त्रिपणावरो द्वादशपणपरो दण्डः । पादेनावगूण, समेषु दण्डमुक्त्वा उत्कृष्टादिष्वाह-- विशिष्टेष्वि- द्विगुण: चतुर्विंशतिपण: । दुःखोत्पादकेन द्रव्येण त्यादि।
कण्टकादिना, अवगूणे, पूर्वः साहसदण्डः। प्राणाबाधिपादेत्यादि । पादादीनां ग्रहणेषु, षट्पणोत्तराः यथो- केन प्राणबाधाकरेण सर्पादिना, अवगूर्णे, मध्यमः त्तरं षट्पणाधिकाः पादग्रहणे षट् वस्त्रग्रहणे द्वादश
| साहसः । हस्तग्रहणेऽष्टादश केशग्रहणे चतुर्विंशतिरिति रीत्या काष्ठेत्यादि । काष्ठादीनां षण्णामन्यतमेन, दु:ख दण्डा :।
अशोणितं अरक्तं, उत्पादयतः, चतुर्विंशतिपणो दण्डः । पीडनावेष्टनाञ्जनप्रकर्षणाध्यासनेष्वित्यादि। अवमर्दने । शोणितोत्पादने, द्विगणः अष्टाचत्वारिंशत्पणः । अन्यत्र परिवेष्टने कज्जलादिलेपने भूप्रकर्षणे देहोपर्यारुह्योपवेशने दुष्टशोणिताद् दुष्टशोणितातिरिक्ते विषये, कुष्ठादिदुष्टच, पूर्वः ‘साहसदण्डः । पातयित्वाऽपक्रमत: भूमौ शोणितोत्पादने तु न द्विगुणः, किन्तु अर्धमौचित्यात् । निपात्यापक्रमणाद्, अधदण्ड: अधप्रथमसाहसदण्डः। मृतकल्पमिति । मृततुल्यत्वं यथा भवेत्तथा. . शूद्र इत्यादि स्पष्टम् । अवगूर्ण इति । हस्ताद्यङ्गो- अशोणितं
अशोणित अरक्तं, नत:, हस्तपादपराञ्चिकां हस्तस्य
रक्त प्रत द्यमने, निष्क्रयः एकाङ्गवधनिष्क्रयः कण्टकशोधने पादस्य वा पराञ्चिकां पराञ्चनं अन्यथाभावं संधिवक्ष्यमाणो दण्डः । स्पर्श उद्यतह स्तादिना स्पर्शनमात्रे, विघटनमिति यावत् । परोपसृष्टादञ्चेर्धात्वर्थनिर्देशे अर्धदण्डः अर्धनिष्क्रयः । तेन उक्तविधिना, चण्डाला- ण्वुल । पारश्चिकमिति पाठे त्वर्थव्युत्पत्ती चिन्त्ये । तां वा शुचयः चण्डालप्रभृतयोऽशुचयः अर्थात् ब्राह्मणाभि- कुर्वतः, पूर्व: साहसदण्डः । पाणिपादेत्यादि । पाण्यादिहननं स्वाङ्गेन कुर्वाणाः, व्याख्याताः विहितदण्डा भले. कर्णनासाच्छेदने, दुष्टवणव्यतिरेकेण व्रणानामुद्भेदने वेदितव्या: । अनया रीत्या तेषामपि दण्डा यथोचित--
च, पूर्वः साहसदण्ड इति वर्तते । मूह्या इत्यर्थः।
। सक्थीत्यादि । ऊरुकण्ठभङ्गे नेत्रभेदने वा बचनहस्तेनावगणे त्रिपणावरो द्वादशपणपरो दण्डः। संचरणाभ्यवहरणशक्तिप्रतिबन्धेषु च मध्यमः साहस पादेन द्विगुणः । दुःखोत्पादनेन द्रव्यण
दण्डः । समुत्थानव्ययश्च यथावत्कार्यक्रियापाटवं साहसदण्डः । प्राणाबाधिकेन मध्यमः ।
समुत्थानं तत्पत्त्यापत्त्यर्थो व्ययश्च, अपराधिना देयः । .. काष्ठलोष्टपाषाणलोहदण्डरज्जुद्रव्याणामन्यतमेन विपत्ताविति । मरणे, कण्टकशोधनाय कण्टकशोधनोक्त- (१) कौ. ३।१९.
विधानाय, नीयेत। व्य.कां. २२६
को.