________________
प्रास्तेयम् पर संबन्धमिच्छन्ति तेषां गोभ्य इति नोपपद्यते । षष्ठी हि | मुद्गादिशमीधान्यानाम् । तथा च 'शमीत्रपुसयुग्यघासेषु तत्र युक्ता।
मेधा. च न प्रतिषेधः' इति स्मृत्यन्तरम् । परक्षेत्रात् परकीय(२) 'पुष्पाणि फलानि अपरिवृतानाम्' इति | स्थानादित्यर्थः परिवृतादपि ।
. मेधा. गौतमस्मरणात् अपरिवृतवनस्पत्यादिसंबन्धि मूलफलं, (२) द्विजातिः पथिकः क्षीणपाथेय: द्वाविक्ष द्वे गवाग्निसाहचर्य दृष्टार्थ, शास्त्रिताग्न्यर्थ च दारु, च मूलके त्रपुसादि परक्षेत्रात् गृह्णन् दण्डं दातुं गत्यन्तराभावे च गोग्रासाथै तृणं परकीयमपि अस्तेयं | योग्यो न भवति ।
*गोरा. मनुराह, अतश्चात्र दण्डाद्यभावः ।
गोरा. (३) आददानो अनुक्त्वाऽपि । मवि. (३) वानस्पत्यं वनस्पतिवृक्षमात्रं तद्भवम् । तेनौषधी- (४) इक्षुमूलयोर्ग्रहणं प्राणधारणार्थानां फलादीनाममात्रव्यवच्छेदः । एतच्चारण्यगतं, 'अपरिवृतानाम्' | प्युपलक्षणार्थम् ।
नन्द. इति गौतमस्मरणात् । अपरिवृताऽपरिगृहीता अत्रेष्टा ।
चणकत्रीहिगोधूमयवानां मुद्गमाषयोः । अग्न्यर्थ वैतानिकाग्न्यर्थम् । एवं च वृक्षास्तृणकाष्ठादीनि
अनिषिद्धग्रहीतव्यो मुष्टिरेकः पथि स्थितैः ।। च गृहाच्छादनाद्यर्थमरण्यादपि राजाऽननुमत्या नीतानि
यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः । स्तैन्यनिमित्तान्येवेत्युक्तम् ।
मवि.
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥ (४) तस्मान्न दण्डो नाऽप्यधर्मः। * ममु.
यो वैश्यः स्याद्बहुपशुहीनक्रतुरसोमपः । (५) उपसंहारस्य फलवादेन राज्ञो. महत्कार्य दण्ड
कुटुम्बात्तस्य तद्व्यमाहरेद्यज्ञसिद्धये ॥ मित्यत्र सूचितस्य प्रतिप्रसवमाह-- वानस्पत्यमिति ।
(१) अत्राङ्गग्रहणान्न केवलं सर्वासां दक्षिणानामवानस्पत्यं वनस्पत्युद्भवम् । 'ग्राम्येच्छया गोप्रचारो भमी
संपत्तौ । वैश्यानामिदमाहरणं विधीयते । अपि च राजवशेन वा । द्विजस्तृणधःपुष्पाणि सर्वतः स्ववदा
तस्मिन्नपि पश्वादावाहरेदिति तत्स्वीकारोत्पत्तिमात्रमुच्यते। हरेत् ॥' इति याज्ञवल्क्योक्तेः (यास्मृ. २११६६ )।
नोपायविशेषः। अतश्च याञ्चया विनिमयेन चौर्येण वाऽगोप्रचारः गोचरणार्था भूमिः । ववदात्मीयवत् । तथा
पहर्तव्यम् । ननु च चौर्येण स्वाम्यं नोत्पद्यत इत्युक्तम् । गौतमोऽपि--'वीरुदनस्पतीनां च पुष्पाणि स्ववदाददीत
नैष दोषः । इह स्वशब्देनैवोक्तं हर्तव्यमिति । एवं ह्याह, फलानि चापरिवृतानाम्' (गौध. १०।२५)। मच.
'हर्तव्यं हीनकर्मणः' इति (मस्मृ.११११६) अयं चापहारः (६) बनस्पतयो वृक्षवल्यादयस्तत्र भवः वानस्पत्यः
प्रागारब्धयागस्य सर्वाङ्गोपेतस्यैकाङ्गासंपत्तौ प्रारिप्स्यमूलफलादिरहित इति शेषः, अग्न्यर्थ, गोभ्यो गवाम् ।
मानस्य वेति न विशेषहेतुरस्ति, ब्राह्मणस्य विशेषेणेति
वचनात् क्षत्रियवैश्ययोरप्यस्ति, तदेकाङ्गग्रहणमस्मि'द्विजोऽध्वगः क्षीणवृत्ति विक्षु द्वे च मूलके। निमित्ते । ननु 'न क्षत्रियो याचेदिति क्षत्रियस्य याञ्चा
आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ प्रतिषिद्धा। अत्यल्पमिदमुच्यते । ब्राह्मणस्यापि चौर्य (१) द्विजग्रहणं शूद्रप्रतिषेधार्थम् । अध्वगो निषिद्धम् । तस्मात्तस्मिन्निमित्ते नास्त्यर्जनोपायनियमः। नैकग्रामवासी । तत्रापि क्षीणवृत्तिः क्षीणपथ्योदनः। धार्मिके सतीत्यनुवादोऽयम्। यो हि धर्मज्ञो राजा द्वाविष दण्डौ, मूलके, प्रदर्शनार्थ चैतत्परिमितहरीतक
* ममु. गोरावत् । * शेषं गोरावत् ।
(१) मिता. २१२७५, पमा. ४४४ कः (का); दवि.. (१) मस्मृ. ८।३४१; मिता. २१२७५; पमा. ४४४, ४१ व्यो ( व्या ) कः ( का ); नृप्र. २६५, सवि. ४६५ विचि. १४६; नृप्र. २६५, सवि. ४६५, व्यप्र. ३९१; दविवत् ; व्यप्र. ३९१ पमावत् ; व्यउ. १२९; विता. ग्यट. १२९; बिता. ७९६, सेतु. २४९, समु. १५२; । ७९६, समु. १५२. . विग्य. ५३..
। (२) मस्मृ. १११११. (३) मस्मृ. ११:१२.
नन्द.