________________
दण्डपारुष्यम्
१८११
नन्द.
(१) अपचितपरिमाणा: क्षुद्रका: । ते च केचि- (५) क्षुद्राणां माजीरादीनां, मृगपक्षिषु हिंसितेषु । द्वयस: वत्सकिशोरककलभादयः । केचिजातिस्वभावतोऽ. जैडकादयः । तत्राजाविकानां पञ्च माषान् वक्ष्यति । गर्दभाजाविकानां तु दण्डः स्यात्पञ्चमापिकः । परिशेषाणां गवादीनामेवायं दण्डोऽल्पपरिमाणानाम् । माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने ॥ शुभा मृगाः पृषतादयः आकारतो लक्षणतश्च । पक्षिणो (१) पञ्च माषाः परिमाणमस्येति पाञ्चमाषिकः । हंसशुकसारिकादयः । अशुभाः काकोलूकश्वशगालादयः। माषस्य च द्रव्यजातेरनुपपादनात् मध्यमकल्पनायाश्च पशशब्दश्चतुष्पाजातिवचनः । हिंसामात्रेण दण्डमिमं न्याय्यत्वात् रौप्यस्य निर्देशोऽयमित्याहः । हिरण्यं तु इच्छन्ति । न प्रेकृतयानविधिहेतुं ब्रवते । 'तत्र दण्डो युक्तमेवं तत्सममिति न बाधितं भवति । अनुबन्धाद्यविचारित' इत्यनेनैव यानप्रकरणं व्यवच्छिन्नम् । विचा- पेक्षया तु द्रव्यजातिः कल्प्येति सिद्धान्तः । मेधा. रितः समाप्तविचार इत्यर्थः । इदानीमेतत्प्रकरणनिरपेक्ष्य- (२) खरच्छागाविविषयवधे रूप्यमाषकपरिमाणो मुच्यत इति । एवं तु 'प्राणभृत्स महत्स्वध' इति दण्डः स्यात् , उत्तरोत्तरमपचितदण्डाभिधानदर्शनादहै. हस्तादिच्छेदो न मारणमित्यर्धशब्दो नेयः स्मृत्यन्तरात् रण्यं माषग्रहणं, पूर्वदण्डानूनत्वात् नापि ताम्रिकस्य [ इयं पङ्क्तिः पूर्वश्लोकभाष्यांशः, लेखकप्रमादात् करणं अत्यन्तलघुत्वात् । एवं श्वशकरमारणेऽपि रूप्यततो भ्रष्टा इति भाति ]। मेधा. माषकपरिमाणो दण्ड: स्यात् ।
गोरा. . (२) अजाविकानां वक्ष्यमाणत्वादपश्चितप्रमाणानां (३) पञ्चमाषिकः सवर्णमाषाः पञ्च तन्निष्पाद्यो वत्सकिशोरादीनां पशनां हिंसायां द्विशतो दण्डः कार्यः। माषकः सुवर्णमाषकः। सूकरो ग्राम्यः । वराहे त्वधिपुनर्मूगपक्षिषु वराहादिषु हिंसायां पञ्चाशत्पणो दण्डो कम्।
मवि. भवेत् ।
गोरा. (४) गर्दभच्छागैडकादीनां पुनारणे पञ्चरूप्यमाष(३) क्षुद्रपशनां मृगपक्ष्यादीनां द्विशत इत्युत्तमदण्डो- कपरिमाणो दण्डः स्यात् । न चात्र हैरण्यमाषग्रहणं, पदर्शनमेतत् । तत्र तत्र तु क्षुद्रत्वे हासः क्रमणोह्यः। उत्तरोत्तरलघदण्डाभिधानात् । श्वसूकरमारणे तु पुना एतच्च परिगृहीतविषये । अपरिगृहीतेऽप्याह-पञ्चाश- रौप्यमाषपरिमाणो दण्डः स्यात् । । * ममु. त्त्विति । शुभेष चित्रमृगशुकादिषु । मवि.
गोकुमारीदेवपशनुक्षाणं वृषभं तथा । - (४) क्षुद्रकाणां पशूनां जातितो विशेषापदिष्टेतरेषां
वाहयन् साहसं पूर्व प्राप्नुयादुत्तमं वधे ॥ वनचरादीनां वयसा च किशोरादीनां मारणे द्विशतो दण्डः स्यात् । शुभेषु मृगेषु रुरुपृषतादिषु पक्षिषु च
* मच, ममुवत् । शुकहंससारसादिषु पक्षिषु हतेषु पञ्चाशद्दण्डो भवेत् ।
। (१) मस्मृ. ८१२९८ ख., त्पञ्च (त्पाञ्च), ग., माषिकस्तु ममु.
(माषकस्तु), [ माषिकस्तु (मासिकस्तु) Noted by * दण्डविवेके सर्वशनारायणकुल्लकादीनामनुवादः। मच.
Jha ]; मिता. २१३०० षिकः (षकः ) षिकस्तु (षकस्तु); ममुवत् ।
अप. २।२९८ मितावत् ; व्यक. १०८ मितावत् ; विर. २८३ अप. २।२९८; विर. २७९ ( = ) त्तु भवेद्द (दुत्तरो द)
| नां तु (नां च ) षिकस्तु (षकस्तु ); पमा. ४२५; व्यनि. उत्त. : २८३ नां तु (नां च ); पमा. ४२४; व्यनि.
४९७ भितावत्, कात्यायनः; स्मृचि. २४; दवि. २२८ ४९७ नां तु (नां च ) द्विशतो ( दशमो) शत्तु ( शत)
विरवत् ; सवि. ४९३ श्व (स) तने (तितैः) शेषं मितावत् , कात्यायनः; स्मृचि. २४; दवि. २२८ नां तु (नां च );
याज्ञवल्क्यः; ब्यम. १०९ कानां तु (कान् हन्तुः ) शेष सवि. ४९३ याज्ञवल्क्यः; व्यम. १०९ सायां (सने )
मितावत् ; विता. ७६ ४ गर्दभा (गवया) पिकः (षकः) दण्डः ( द्दण्डं ); विता. ७६४ ; बाल. २।२२९; सेतु. २२४
पिकस्तु (षकश्च ); बाल. २।२२९ अपवत् ; सेतु. २२६ त्तु भवेद ( दुत्तमो द ) उत्त. : २२६ दविवत् ; समु. १६३. | नां तु (नां च ); समु. १६३ सेतुवत् . . १ श्च श. २ प्रकृतया न विधि.
___ (२) अप. २।२२६ रीदे (रीदें ); व्यक. १०८; विर.