________________
व्यवहारकाण्डम्
दिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना रूपं प्रयोजनं पर्यालोच्य प्रायशश्चौर्यार्जितधना एव
ये दीव्यन्ति तान् श्वपदादिना अङ्कयित्वा राजा स्वराष्ट्रा- कितवा भवन्त्यतश्चौरविज्ञानार्थमेकमखं कार्यम् । निर्वासयेत् । नारदेन तु निर्वासने विशेष उक्त:- द्यूतधर्म समाह्वयेऽतिदिशन्नाह- एष एवेति । ग्लहे 'कुटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽ- शतिकवृद्धरित्यादिना यो द्युतधर्म उक्तः स एव प्राशिक्षमालामासज्य स ह्येषां विनयः स्मृतः।।' इति । यानि छुते मल्लमेषमहिषादिनिर्वत्र्ये समायसंज्ञके ज्ञातव्यः । च मनुवचनानि चूतनिषेधपराणि -'घृतं समाह्वयं चैव
* मिता, यः कुर्यात् कारयेत वा । तान् सर्वान् घातयेद्राजा
नारदः शूद्रांश्च द्विजलिङ्गिनः॥' इत्यादीनि, तान्यपि कूटाक्ष
चूतसमाह्वययोलक्षणम् देवनविषयतया राजाध्यक्षसभिकरहितातविषयतया च अक्षवध्रशलाकाद्यैर्देवनं जिह्मकारितम्। योज्यानि।
* मिता. पणक्रीडाक्योभिश्च पदं द्यूतसमाह्वयम् +॥ राजाधिकृतं द्यूतं कार्यम् । समाहृये द्यतधर्मातिदेशः । (१) अक्षाः पाशका: । वध्रश्चांदिवलयवेधः । युतमेकमुखं कार्य तस्करज्ञानकारणात् । शलाका कितवेभ्यो शेया। आद्यशब्दादन्येपामपि कपर्दकाएप एव विधिज्ञेयः प्राणिते समाह्वये ।। दीनां ग्रहणम् । देवनं क्रीडा, विजिगीषा वा । जिहां
(१) प्रयोजनान्तरापेक्षया तु-'द्यूतमेकमुखं कार्य कुटिलम् । जिताद्यद्रव्यं गृह्यते स पण: । बयांसि तस्करज्ञानकारणात् । एष एव विधिज्ञेयः प्राणिद्यते पक्षिणः । अक्षादिभिरचेतनैर्वयःप्रभृतिभिश्च चेतनैर्जिदोन समाह्वये ॥' एकमुखमेकमार्ग एकस्मिन् प्रदेशे राज- कुटिलभावेन देवनं द्यूतम् । अप. २।१९९ कीयचारपुरुषाद्यधिष्ठितं तस्करादिप्रजाकण्टकपरिज्ञानार्थ- (२) ब्रघ्नं चर्ममयपट्टिका। आद्यशब्देन कपदकादयो मधर्मरूपमपि धर्मान्तरोपायतया महतेऽभ्युदयाय संपद्यत गृह्यन्ते । अक्षादिभिः पणपूर्वं देवनं क्रीडनं जिहाकारितं इति । अतः कार्यमेवेत्याभिप्रायः । ये वाऽखिलस्वधर्म- कौटिल्येन कृतं द्यूताख्यम् । तथा वयोभिः कुक्कुटादित्यागेनापद्यपि तकनिरताः तद्विषयतया स्वायम्भुवे पक्षिभिः पणपूर्व देवनं समाह्वयाख्यम् । तद्यं मिलितं दण्डादिवचनान्यवसेयानि । एतेन पाषण्डादिधर्मों द्यूतसमाह्वयाख्यमेकमेव पदमित्यर्थः । वयोग्रहणं प्राण्युपव्याख्यातः । यश्चायमक्षाद्यप्राणिदेवने द्यूताख्ये विधि- लक्षणार्थम् ।
स्मृच.९ रुक्तः, समाह्वयसंज्ञकेऽपि कुक्कुटमेषादिभिः सपणप्राणि
* अप., विर., पमा., विचि., दवि., सवि., वीमि., व्यप्र., द्यूतेऽयमेव विधिज्ञेयः सभिकाधीनत्वराजवृद्धिदानादिक
विता. मितावत् । इत्यभिप्रायः।
विश्व. २।२०७
___+ मिता. व्याख्यानं ' ग्लहे शतिकवृद्धस्तु' इति याशवल्क्य(२) यत्पूर्वोक्तं द्यूतं तदेकमुखं एकं मुखं प्रधान
| वचने द्रष्टव्यम् । पमा., रत्न., नप्र., सवि., व्यप्र., व्यउ.,, यस्य द्यतस्य तत्तथोक्तं कार्यम् । राजाध्यक्षाधिष्ठितं राज्ञा । विता. मितावत् । कारयितव्यमित्यर्थः। तस्करज्ञानकारणात् । तस्करज्ञान
(१) नासं. १८।१ वध्र (वर्ध); नास्मृ. १९।१ ध्र * अप., पमा., सवि., वीमि., व्यप्र., विता. मितावत्। (अन्न); अपु. २५३।२९ वध ( वज्र ) जिह्मकारितम् (यत
(१) यास्मृ. २०२०३; अपु. २५७।०३; विश्व. मुच्यते ) पण (पशु) पदं...... यम् (प्राणितं समादिशेत ); • २।२०७; मिता.; अप.; विर. ६१२ जूते स (तल ); मिता. २११९९ (ख) वध्र (अन); अप. २११०५ पमा. ५७७ उत्त.; रत्न. १६४ विरवत् ; विचि. २५९ व्यक. १६२; स्मृच. ९ क्रीडा (पूर्व) वध्र (ब्रन); विर. व्यनि. ४८१ विरवत् ; स्मृचि. ३६, दवि. १०७ पू. : ६१० वध्र (बन्ध ) हृयम् (यः ); पमा. ५७२, रत्न. १०८ विरवत् , उत्त.; नृप्र. २७९, सवि. ४८८; वीमि.; १६४; व्यनि. ४७८ वन (वधि ) जिह्मा (जस); स्मजि. ध्यप्र. ५.६८; व्यउ. १६३ पू.; व्यम. १०९ उत्त. ३६ वध (बन्ध); प्र. २७७ नारमृत्त्; सवि. ४.६ विता. ७२०, राकौ. ४८७ उत्त.; सेतु. २८९ विरवत् ; नासंचत् ; ख्या. ५६५ नारमृवत ; व्यर. १३ जाए। समु. १६४ पू. : १६५ उत्त,
विता.७१६-७, राकी. ४८६; समु. ११४.