________________
१९०२
व्यवहारकाण्डम्
अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा 'संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो सूर्य च। ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे ह्यक्षाः। तेभ्यो व इन्दवो हविषा विधेम वयं स्याम कितवं रन्धयन्तु ॥
| पतयो रयीणाम् ॥ अप्सरसः द्यूतक्रियादेवताः सधमादं सह संभूय हे गन्धर्वाः अक्षा वा यूयं संवसव इति संप्राप्तधनाः माद: मादनं यस्मिन् मदनकर्मणि तत् । सहमदनं यथा संप्रापितधना यतो भवथ अतो वः युष्माकं संवसव भवति तथा मदन्ति माद्यन्ति । कुत्रेति तद् उच्यते। इति नामधेयं भवति । हि यस्माद् उग्रंपश्या उग्रं. हविर्धानं हविर्धीयते अत्रेति हविर्धानो भूलोकः । तं पश्यायाः राष्ट्रभृतः । इदं द्वयं अप्सरोविशेषनामधेयम् । सूर्य सर्याधिष्ठितं द्युलोकं तं च अन्तरा द्यावापृथिव्योर्मध्ये तयोः संबन्धिनो भवन्ति अक्षाः। अक्षाणां एतत्संबन्धित्वं अन्तरिक्षलोके माद्यन्ति । ताः अप्सरस: मे मम हस्तौ तैत्तिरीये श्रूयते- 'उग्रंपश्ये राष्ट्रभृच्चाचराणि यद् देवनसाधनौ पाणी घुतेन घृतवत् सारभूतेन जयलक्षणेन अक्षवृत्तं अनुवृत्तं एतत्' इति (तैआ. १४/१)। फलेन सं सृजन्तु संयोजयन्तु । तथा सपत्नं प्रतिदीव्यन्तं | तेभ्यः गन्धर्वाप्सरोभ्यः तदधिष्ठितेभ्यः अक्षेभ्यो वा वः कितवं मे मम रन्धयन्तु वशयन्तु स्वाधीनं कुर्वन्तु। युष्मभ्यं युष्मदर्थ इन्दवः इन्दुमन्तः सोमवन्तः सोमोप
असा. लक्षितहविर्युक्ता वयं हविषा उचितेन विधेम परिचरेम। आदिनवं प्रतिदीने घृतेनास्माँ आभि क्षर। अनन्तरं वयं दीव्यन्तः रयीणां धनानां पतयः स्वामिनः वृक्षमिवाशन्या जहि योऽस्मान् प्रतिदीव्यति ॥ । स्याम भवेम। द्यूते प्रतिकितवजयेन धनवन्तः स्यामेप्रतिदीने प्रतिकूलं दीव्यते प्रतिकितवाय प्रतिदिवानं त्यर्थः ।
असा. जेतुं आदिनवं आदीव्यामि अक्षैः आदीवनं करोमि । 'देवान् यन्नाथतो हुवे ब्रह्मचर्य यदूपिम । अस्मान् आदीव्यतः घृतेन घुतवत्सारभूतेन जयलक्षणेन
अक्षान् यद् बभ्रनालभे ते नो मृडन्त्वीहशे ॥ फलेन अभि क्षर संयोजय । देवनक्रियाभिमानी देवः नाथितः उपतप्तः देवान् अग्न्यादीन हुवे आह्वयामि संबोध्यते । यः कितवः अस्मान् प्रतिदीव्यति जेतुं धनलाभार्थ इति यत् । ब्रह्मचर्य वेदग्रहणाथै ब्रह्मचारिप्रतिकूलं द्युतं करोति तं अशन्या विद्युता वृक्षं शुष्कं | नियम ऊषिम उषितवन्त इति यत् । बभ्रन् बभ्रुवर्णान् तरुमिव जहि तिरस्कुरु ।
असा. बभ्रुणा अक्षाभिमानिना देवेन अधिष्ठितान् वा अक्षान् ये नो धुवे धनमिदं चकार यो अक्षाणां ग्लहनं देवनसाधनभूतान् आलभे देवितुं स्पृशामीति यत् तेन शेषणं च । स नो देवो हविरिदं जुषाणो गन्धर्वेभिः | कारणेन ते देवादयः ईदृशे जयलक्षणे फले नः अस्मान् सधमादं मदेम ॥
मृडन्तु सुखयन्तु।
असा. यो देवः नः अस्माकं धुवे घताय तदर्थ, यद्वा द्यवे
युतकृतर्णदोषः दीव्यते नः। मह्यम् । अथ वा नः अस्मदीयाय धुवे ___ यद्धस्ताभ्यां चकम किल्बिपाण्यक्षाणां गनुमुपदीव्यते पुरुषाय इदं प्रतिकितवसंबन्धि धनं चकार लिप्समानाः । उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु जयेन संपादितवान् । यश्च देवः अक्षाणां परकीयानां दत्तामणं नः ॥ ग्लहनं ग्रहणं स्वकीयैरक्षैर्जित्वा स्वीकरणं शेषणं स्वीयानां ।
i उग्रंपश्ये राष्ट्रभृत् किल्बिपाणि यदक्षवृत्तमनु अक्षाणां जयाह्वस्थाने अवशेषणं च कृतवान् । स देवः
दत्तं न एतत् । ऋणान्नो नर्णमेसमानो यमस्य द्यूताभिमानी न: अस्मदीयं इदं हविः जुषाण: सेवमानो
। लोके अधिरज्जुरायत् * ॥ भवतु। वयं च गन्धर्वेभिः गन्धर्वैः अक्षाधिष्ठायकैः । सधमादं सहमदनं यथा तथा मदेम दृष्यात्म। असा. * सायणभाष्यं स्वलनिर्देशश्च ऋणादानप्रारणे (इ. ६०२. . (१) असं. ७।११४।३ : १४।२।३४.
। ६०३) द्रष्टव्यः। (२) असं. ७।११४।४. (३) असं. ११४।५. (१) असं. ७॥११४।६. (२) असं. ७।११४१७.