________________
शूतसमाब्वयम्
१९११ (३) अक्षाः पाशकाः, बन्धाश्चर्मपट्टिकाः, शलाका | प्रायेणैकवचनम् ।
अप. २।२०० दन्तादिघटिताश्चतुरसा देवनविशेषात्मिकाः । आद्य- (२) दोषो राजवञ्चनलक्षणो द्यूतकारित्वलक्षणो शब्देन चतुरङ्गादिसाधनानां करितुरगादीनां ग्रहणम् । वा।
स्मृच. ३३१ अक्षधशलाकाद्यैः देवनं द्यूतं वयोभिश्च पणक्रीडा
अक्षबूते जयपराजयलक्षणम् समाह्वयः। वयःशब्दः पक्षिवाची प्राण्यन्तरमप्युपलक्ष- 'द्विरभ्यस्ताः पतन्त्यक्षा ग्लहे यस्याक्षदेविनः । यति ।
विर.६१० जयं तस्यापरस्याहः कितघस्थ पराजयम् ।। (४) अक्षैः वधैः शलाकादिभिर्वराटिकादिभिश्च द्विरभ्यस्ताः एकरूपाः तृतीयोऽन्यः सत्त्वस्य (?)। समविषमादिभिश्च देवनं क्रीडया विजिगीषया वा पर- तस्मिन् पतिते स जयति, इतरो जितो भवति तं पणम् । स्परं छलप्रायं द्रष्टव्यम् । पणं कृत्वा क्रीडा वयोभिश्च
नाभा. १८६३ (पृ. १७२) योधनं 'मदीये जितेऽयं वः पणः, हर्तव्योऽयं त्वदीय'
द्यते जयपराजयनिर्णयोपायः इात कुक्कुटबालमेषयुद्धबलीवर्दधावनादिभिः । पूर्वे द्यूतं कितवेष्वेव तिष्ठेरन् कितवाः संशयं प्रति । नाम, एतत्परं समाह्वयं, षोडशं विवादपदम् ।
त एव तत्र द्रष्टारस्त एवैषां तु साक्षिणः ।। नाभा. १८।१ (पृ. १७१-७२) संशये कितवेष्वेव तिष्ठेयुः, नान्यत्र राजकुलादौ । त सभिकेन यो वृत्त्यर्थ ग्राह्याः पणांशाः, राशे पणांशदानं च एव प्रमाणम् । व्यवहारदशने त एव कितवाः साक्षिणः ।
सभिकः कारयेद् द्यूतं देयं दद्याचं तत्कृतम् । न तत्र साक्षिपरीक्षा। नाभा. १८१४ (पृ. १७२) • दशकं तु शतं वृद्धिस्तस्य स्यात् द्यूतकारिता ।। कितवसभिकयोः परस्परं इतिकर्तव्यता
सभिको देवयिता। स कारयेत् । तन्निमित्तं च देयं अशुद्धः कितवो नान्यदाश्रयेत् द्यूतमण्डलम् । राजकुले। जेतुश्च तस्य वृद्धिलाभः। शताद् दशकं प्रतिहन्यान्न कितवं दापयन्तं स्वमिष्टतः ।। द्यूतकरणनिमित्ता वृद्धिः। नाभा. १८ार (पृ. १७२) (१) अदत्तदेयोऽशुद्धः स्वं खकीयं धनं साधयति ___ सभिकरहितं यूतं, तत्रापि राज्ञा पणांशो ग्राह्यः । कितवस्तं राजा न वारयेत् । अप. २।२०० अथवा कितवो राज्ञे दत्त्वा भागं यथोदितम् । (२) अशुद्धोऽशोधितहारितधनः, स्वं स्वलभ्यमर्थप्रकाशं देवनं कुर्यादेवं दोषो न विद्यते ॥ | मित्यर्थः।
विर. ६१४ (१) अथवा सभिकं विना कितव एव राजभागं (३) असंमतौ दानग्रहणे नान्यं द्युतमण्डलमाश्रयेत् , • दत्त्वा प्रकटं देवनं कुर्यात् । कितव इति जात्यभि- अन्यसभिकमण्डले न दीव्येत् । न च सभिको दाप. - (१) नासं. १८१२ देयं दद्याच ( दद्याद् देयं च) शतं
यन्तं रोधनादिना प्रतिहन्यात् । न किश्चित् कुर्यात् , ( शताद् ); नास्मृ. १९।२ तु (च) कारिता (कारिणः); (१) नासं. १८।३ ग्लहे (गेहे); नास्मृ. १९६३ मिता. २।२०० पू.; अप. २१२०० तत्कृतम् (तद्गतम्); यरयाक्षदेविनः ( यद्यक्षवेदिनः); विर. ६१४; व्यनि. ४८१ चिर. ६१३-४ तस्कृतम् (तत्त्वाः ); व्यनि. ४८१ दद्याच्च जयं तस्या ( जयस्तस्य); समु. १६५ व्यनिवत्. तस्कृतम् (दयान्छ। नृपे) तु (च); सवि. ४८७ पू.; (२) नासं. १८६४ प्ठेरन् (ठेयुः ) तत्र (तस्य ) रत एवैष व्यप्र. ५६५ रतस्य ( स्ततः ) वारिता (कारिणः): ५६६ तु (स्युस्त एव च ); नास्ट. १९६४ तत्र (तस्य ) एवं तु पू.: व्यउ. १६४ पू; चिता. ७१८ कः (क) पू.; (एव स्युन्तु); अप. २।२०२ तु (च); विर. ६१७ ष्वव समु. १६४.
(प्वव ) स्त एवैषां तु (स्त्र ते तु); पमा. ५७६ त एव (२) नास्मृ. १९४८ कितवो (फितवा) र्यादेवं (युरेवं); (य एव ) विष्णुः; व्यनि. ४८३ पमावत् , विष्णुः; व्यप्र. अप. २२०० दितम् (चितम् ); स्मृच. ३३१ कात्यायनः; ५६७ पमावत् , विष्णुः; समु. १६५ विष्णुः. विर. ६१३ काशं (पाश); पमा. ५७३, व्यनि. ४८१; (३) नासं. १८१५ द्धः (द्धं) न्यदाश्र (न्यमाश्र ) कितवं सवि. ४८६ (=); व्यप्र. ५६५ भागं ( लाभं); समु. (सभिको); नास्मृ. १९।५ कितवं (सभिक) यन्तं ख .१६४ कात्यायन:.
। (येत्तत्स्व); अप. २।२००; विर. ६१४ ष्टतः (च्छतः). व्य. कां. २४०