________________
१८१०
व्यवहारकाण्डम्
(४) स चेत्प्राजकः संमुखागतैः प्रचुरगवादिभी स्थानप्राप्तानां द्विशतो दमोऽत: प्रथमस्थानां मनुष्याणारथान्तरेण वा संरुद्धः स्वरथगमनानवधानात् प्रत्यक्- मुत्तमो युक्त इति । प्राणभृतः प्राणवन्तो मनुष्यतिर्यक्सर्पणाक्षमः संकटेऽपि स्वरथतुरगान् प्रेरयन् , तुरगै पक्ष्यादयः । महत्सु, महत्त्वं गवां प्रभावतो, हस्त्यादीनां रथेन वा रथावयवैर्वा प्राणिनो व्यापादयति तत्राविचा- प्रमाणत: । आदिग्रहणाद्गर्दभाश्वतरव्याघ्रादयश्च कथञ्चिरितो दण्डः कर्तव्य एव ।
* ममु. | त्परिगृह्यन्ते । वयं तु ब्रमः 'सहस्रम्' इत्येवमवश्यत् (५) प्रकारान्तरेण दण्डमाह–स चेदिति । पशुभिः यद्यन्ये चौरवद्दण्डा नाभिप्रेता अभविष्यन् , तस्मादर्धगजादिभिः स्वरथसंबन्धव्यतिरिक्तै: रथेन रथान्तरेण ग्रहणाद्वधो मा भूत् , धनदण्डास्तु सवस्वहरणादयः सर्वे वा बद्धो गन्तुमशक्तः सन् परावृत्तत्वात् उक्तातिरिक्त- चौरोक्ताः पुरुषापेक्षया अतिदिश्यन्ते । ननु च मनुष्यपाश्चात्त्यात् । प्रमापयेत् हिंस्यात् । अकुशलो भूत्वा मारणेऽन्यस्य चौरदण्डस्यातिदेशो युक्तः। स प्रतिपदं लोभायत्तो यतः प्रवृत्तः, अतो दण्डाहः। अविचारितः मनुष्यहनने विहितः । स च 'पुरुषाणां कुलीनानां' इति पूर्व विचारो न कृतः केवलं किन्तु दण्डोऽस्तीति । मच. (मस्मृ. ८।३२३ ) वध एव । तत्र किमिति वाक्या
(६) योऽयं स्वामिप्राजकरथस्थानां दण्ड उक्तस्तत्र न्तरगतार्धशब्दानुरोधेनैव व्याख्यायते । वरमधस्यैव प्राजकं प्रति नियममाह- स चेत्त्विति । स आप्तोऽ- | गुणतः कोचिदत्तिराश्रीयताम् । सत्यं, यद्यर्धशब्दो मारनातो वा प्राजकः पथि पथिकैः संरुद्धः पशुभिः स्वरथ-णेन संबध्यमानोऽन्यथोपपद्येत, न च चौरवदित्यस्यानुवाहिभिर्बलीवर्दादिभी रथेन वा प्राणभृतः प्रमापयति षङ्गागतस्यार्थान्तरवृत्ति: पूर्वापरवाक्ययो: शक्या। मेधा. चेत्तत्र प्रमापणे दण्डः अविचारितोऽसंदिग्धः, पुनस्त- । (२) प्राजकस्याकौशलेन मनुष्यमारणे सत्यपि चौरद्भयात्पथोऽपक्रमणनिमित्तरूपपतनादिहेतुके प्रमापन्न | वत्तस्य उत्तमसाहसो न तु वधादि चौरदण्डः । प्राणइति ।
नन्द. भृत्सु महत्स्वर्ध दर्शनात् , महत्सु च प्राणिषु प्रभावतो प्राणिविशेषहिंसाभेदेन दण्डभेदाः ।। गवादिषु प्रमाणतः स्यात् , मारितेषु उत्तमस्य साहसमनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् । स्यार्ध पञ्चशतानि दण्डो भवेत् ।
गोरा. प्राणभृत्सु महत्स्वधं गोगजोष्ट्रहयादिषु ॥ (३) अथ लगुडादिना बुद्धिपूर्व मारणे दण्डमाह
(१) तादृशे प्राजके रथपशुभिर्मनुष्यश्चेन्मार्यते तदा | मनुष्यमारण इति । प्राणभृत्सु महत्सु गवादिषु अर्ध चौरवत्तस्य किल्बिषं, दण्डः । यद्यपि चौरस्य वेधसर्व- यस्य चौर्ये यावान् दण्डो धनकृतस्तदर्धम् । मवि. स्वहरणादयो दण्डास्तथापीह धनदण्ड एव गृह्यते न (४) सकृदपराधे कीदृश इत्याह- मनुष्यमारण वधः। महत्स्वर्धमिति तत्रैवार्धसंभवात् । स चोत्तम- इति ।
ममु. साहस: कैश्चिदभ्युपगतः, यतश्च क्षते क्षुद्रकपशूनां तृतीय
(५) एवं यानेन प्रमापणे दण्ड उक्तः । अथ * विर. ममुवद्भावः ।।
पारुष्येण मनुष्यपश्वादिमारणे दण्डं श्लोकत्रये गाह(१) मस्मृ. ८।२९६, मिता. २।३०० षं (पी); मनुष्यमारण हात । किाल्बष दण्डः स चाथावषय
कि मनुष्यमारण इति । किल्बिषं दण्डः स चार्थविषय एव, अप. २।२९८; व्यक. १०८; विर. २८३ क्षिप्रं ( क्षिप्तं )
अर्थविषयसामर्थ्यात् चोरकिल्बिषं उत्तमसाहस:, गवाभृ.सु ( वत्सु); पमा. ४२४; व्यनि. ४९७ गजोष्टहयादिषु दीनां प्रभावतो महत्त्वम् ।
नन्द. (खरोष्ट्रगवादिषु ) कात्यायनः; स्मृचि. २४ मितावत् ; दवि. क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । २६६ भृत्सु ( व सु); सवि. ४९३ षं (षी ) प्राण ... ...
पञ्चाशत्तु भवद्दण्डः शुभषु मृगपक्षिषु ॥ (प्राणिहृत्सु महत्स्वार्थ) याज्ञवल्क्यः; व्यम. १०९ मितावत् ; विता. ७६४ मितावत् ; बाल. २।२२९; सेतु. २२६ | * ममु., विर., मच. गोरावत् । दविवत् ; समु. १६३.
(१) मस्मृ. ८।२९७; मिता. २।३०० द्रकाणां (द्राणां च); १ र्मानु. २ वधः स.
१ कदाचि. २ पद्यते न...