SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ द्यूतसमाह्वयम् १९०९ वृद्धिः सकितवात् सभिकाद् दशकं शतम् । यथासमयं (१) यथाकृत एव- 'प्राप्ते नृपतिभागे तु प्रसिद्ध वा स्याद्' इति । किञ्च जितं यत् कितवैः, तत् परा- धूर्तमण्डले । जितं ससभिके स्थाने दापयदन्यथा न जितेभ्यः सभिक उग्राहयेत् । जेत्रे च येन जितं तस्मै, तु ॥' स्पष्टार्थः श्लोकः। . विश्व. रा२०५ मभिक एव सत्यवचनो भत्वाऽविसंवादेन क्षमी चानु- (२) यदा पुनः सभिको दापयितुं न शक्नोति तदा तापवाम् पुनर्दद्यादित्यवसेयम् ।। विश्व. २।२०४ | राजा दापयेदित्याह- प्राते नृपतिनेति । प्रसिद्धे (२) एवं क्लप्तवृत्तिना सभिकेन किं कर्तव्यमि- अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते त्याह - स इति । य एवं क्लप्तवृत्तिद्यताधिकारी स राज्ञा कितवसमाजे सभिकेन च राजभागे दत्ते राजा धर्तवर्तकितवेभ्यो रक्षितस्तस्मै राजे यथासंप्रतिपन्नमंशं कितवमविप्रतिपन्नं जितं पणं दापयेत् । अन्यथा प्रच्छन्ने दद्यात् । तथा जितं यद्रव्यं तदुद्ग्राहयेत् बन्धकग्रहणे- | सभिकरहिते अदत्तराजभागे द्यूते जितपणं जेत्रे न नधादिना च पराजितसकाशादुद्धरेत् । उद्धृत्य च दापयेत् । अमिता. तद्धनं जेत्रे जयिने सभिको दद्यात् । तथा क्षमी भत्वा (३) धूर्ता द्यूतकारास्तन्मण्डले ससभिके नृपतिः सत्यं वचो विश्वासार्थ इतकारिणां दद्यात् । तदुक्तं प्रसिद्धे यथा परिभाषिते भागे प्राप्ते जित दापयेदन्यथा नारदेन-'सभिकः कारयेद् द्यतं देयं दद्याच्च तत्कृतम्' नैव। अप. मिता.. द्यो जयपराजयनिर्णयोपायः । राते मिथ्याचारिणां दण्डविधिः । (३) स सभिक: पूर्वोक्को राज्ञा सम्यक्पालितः द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । कितवेभ्यः सम्यग्रक्षितो राज्ञे यथाश्रतमङ्गीकृतं स्वकीया- राज्ञा सचिह्न निर्वास्याः कूटाक्षोपधिदेविनः ॥ द्धनाद्भाग दद्यात् । जितं धनं पराजितात्कितवादुद्ग्रा- (१) स्पष्टार्थः श्लोकः । नन्वेतद् द्यूतं स्वयम्भुवा हयेत् उत्कालयेत् । तथैतावति काले तुभ्यमियद्धनं निषिद्धं-'प्रकाशमेतत्तास्कर्य यद् देवनसमाह्वयम् ' इति । दास्यामीति जेत्रे सत्यं वचस्तद्विश्वासाय क्षमी संदद्यात् । तथा चोक्तं- 'प्रच्छन्नं वा प्रकाशं वा द्यूतं राष्ट्र अप. निवारयेत्' इति च । वेदेऽपि 'अक्षा दीव्यः' इति (४) सत्यवाक क्षमी संदद्यात् सत्यं वचः इति दृष्ट- प्रतिषेधः । सत्यम् । प्रतिषेधातिक्रमेण प्रवृत्तौ श्येनादि • मूलभतयाज्ञवल्क्यमिताक्षरयोदृष्टं, तत्र जितं सत्यवचाश्च । वदयं विधिरित्यविरोधः । मानवस्तु दण्डविधिर्धर्मजेचे दद्यादित्यर्थः । इति फलतो न विशेषः। विरोधितया नानामुखत्वेन वेति । विश्व. २।२०६ विर. ६१३-४ (२) जयपराजयविप्रतिपत्तौ निर्णयोपायमाह-द्रष्टार राजकृत्यं यूने जितद्रव्यदापनम् इति । यतव्यवहाराणां द्रष्टारः सभ्यास्त एव कितवा प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । एव राज्ञा नियोक्तव्याः। न तत्र 'श्रुताध्ययनसंपन्ना:' जितं ससभिके स्थाने दापयेदन्यथा न तु ॥ इत्यादिनियमोऽस्ति । साक्षिणश्च द्यते द्यूतकारा एव * पमा., दवि., नृप्र., सवि., वीमि., व्यप्र., व्यउ., विता. कार्याः । न तत्र 'स्त्रीबालवृद्धकितवे'त्यादिनिषेधोऽस्ति । मिावत् । कचित् द्यतं निषेध्दुं दण्डमाह-राजेति । टैरक्षा(१) यास्मृ.. २।२०१; अपु. २५७५१; विश्व. * पमा., व्यप्र., व्यउ. मितावत् । २।२०५ तिना भागे (तिभागे तु); मिता. ; अप. नृपतिना (१) यास्मृ. २।२०२; अपु. २५७५२ चिह्न (चिह्ना ); भागे ( भागे च नृपतिः ) न तु (तु न); विर. ६१५ धूर्त (यत) विश्व. २।२०६ अपुवत् ; मिता.; अप.; व्यक. ११२, शेष विश्ववत् ; पमा. ५७५, स्मृसा. ८० विरवत् ; स्मृचि. १६२ उत्त.; विर. ३०८, ६१७ उत्त.; पमा. ५७५ पू. : '३६ तिना भागे (तिभागे च ); दवि. ११० धूर्त ( यत); ५७६ उत्त.; विचि. २६० विश्ववत् , उत्त.; व्यनि. ४८२ नृप्र. २७८; वीमि. न तु (स तत् ); व्यप्र. ५६६; व्यउ. | उत्त.; दवि. १०८ उत्त.; नृप्र. २७९; सवि. ४८८; १६४ व्यम. १०८ विता. ७१९, राको. ४८६ तु (तत्) बीमि.; व्यप्र. ५६७; व्यउ. १६४ पू.; ब्यम. १०९. शेष विश्ववत् ; सेतु. २९० विरवत् ; समु. १६५ विश्ववत्. उत्त.; विता. ७१९; राको. ४८६; समु. १६५.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy