________________
दण्डपारुष्यम्
१८१३
परगापु यावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैरादि.
दण्डपारुष्यनिर्णयहेतुः ग्रहणादग्रावादिनियाऽभिद्रोहो हिंसनं दुःखोल्पादनं तथा असाक्षिकहते चिह्नयुक्तिभिश्चागमेन च । भस्मना आदिग्रहणाद्रजःपङ्कपुरीपाद्यैश्च य उपघातः द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् ।। संस्पर्शनरूपं मनोदुःखोत्पादनं तदुभयं दण्डपारुप्यम् । (१) वाक्पारुष्यपूर्वकत्वाद् दण्डपारुष्यस्यानन्तरमा दण्ड्यतेऽनेनेति दण्डो देहस्तेन यत्पारुष्यं विरुद्धाचरणं रम्भः । पाण्यादिना अभिघातादिकं दण्डपास्थ्यम् । तत्र जङ्गमादेव्यस्य तद्दण्डपारुष्यम् । तस्य चावगोरणादि- निर्जनेऽभिहत्य न मयाऽयमभिहत इत्येवं मिथ्यावादित्वे करणभेदेन त्रैविध्यमभिधाय हीनमध्यमोत्तमद्रव्यरूपकर्म- दौष्ट्यातिशयाद्वा क्षताद्यात्मनः कृत्वा निर्दोषजनाध्यात्रैविध्यात् पुनस्त्रविध्यं तेनैवोक्तम् - 'तस्यापि दृष्टं रोपे कथं स्यादित्यपेक्षिते आह—'असाक्षिकहते चिहैत्रैविध्यं हीनमध्योत्तमक्रमात् । अवगोरणनिःशङ्कपातन- युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृताक्षतदर्शनैः ।। हीनमध्योत्तमानां च द्रव्याणां समति- भयात् ।।' असाक्षिकेऽभिहते क्षतादिभिश्चिद्वैस्तद्व्यभिक्रमात् । त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥' चारे वा कूटचिह्नकारिदुष्टपुरुषभयाट् व्यवहार एव इति । नि:शङ्कपातनं नि:शङ्कप्रहरणम् । त्रीण्येव प्रागुक्तन्यायेन चतुष्पाद्युक्त्यागमानुसारेणैव विद्वजनसाहसानि त्रिप्रकाराण्येव सहसा कृतानि दण्डपारुष्या- समक्षं वयं वा राज्ञा द्रष्टव्यः । अयं च सर्वव्यवहारपद. णीत्यर्थः ।
साधारणः श्लोकः कार्यगौरवप्रतिपत्त्यर्थमिहानात इत्यतथा वाग्दण्डपारुष्ययोरुभयोरपि द्वयोः प्रवृत्त
वसेयम् ।
. विश्व. २।२१६ कलहयोमध्ये यः क्षमते तस्य न केवलं दण्डाभाव: (२) एवम्भूतदण्डपारुष्यनिर्णयपूर्वकत्वाद्दण्डप्रणयनस्य किन्तु पूज्य एव । तथा पूर्व कलहे प्रवृत्तस्य तत्स्वरूपसंदेहे निर्णयहेतुमाह-असाक्षिकेति । यदा कश्चिदण्डगुरुत्वम् । कलहे च बद्धवैरानुसंधातुरेव दण्ड- द्रहस्यहमनेन हत इति राज्ञे निवेदयति तदा 'चिहैभाक्त्वम् । तथा तयोर्द्वयोरपराधविशेषापरिज्ञाने दण्डः व्रणादिस्वरूपगतैर्लिङ्गैर्युक्त्या कारणप्रयोजनपलोचनासमः। तथा श्वपचादिभिरार्याणामपराधे कृते सजना त्मिकया आगमेन जनप्रवादेन चशब्दाद्दिव्येन वा कूटएव दण्डदापनेऽधिकारिणस्तेषामशक्यत्वे तान् राजा चिह्नकृतसंभावनाभयात् परीक्षा कार्या ।" * मिता. घातयेदेव, नार्थ गृह्णीयादित्येवं पञ्च प्रकारा विधयस्ते- । (३) अथ दण्डपारुष्यनिमित्ते दण्डविधिः । दण्डनैवोक्ताः- 'विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । पारुष्यं नाम शरीरस्य ताडनेनामेध्यसंयोजनेन ताडनार्थपारुष्ये सति संरम्भादुत्पन्ने क्रुद्धयोर्द्वयोः ॥ स मन्यते मवगरणेन वा परस्य दुःखोत्पादनम् । तत्रापराधसदसयः क्षमते दण्डभाग् योऽतिवर्तते । पूर्वमाक्षारयेद्यस्तु द्भावसंदेहे निर्णयहेतूंस्तावदाह —असाक्षिक ' इति । नियतं स्यात्स दोषभाक् ॥ पश्चाद्यः सोऽप्यसत्कारी पूर्वे * व्यप्र. मितावत् । तु विनयो गुरुः। द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः (१) यास्मृ. २।२१२; अपु. २५८।९ तो भ (ताद्भ); पुनः ॥ स तयोर्दण्डमाप्नोति पर्वो वा यदि वेतरः। विश्व. २।२१६ अपुवत् ; मिता.; अप. क्षिक (क्षिके) पारुष्यदोषावृतयोर्युगपत्संप्रवृत्तयोः ॥ विशेषश्चेन्न लक्ष्येत कृतो भयात् (कृतादृते); व्यक. १०७ न च (न वा) शेष विनयः स्यात्समस्तयोः । श्वपाकषण्डचण्डालव्यङ्गेषु
अपुवत् ; स्मृच. २५ क्षिक (क्षिके) शेषं अपुवत् ; विर.
२७४ अपुवत् ; पमा. ४० स्मृचवत् : ४१२, रत्न. १२१ वधवृत्तिषु ॥ हस्तिपत्रात्यदासेषु गुर्वाचार्यनृपेषु च ।
अपुवत् ; व्यनि. ४९४ अपुवत् ; नृप्र. २७२-३ कृतो मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥ यमेव ह्यति
(युतो); वीमि. ; व्यप्र. ३७१ : ३७८ चिलैयु (चिह्ने यु); वर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं कुर्यान्न तद्वि
व्यउ. ११२ न च (न वा) : ११८ अपुवत् ; विता. नयभानृपः ॥ मला ह्येते मनुष्याणां धनमेषां मला
७३४-५, राकौ. ४९० अपुवत् ; प्रका. १४ क्षिक (क्षिके) त्मकम् । अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥' चियु (चिह्न यु) शेषं अपुवत् ; समु. १० अपुवत् . इति ।
मिता. २।२१२ १ चिरैवर्णादि.