________________
धूतसमाह्वयम्
प्रथमा प्रथमानि मुख्यानि प्रकृष्टतमानि धनानि वयं | उग्राय उद्गुर्णबलाय बभ्रवे बभ्रवर्णाय एतत्संज्ञकाय अरिष्टासः अहिंसिताः प्रतिकितवैरपराजिताः सन्तः तृज- तजयकारिणे देवाय इदं नमः नमस्करणम् । भवतु नीभिः बलकारिणीभिरक्षशलाकाभिः जयेम साधयेम । इति शेषः । यो बभ्रुः अक्षेषु देवनसाधनेषु तनूवशी
. असा. | यथाकामी स्वेच्छाधीनजय इत्यर्थः । तेन आज्येन कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः । मन्त्राभिमन्त्रितेन कलिम् । पराजयहेतुः पञ्चसंख्यायुक्तोऽ गोजिद भूयासमश्वजिद् धनंजयो हिरण्यजित् ॥ क्षविषयोऽयः कलिरित्युच्यते । तं शिक्षामि ताडयामि
मे मम दक्षिणे हस्ते पाणौ कृतं कृतशब्दवाच्यो हन्मीत्यर्थः। एकादयः पञ्चसंख्यान्ता अक्षविषया अयाः। लाभहेतुः अयः अस्ति । कृतायलाभो हि महान् यतजयः। तत्र पञ्चानां कलिरिति संज्ञा । तथा च तैत्तिरीयकम्तद् उक्तं द्यूतक्रियां अधिकृत्य आपस्तबेन–'कृतं 'ये वै चत्वारः स्तोमाः कृतं तत् । अथ ये पञ्च कलिः यजमानो विजिनाति' इति (आर. ५।२०११)।तथा | सः' इति (तैब्रा. ११५।१११)। तत्र कलिशब्दवाच्यस्य मे मम सव्ये हस्ते जय आहितः कृतायसाध्यो जयो अयस्य आगमने पराजयो भवति । तं अनेन आज्येन निहितोऽस्ति । अतः अहं गोजित् परकीयानां गवां विनाशयामि । अहं अन्यैर्न पराजीये किं तु अन्यान् जेता भयासम् । अश्वजित् प्रतिकितवसंबन्धिनां अश्वानां अहमेव जयामीत्यर्थः। कलिं शिक्षामि शक्तं समर्थ जेता । धनंजयः, धनशब्दः- सामान्यवाची, दासी. कर्तुमिच्छामि । यथा कलिः स्वयं पराजयसमर्थः भूम्यादिधनस्य जेता । हिरण्यजित् सुवर्णस्य जेता भूया- पराजयवान् भवति तथा करोमीत्यर्थः। अस्मिन्नर्ये सम् । लोके हि कितवा द्यूतकर्मणि गवादिंधन शुल्कं देवतानुग्रहं आशास्ते । स नमस्कृत: अक्षयूतदेवता कृत्वा दीव्यन्ति तत्र ये जयन्ति ते तद्धनं स्वीकुर्वन्ति । बभ्रुः ईदृशे देवननिबन्धने कलिपराभावनरूपे जयलक्षणे अत्र जयस्य पूर्वार्धेन उक्तत्वाद् गवादिधनजयलाभ: च फले नः अस्मान् मृळाति मृडयतु सुखयतु । असा. उत्तरार्धन प्रार्थ्यते ।
असा. धुतमप्सराभ्यो वह त्वमग्ने पांसनक्षेभ्यः अक्षाः फलवती युवं दत्त गां क्षीरिणीमिव । सिकता अपश्च । यथाभागं हव्यदातिं जुषाणा - सं मा कृतस्य धारया धनुः स्नान्नेव नह्यत ॥ मदन्ति देवा उभयानि हव्या ॥
अनया देवनसाधनभूतान् अक्षान् जयाय प्रार्थयते । हे अग्ने त्वं अप्सराभ्यः । अप्सु सरन्त्यश्चरन्त्यः हे अक्षाः युवं द्युतक्रियां फलवतीं फलोपेतां दत्त प्रय- अन्तरिक्षचारिण्यो वा। ताभ्यः तदर्थ घृतं अक्षाभ्यच्छत । यथा द्यूतेन धनलाभो भवति तथा कुरुतेत्यर्थः। जनसाधनं आज्यं वह प्रापय । अस्माकं जयार्थमिति तत्र दृष्टान्तः क्षीरिणीं गामिवेति । फलं कस्माद् भवति शेषः । तथा अक्षेभ्यः अक्षशब्देन तैर्दीव्यन्तः प्रतितं आह । कृतस्य कृतशब्दवाच्यस्य चतुःसंख्यायुक्ताक्ष- कितवा उच्यन्ते । अक्षहस्तेभ्यः प्रतिकितवेभ्यः पासून विषयस्य लाभहेतोः अयस्य धारया संतत्या उपर्युपरिलाभ- सूक्ष्मान् भरजःकणान् सिकताः शर्कराः अपः उदकानि हेतुकृतायप्रवाहेण मा मां सं नह्यत संयोजयत । तत्र च प्रापय । यथा तेषां पराजयो भवति तथा तन्मुखेषु दृष्टान्तः धनुः स्नान्नेवेति । यथा धनुः कार्मकं स्नाना। पांस्वादीन् प्रक्षिपेत्यर्थः। किं च यथाभाग भागं अनतिक्रम्य स्नावनिर्मितया मौा संनह्यन्ति । यथा मौर्वीसंनद्धं स्वीयस्वीयभागानुसारेण हव्यदाति हविषः प्रदानं जुषाणाः कार्मुकं जयकारि भवति एवं मां कृतायपरम्परया जयिनं सेवमाना देवा इन्द्राद्या उभयानि द्विप्रकाराणि औषधकुरुतेत्यर्थः।
असा. पाशुकभेदेन सोमाज्यभेदेन श्रौतस्मातकर्मभेदेन वा इँदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी। द्विविधानि हव्या हव्यानि हवींषि । आस्वाद्येति शेषः । घृतेन कलिं शिक्षामि स नो मृडातीहशे॥ मदन्ति माद्यन्ति तृप्ता भवन्ति । ते देवा अपि अस्माकं
द्यूतजयं कुर्वन्तु इति प्रार्थना ।
असा. (१) असं. ७।५२१८ (२) असं. ७५२।९. (३) असं. ७११४।१; वैसू. ६।१०; कौसू. ४१।१३.! (१) असं. ७/११४१२.