________________
१८१४
असाक्षिके देशेऽहमनेन हत इति केनचिद्राज्ञे निवेदिते राज्ञा सभ्यैश्च द्वेषादिकृतमिथ्याचिह्नं वर्जयित्वाऽन्यैश्चिहैयुक्तिभिरागमेन आप्तवाक्येन चकाराद्दिव्यैश्च विवादोऽयं वादी साधुरयमसाधुरयमिति विचार्य निर्णेतव्यः । चिह्न क्षतादि । युक्तिभिर्हन्तृहन्तव्ययोः संनिधानं द्वेषहेतुसंभव इत्यादिभिः । आगम आप्तवाक्यम् । केचित्पठन्ति-— ‘कूटचिह्नकृताद्भयात्’इतिं । तस्यार्थः – न व्रणादिदर्शनमात्रेण विना विचारो निर्णयः कार्यः । यतो मत्सरादिवशात् कूटं कृत्रिममपि चिह्नं कर्तुं शक्यते ।
*अप.
(४) चिद्वैर्हन्तुरसाधारणैरुपवीतादिभिः ।
व्यवहारकाण्डम्
Xविर. २७४
(५) असाक्षिकं रहसि हते पादायुधादिना ताडिते हन्त्रा विप्रतिपत्तौ च कृतायां स व्यवहारश्चिर्वणादिभिर्देहस्थैर्युक्तिभिः प्रयोजनपर्यालोचनादिभिः आगमेन जनप्रवादेन चकारात् दिव्येन द्रष्टव्यो निर्णेतव्यः । कूटेति कपटचिह्नातिरिक्तैरित्यर्थः । तुशब्देनाहमनेन ताडित इति वाङ्मात्रेण दण्डप्रणयनादि व्यवच्छिनत्ति । वीमि.
स्मृत्यनुक्तपारुष्ये दण्डविधिः
यंत्र नोक्तो दमः सर्वैः प्रमादेन महात्मभिः । तत्र कार्य परिज्ञाय कर्तव्यं दण्डधारणम् ॥ नानभिधानभ्रान्त्यानध्यवसायः कार्यः, किं तर्हि उक्तमनुक्तं वा द्वयोर्गुणादिभिरनुबन्धादिभिश्च स्वरूपमालोच्य पीडानुसारेण सर्वत्र दण्डमानकर्तव्यताध्यवसानमित्यभिप्रायः । विश्व. २।२१७ साधनभेदेन जातितो गुणतो वा समहीनोत्तमभेदेन च दण्डभेदाः
भेस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः । अमेध्यपाणिनिष्ठयूतस्पर्शने द्विगुणः स्मृतः ॥
* स्मृच. व्याख्यानं अपरा गतार्थम् । x शेषं मितावत् ।
(१) विश्व. २।२१७.
विश्व. (२) यास्मृ. २।२१३; अपु. २५८।१०; २।२१८ मिता. ( क ) गुणः स्मृतः ( गुणस्तत: ); अप. मितावत् ; व्यक. १०४; विर. २६१ मितावत् ; पमा. ४१३; रत्न. १२२; विचि. ११२; व्यनि. ४९०; दवि
सेमेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च । नेष्वर्धदमो मोहमदादिभिरदण्डनम् ॥ (१) एतदेवोदाहरणमात्रतया प्रपञ्चयति-- भस्मेति । मेध्यत्वेऽपि भस्मकर्दमधूलिप्रक्षेपणे निर्दोषस्य कृते दशपणो दण्डः स्मृत इत्यल्पोऽपि स्मरणानुसारादविरुद्ध इत्यवसेयम् । अमेध्यादिस्पर्शे तु ततो द्विगुणः विंशतिपण इत्यर्थः । निष्ठयूतग्रहणं निष्ठयूतसदृशामेध्यस्य प्रतिपत्त्यर्थम् । तथा च मूत्रपुरीषादौ दण्डातिरेकसिद्धिः ।
-
यच्चैतदुक्तं — 'समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च । हीनेष्वर्धदमो मोहमदादिभिरदण्डनम् ॥' कृतव्याख्यानमेतत् । विश्व. २१२१८-९
(२) एवं निश्चिते साधनविशेषेण दण्डविशेषमाहभस्मेति । भस्मना पङ्केन रेणुना वा यः परं स्पर्शयत्यसौ दशपणं दण्डं दाप्यः। अमेध्यमिति अश्रुश्लेष्मनखकेशकर्णविदूषिकाभुक्तोच्छिष्टादिकं च गृह्यते । पाष्णिः पादस्य पश्चिमो भागः । निष्ठयूतं मुखनिःसारितं जलम् । तै: स्पर्शने ततः पूर्वाद्दशपणाद्विगुणो विंशतिपणो दण्डो वेदितव्यः । पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष उक्तः - ' छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः । षड्गुणः कायमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ॥' इति । आद्यग्रहणाद्वसाशुक्रासृमज्जानो गृह्यन्ते ।
एवम्भूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्यः । परभार्यासु चाविशेषेण । तथोत्तमेषु स्वापेक्षयाऽधिकश्रुतवृत्तेषु पूर्वोक्ताद्दशपणाद्विंशतिपणाच्च दण्डाद्विगुणों
२५२ मितावत्; नृप्र. २७३; सवि. ४८१ पण: ( गुण: ); वीमि मितावत्; व्यप्र. ३७१; व्यउ ११२ मितावत् ; व्यम. १००; विता. ७३५; राकौ. ४९० मितावत् ; सेतु. २१५; समु. १६२.
( वर्ध ); अप. मो
(१) यास्मृ. २।२१४; अपु. २५८।११ ष्व विश्व. २।२१९; मिता. ( क ) ष्वेवं ( ष्वेव ); मोह (मः प्रोक्तो ); व्यक. १०४; स्मृच. ३२९ उत्त. ; विर. २६१ मितावत् ; पमा. ४१३; रत्न. १२२ मितावत् ; विचि. ११२ मितावत्; व्यनि. ४९०; दवि. ३९ ( मोहमदादिभिरदण्डनम् ) एतावदेव : २५२ अपुवत् ; नृप्र. २७३ मोहमदा ( मोहभस्मा ); सवि. ४८१ पू.; वीमि ; व्यप्र. ३७१; व्यउ. ११३; व्यम. १००; विता. ७३५; राकौ. ४९० अपवत् ; सेतु. २१५ भितावत्; समु. १६२.