________________
१८१२
व्यवहारकाण्डम्
गोकुमारी वृषेण संयुक्ता गौः । देवपशु: देवाय दत्तः । वा दण्डनीयाः स्युरिति हिंसादण्डापवादः । साधने पशुः। उक्षा 'उक्ष सेचने' इत्यनुसारात् बीजसेक्ता | नियमार्थश्चारम्भः ।
* गोरा. वृषः । वृषभपदेन जीर्णवृषोऽत्र उक्तः। विर. २७९ | (३) अथ भार्यापुत्रादीनामनुशासनप्रकारमन्यथा
भार्यापुत्रदासशिष्यादीनां ताडने कृते दण्डविचारः नुशंसने दण्डविधानार्थमाह- भार्या पुत्रश्चेति । नन्द. भार्या पुत्रश्च दासश्च शिष्यो भ्राता च सोदरः। (४) भार्यादयः प्राप्तापराधा रज्ज्वा वेणुदलेन बा प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ ताड्याः ताडनीयाः। सोदरः भ्राता च अन्यमातृजो (१) प्राप्ता अपराधं प्राप्तापराधाः, अपराधो न ।
भाच. व्यतिक्रमः नीतिभ्रंशः । स यदा तैः कृतो भवति तदा पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन । . ताडवितव्याः । ताडनमपि हिंसेत्युक्तम् । सा च 'न अतोऽन्यथा तु प्रहरन् प्राप्तः स्यान्चौरकिल्बिषम् ।। हिंस्याद्भूतानी'ति प्रतिषिद्धाऽपराधे निमित्ते भार्यादीनां । (१) उक्तताडनसाधनाभ्यामन्येन प्रकारेण घ्नन्नश्याप्रतिप्रसूयते। संबन्धिशब्दाते । यस्य भार्या यश्च | दिषु लगुडादिभिर्वा चौरदण्डं प्राप्नोति । निन्दैषा । न यस्य दासः स तेनानुशासनीयः । मार्गस्थापनोपाय- | त्वयमेव दण्डः । योऽन्यत्र हिंसाया दण्डः सोऽत्र भवतीविधिपरश्वायम् । न ताडनविधिरेव । तेन वाग्दण्डा-त्युक्तं भवति ।
.. मेधा. द्यपि कर्तव्यम् । अपराधानुरूपेण कदाचित्ताडनम् । (२) ते पुन: शरीरस्य पृष्ठदेशे ताडनीयाः न तु सोदरस्थाने कनीयान् पठितव्यः । भ्राता तथाऽनुजः। कदाचित् उत्तमाङ्गे न वक्षसि । उक्तप्रकारव्यतिरेकेण स हि ज्येष्ठस्य पुत्रवत्ताडनाहः । वैमात्रेयोऽपि चेद- ताडयित्वा दण्डरूपेण वाग्दण्डरूपचौरदण्डं प्राप्नयात् । पितृको गुणवज्ज्येष्ठतन्त्रश्च सोऽप्युन्मार्गगामी ताडनादि
- गोरा. पर्यन्तैरुपायैर्निवारणीयः । वेणुदलं वंशत्वक् । एतदप्यु
(३) चोरकिल्बिषं ताडितस्यामरणे स्तेयदण्डः,' पलक्षणं तथाविधानां मृदुपीडासाधनानां शिफादीनाम् । मरणे तु भयस्त्वमह्यमित्यर्थः ।
. मवि. मेधा. (४) रज्ज्वादिभिरपि देहस्य पृष्ठदेशे ताडनीयाः न .(२) भार्यादयः कतापराधा. रज्ज्वा वेणुत्वचा तु शिरसि । उक्तव्यतिरेकेण प्रहरणे वाग्दण्डधनदण्डरूपं
| चौरदण्डं प्राप्नुयात्। . २७९; पमा. ४२४ नुक्षाणं ( नक्षम ) नास्त्ययं श्लोकः मुद्रितमनुस्मृतिपुस्तकेषु । अस्मत्संगृहीतप्राचीनतमपुस्तके वर्तते । तत्र | (५) पृष्ठतोऽमर्मणि, नोत्तमाङ्गे न मर्मणीत्यर्थः । तु- 'गां कुमारी ग्राम्यपशूनुक्षाणं वाजिनं तथा । दारयन् | न्यायसाम्यात् ।
विर. २७१ साहसं त्वधं प्राप्नुयात् घातने समम् ॥' इत्येवं पाठो दृश्यते ।।
याज्ञवल्क्यः व्यनि. ४९६ रुनु (शुमु); दवि. ३१८ दुत्तमं (दष्टमं);
दण्डपारुष्यलक्षणम् सेतु. २२४; समु. १६३ री (रों) शेषं व्यनिवत्. ।
- . संप्रति दण्डपारुष्यं प्रस्तूयते । तत्स्वरूपं च नारदे(१) मस्मृ. ८।२९९ क., ख., घ., शिष्यो (प्रेष्यो);
नोक्तम् - 'परगाढेष्वभिद्रोहो हस्तपादायुधादिभिः । गोरा. पुत्रश्च दासश्च शिष्यो (शिष्यश्च दासश्च पुत्रो);
भस्मादिभिश्वोपघातो दण्डपारुष्यमुच्यते ॥' इति । अप. २१६ च सोदरः (सहोदरः): २१२२२; व्यक. १०६ ख्याः स्यू ( ड्यास्तु); विर. २७१; विचि. ११९ धास्ताड्याः . * ममु., मच. गोरावत् । 'रयू (धस्ताव्यः स्याद् ); स्मृचि. २४ नारदः; दवि. । (१) मस्मृ. ८।३००; अप. २१६ व.थञ्च (कदाच ): २३१, व्यप्र. ३३ अपवत् : ३७८ दासश्च शिष्यो (शिष्यश्च २।२२२; व्यक. १०६; विर. २७१ अपवत् ; विचि. ११९ दासो) ता च (ताऽथ); म्यउ. २० अपवत् : ११७ व्यप्र तस्तु (तश्च ) कथञ्च (कदाच ); स्मृचि. २४ नारदः ; दवि. (पृ. ३७८)वत्; बाल. १२२९ शिष्यो (प्रेष्यो); २३१ अपबत् ; व्यप्र. ३३, ३७८; व्यउ. २०-२१, सेतु. २२१; विभ.१ धास्ताड्याः (धा दण्ड्याः ) शेष ११७, बाल. २।२२९ अपवत् ; सेतु. २२१ अपवत् ; अपवत् ; ससु. १६४.
समु. १६४.
ममु.