________________
१९००
व्यवहारकाण्डम्
असा.
किंतवाद् बिभीयाद्' इति (नि. ३२१६)। असा. कितव संलिखितं पदेषु सम्यग् अङ्कान् लिखितवन्तमपि .'ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि त्वा त्वां अजैषं अहमेव जयामि । उत अप्यर्थे । संरुधं चयत् कृतं नः। रथैरिव प्र भरे वाजयद्भिः प्रद- संरोद्धारमपि त्वां अजैषं जयामि । यद्वा संलिखितं क्षिणं मरुतां स्तोममृध्याम् ॥
सम्यग् लिखितं चिह्नितं पदमभिलक्ष्य त्वां जयामि । स्ववसुं स्वकीयधनं स्वकीयेभ्यः स्तोतृभ्यो हीयमानं | उत अपि च संरुधं, संरुन्धन्ति अत्रेति अधिकरणे धनं यस्य तं अनि नमोभिः स्तोत्रैः ईळे स्तौमि। इह कप्रत्ययः । तादृशं स्थानमभिलक्ष्य त्वां जयामि । किञ्च द्यतकर्मणि प्रसक्तः प्रकर्षेण आसक्तोऽनि: देवनकर्माधि- वृकः अरण्यश्वा अविं अजं यथा मथत् मनाति एव पति: नः अस्माकं दीव्यतां कृतं कृतशब्दवाच्यं लाभहेतुं एवं ते तव कृतं कृतशब्दवाच्यं लाभहेतुं अयं मनामि अयं वि चयत् विचिनोतु करोत्वित्यर्थः। वाजयद्भिः विनाशयामि । वाज अन्नं कुर्वद्भिः। अन्नलाभकारणैः रथैरिव स्थितैरक्षैः उत प्रहामतिदीवा जयति कृतमिव श्वन्नी वि प्र भरे प्रहरे। प्रतिकितवान् इति शेषः। ततः मरुताम्। चिनोति काले। यो देवकामो न धनं रुणद्धि देवोपलक्षणम् । सर्वेषां देवनां स्तोमं स्तोत्रं संघं वा समित् तं रायः सृजति स्वधाभिः ।। प्रदक्षिणं अनुक्रमेण ऋभ्यां समर्धयेयम् । ऋसा. । उत अपि च अतिदीवा अतिशयेन दीव्यन् पुरुषः।
वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा प्रहां अक्षैः प्रहन्तारं प्रतिकितवं जयाति । यतः श्वनी भरेभरे । अस्मभ्यमिन्द्र वरीयः सुगै कृधि प्र श्वनी कितवो भवति स्वं हन्ति स्वं पुनराहृतं भवतीति शत्रूणां मघवन् वृष्ण्या रुज॥
यास्कः (नि. ५।२२)। परस्वस्य हन्ता कितव: काले. हे इन्द्र त्वया युजा सहायेन वृतं वृणोति अक्षैः द्यूतकाले कृतमिव । इवशब्द एवार्थे । कृतशब्दवाच्यं संरुणद्धीति वृत् प्रतिकितवः। तादृशं कितवं वयं लाभहेतं अयमेव वि चिनोति मृगयते । हस्तस्थेष्वक्षेषु जयेम । तथा भरेभरे संग्रामेसंग्रामे द्यूतलक्षणे अस्माकं प्रागेव निधानात् कृतत्वं अक्षाणां लाभाय अन्विष्यते जिगीषूणां अंशं जयलक्षणं उद् अव उद्गमय । किञ्च अतो जयातीति संबन्धः । यो देवकामः देवान् कामयअस्मभ्यं वरीय: उरुतरं धनं सगं सुगमनं कृधि कुरु। मानः दीव्यन् पुरुषः धनं न रुणद्धि द्यूतलब्ध धन हे मघवन् धनवन् इन्द्र शत्रणां शातयितृणां प्रतिकित- व्यर्थ स्थापयति किं तु देवार्थ विनियुङ्क्ते तं राया वानां वृष्ण्या वृष्ण्यानि वृष्णि भवानि । वीर्याणि जय- धनेन स्वधाभिः अन्नैवला सं सृजत्येव संयोजयत्येव । लक्षणानि प्र रुज निवारय । यथा प्रतिकितवा अस्मान् इन्द्र इति देवता गम्यते । इत् अवधारणे । असा. न जयेयुः यथा तान् वयं जयेम जयेन च तेभ्यो धनं गोभिष्टरेमामति दुरेवां यवन वा क्षुधं पुरुहूत स्वीकुर्याम तथा कुर्विति इन्द्रः प्रार्थ्यते । असा. विश्वे । वयं राजसु प्रथमा धनान्यरिष्टासो
अजैषं त्वा संलिखितमजैषमुत संरुधम् । वृजनीभिर्जयेम ॥ अविं वृको यथा मथदेवा मध्नामि ते कृतम् ॥ हे इन्द्र दुरेवां दुष्टगमनां दारिद्यात् आगतां अमति
लोके हि कितवाः अस्मिन् पदे प्रतिकितवं अक्ष- दुर्बुद्धिं गोभिः पशुभिः तरेम । हे -पुरुहत बहभिराहत. शलाकादिभिः संरोत्स्यामीति अङ्कान् कुर्वन्ति तत्रैव च इन्द्र विश्वे सर्वे वयं यवन वा । यवशब्दो धान्योपलक्षणम् । संरुन्धन्ति । तादृशः प्रतिकितवोऽत्र संबोध्यते । हे धान्येन वा क्षुधं त्रुभुक्षां तरेम निवारयेम । राजम
नृषु राजमानेषु दीव्यत्सु वा परुषेषु । स्थितानीति शेषः । (१) असं. ७।५२।३, ऋसं. ५।६।१; मैसं. ४।१४।११; ब्रा. २।७।१२।४; आश्री. २।१३।२; (१) असं. ७५२१६ : २०१८९१९; सं. १०१४२२. बृदे. ५।४८.
(२) असं. ७५२१७ : २०।१७।१० : २०६८९।१० : (२) असं. ७५२१४; सं. १।१०२१४.
२०१९४।१०; ऋसं. १०१४२११०, १०।४३।१०, ११४४. (३) असं. ७१५२१५.
१०.