________________
१७२४
व्यवहारकाण्डम्
गोरा.
तस्मिन्निमित्ते चौर्य विहितमिति । अन्यस्य तु निगृहीत- । (६) अथ वर्षत्रयपर्याप्तभृत्यवृत्तिना वक्ष्यमाणेन त्वात्कृतः प्रवृत्तिः । बहुपशुग्रहणं धनमात्रोपलक्षणार्थम् । किञ्चिन्न्यूनधनेन स्नातकेन निवेदितस्य कोशहीनस्य राज्ञः (हीनक्रतुरित्युपलक्षणार्थ) कुतः, कर्मयोगादन्यदपि कर्तव्यमाह-- यज्ञश्चेत्प्रतिरुद्धः स्यादिति। श्लोकद्वयमेकं दानादि न करोति । (आहितानौ) सत्यप्यसोमपे। वाक्यं, सति राजनि दानशीले राजनि विद्यमानेऽपि कुटुम्बात् गृहादित्यर्थः। गृहाद्धि चौर्य दोषवत्तरमत- एकनाङ्गेनैकाङ्गवैकल्येन यज्ञः प्रतिरुद्धश्चेद्विन्नितश्चेत् स्तदनुज्ञायते । न पुनरप्येवमेव नियमोऽन्यतोऽपि यत् । राज्ञः कोशाभावादिति भावः । खलादेः संपद्यते तत्कर्तव्यमेव । वक्ष्यति च 'खलाक्षेत्राद- य इति । हीनक्रतुः अनग्न्याधानादिकान्तस्य वैश्यस्य गारांद्वा' (मस्मृ. ११४१७) इति । मेधा. कुटुम्बात् गृहाद्यज्ञसिद्धये एकाङ्गहीनयज्ञस्य समाप्तये
(२) क्षत्रियादेयजमानस्य यदि यज्ञ इतराङ्गसंपत्ती यावता द्रव्येण स यज्ञः सिद्ध्यति तावद्रव्यमाहरेत् सत्यामेकेनाङ्गेन विना निरुद्धः स्यात्तदा यो वैश्यो । प्रसह्य गृह्णीयात् , स राजेति विपरिणामः । राजैव कर्ता बहपश्वादिधनः तस्य प्राक् यज्ञसिद्धयर्थ चौर्यणाहरेत् । न यज्वा, कुत एतत् ? राज्ञ एवाहरणबलोपपत्तेः । महाएतच्च धर्मप्रधाने राजनि सति कार्यम् । स हि शास्त्र- भारतेऽप्यस्य वचनस्य चतुर्थः पादो 'यज्ञार्थ पार्थिवो मनुतिष्ठन्तं उपेक्षते। .
हरेत्' इति पठ्यते । तेनापि सजैव कर्ता व्याख्येयो न (३) यज्वनः क्षत्रियस्य विशेषेण तु ब्राह्मणस्य । | यज्वेति ।
- नन्द. एकनाङ्गेनाप्राप्तेन आज्यस्य पशोर्वस्त्रादीनां वा दक्षिणा- आहरेत् त्रीणि वा द्वे वा कामं शद्रस्य वेश्मनः । नामन्यतमस्याभावेन प्रतिरुद्धः प्रतिबद्धः । धार्मिके न हि शद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ।। सतीत्यधार्मिकस्य राज्ञो यज्ञसंपत्त्यनुरोधेन वैश्यधनापहर
(१) वैश्यासंभवे शूद्रादप्याहर्तव्यम् । त्रीणि वा द्वे णानुपपत्तेरुक्तम् ।
वेत्यङ्गप्रकरणादङ्गानि वेदितव्यानि । अत्रार्थवादो न हि य इति । हीनक्रतुरकृतपञ्चमहायशः । असोमपः शुद्रस्येति । यद्यपि पूर्वमनेकोपायकृतमाहरणं विहितं अपीतसोमः । एतेन सोमपस्य पञ्चयज्ञाकरणेऽपि श्रेष्ठ- तथापि भिक्षणमत्र नास्ति । न यज्ञार्थ धनं शूद्राद्विप्रो तोक्ता। तस्य वैश्यस्य कुटुम्बात् कटुम्बार्थधनादाकृष्यै- भिक्षेतेति । ननु च स्मृत्यन्तरेऽविशेषेण शूद्रधनेन यागः कमंशं राजा ब्राह्मणाय दद्यात् ।
मवि. प्रतिषिद्धः । अस्योपदेशस्य सामर्थ्याच्छद्रात्प्रतिगृह्णीतेति (४) क्षत्रियादेर्यजमानस्य विशेषतो ब्राह्मणस्य यदि द्रष्टव्यम् । अन्ये त्वाहुः । ब्राह्मणेन स्वीकृतत्वान्नैव यज्ञ इतराङ्गसंपत्तौ सत्यामेकेनाङ्गेनासंपूर्णः स्यात्तदा यो | तच्छद्रधनमिति । यस्तु प्रतिषेधः स शद्रस्य शान्तिकवैश्यो बहपश्वादिधनः पाकयज्ञादिरहितोऽसोमयाजी तस्य पौष्टिकादि येन धनेन, करोति ऋत्विग्वत्तत्र द्रष्टव्यः । गृहात्तदङ्गोचितं द्रव्यं बलेन चौर्येण वाहरेत् । एतच्च इह तु भूतपूर्वगत्या शुद्रधनव्यपदेशोऽस्य स्यात् । धर्मप्रधाने सति राजनि कार्यम् । स हि शास्त्रार्थमनु- सांप्रतिकत्वाभावे च सा।
मेधा. तिष्ठन्तं न निगृह्णाति ।
. ममु.
(२) यज्ञस्य द्वित्राङ्गकवैकल्ये सति, तानि त्रीणि - (५) विहितदक्षिणा तु शुद्रादिप्रतिग्रहेणापि देयेत्याह
वाऽङ्गानि द्वे वाऽङ्गे, निर्विकल्पं शूद्रगृहाच्चौर्येण आहरेत् , 'यज्ञश्चेति पञ्चभिः । प्रतिरुद्धः असमाप्तकल्पः। एकेन
यस्मात् शद्रस्य यज्ञसंबन्धो मनागपि नास्ति । यज्ञार्थ दक्षिणारूपेण । धार्मिक इति विशेषणाद्वलादपि वैश्या
च धनम् । तथा च 'यज्ञाय सृष्टानि धनानि धात्रा' दिभ्यो दक्षिणा ग्राह्येति शेषः । ब्राह्मणस्य विशेषेणेति
इति स्मर्यते । भिक्षितशूद्रधनस्य प्रतिषेधो भविष्यति विशेषणं दक्षिणार्थ क्षत्रियस्यापि भिक्षासूचकम् ।
'न यज्ञार्थ धनं शूद्रादिति। .
गोरा. किञ्च य इति । कुटुम्बात् गृहादपि ग्राह्यम् । यज्ञ- ।
। (३) यदि तु यज्ञाङ्गद्वयत्रयस्यासंपत्तिस्तदा शूद्रस्यैव सिद्धये यज्ञसमाप्तये । तद्व्यं दक्षिणारूपमिति भावः ।
'मच. । (१) मस्मृ. ११।१३.