________________
व्यवहारकाण्डम्
पक्षिभिः कुक्कुटपारावतादिभिः चशब्दान्मल्लमेषमहिषा- सभा कितवनिवासार्था यस्यास्त्यसौ सभिकः । कल्पितादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते तदुभयं क्षादिनिखिलक्रीडोपकरणस्तदुपचितद्रव्योपजीवी सभायथाक्रमेण द्यूतसमाह्वयाख्यं विवादपदम् । द्यूतं च । पतिरुच्यते। इतरस्मात्पुनरपरिपूर्णशतिकवृद्धेः कितवादसमाह्वयश्च द्यूतसमाह्वयम् । तदुक्तं मनुना—'अप्राणि- शकं शतं जितद्रव्यस्य दशमं भागं गृह्णीयादिति यावत् । भिर्यक्रियते तल्लोके द्यूतमुच्यते। प्राणिभिः क्रियमाणस्तु
* मिता. स विज्ञेयः समाह्वयः ॥ इति (मस्मृ. ९।२२३)। (३) तत्र सभापतिना यावती वृद्धिर्यतश्च ग्राह्या
मिता. तदाह-ग्लह इति । यः सभां कृत्वा द्यूतोपकरणानि च ___ सभिकेन ते वृत्त्यर्थ ग्राह्याः पणांशाः । प्रगुणीकृत्य कितवेभ्यो देवितुं वृद्धया धनं प्रयच्छति स
शतिकवृद्धेस्तु सभिकः पञ्चकं शतम्। सभिको धूर्तकितवाद्धों विजयी वा कितवो द्यतकर्ता गृह्णीयाध्दूर्तकितवादितराद्दशकं शतम् ॥ स धर्तकितवस्तस्माच्छतिकवृद्धेः शतसंख्याकम्लहे पणे
(१) विसंवादप्रसङ्गेनाखिलविसंवादैककारणभूतं चूत. विषयभूते यो वृद्धि जितवान् स शतिकवृद्धिस्तस्मात् समाह्वयव्यवहारमाह-- गलत्सभिकेति । तुशब्दोऽ- पञ्चकं शतं गृह्णीयात् । यः पराजितः स इतरस्तस्मात्तु वधारणार्थः । गलत्सभिकवृद्धिरेव सभिकस्य, नान्यदपि दशकं शतम् ।
+ अर. खपरिभाषितमुखपट्टादीत्यभिप्रायः । गलितं निर्गलित (४)[ मिताक्षरामनूद्याह ] हलायुधस्तु शतिका शतयत् सभिकहस्तात् पराजितानां देवनार्थ द्रव्यं, यच्च परिमाणा यस्य वृद्धिः स शतिकवृद्धिः येन शतक द्यूतोपकरणमक्षादि, तद् गलत्सभिकं द्रव्यम् । तदर्थी जितमिति यावत् , तस्मात् पञ्चकं शतं सभिको गृह्णीवृद्धिर्गलत्सभिकवृद्धिः । तां सभिको द्यूतसभायोजको यादितराद्दशकं शतं येन शतमेकं पराजितं तस्माद्दशकं धूर्तमण्डलाधिपतिर्ग्रहीयात् । कियन्ती । पञ्चकं शतम् । शतं गृह्णीयादित्यर्थ इत्याह ।
विर. ६१३ धूर्तकितवाजेतुः द्यूतोपकरणनिमित्तम् । इतरात् परा- (५) इतरात् शतन्यूनवृद्धेर्दशकं शतं दश माषान् जितात् प्रयुक्तस्वद्रव्यनिमित्तं दशकं शतमित्यर्थः। गृह्णीयादित्यर्थः। तुशब्देन पराजितात् पञ्चकशतादिविश्व. २।२०३ ग्रहणं व्यवच्छिद्यते।
x वीमि. (२) तत्र द्यूतसमाधिकारिणो वृत्तिमाह-- ग्लह
सभिककृत्यं राशे जेत्रे च पणांशदापनम् इति । परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह से सम्यक्पालितो दद्याद्राक्षे भागं यथाकृतम् । इत्युच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता जितमुद्ग्राहयजेत्रे दद्यात्सत्यं वचः क्षमी।। वदधिकंपरिमाणा वा वृद्धिर्यस्यासौ शतिकवृद्धिस्तस्मात् (१) स्वार्थहेतोरेव च राज्ञा-'स सम्यक् पालितो दद्याद् धूर्तकितवात्पञ्चकं शतमात्मवृत्त्यर्थं सभिको गृह्णीयात् । राज्ञे भाग यथाकृतम् । जितमुग्राहयेजेत्रे दद्यात् सत्यपञ्चपणा आयो यस्मिन् शते तत्पञ्चकं शतम् । 'तदस्मिन् वचाः क्षमी ॥' यथाकृतं यथापरिभाषितं यथा वा वृद्ध्यायलाम' (व्यासू. ५।१।४७) इत्यादिना कन् । स्मृत्यन्तरे निरूपितमित्यर्थः। तद्यथा बृहस्पतौ-'राजजितग्लहस्य विंशतितमं भागं गृह्णीयादित्यर्थः ।। *पमा.. सवि., व्यप्र., व्यउ., विता. मितावत् ।
(१) यास्मृ. २।१९९; अपु. २५७१४९; विश्व. २।२०३ + मितावद्भावः। x शेषं मितावत् । ग्लहे......स्तु (गलत्सभिकवृद्धिस्तु) व्याख्यायां तु गलत्सभिक- (१) यास्मृ. १२००; अपु. २५७४५०, विश्व. वृद्धिं तु इति पाठो धृतः; मिता.; अप.; उ. २।२५।१३; २।२०४ त्सत्यं वचः (त्सत्यवचाः); मिता.; अप. दद्या... विर. ६१३; पमा. ५७३; व्यनि. ४८० गृह्णी ... ... शकं कृतम् (भागं राशे दद्याद्यथाश्रुतम् ); उ. २।२५.१३ जेने (गृह्णीयुधूर्तकितवाः तस्करा दशकं); स्मृचि. ३६, नृन. (ज्जैत्रं); विर. ६१३ विश्ववत् ; पमा. ५७४ जितमुद्रा २७८ वृद्धेस्तु (वृत्तिस्तु ); सवि. ४८७ दूर्त (बूत ); (जितं तद्वा); स्मृचि. ३६-७; दवि. १०७ जेत्रे (ज्जैये); वीमि. दशकं (पञ्चकं ); व्यप्र. ५६५; व्यउ. १६४, | नृप्र. २७८, सवि. ४८७; वीमि. ; ब्यप्र. ५२५-६ विता. ७१७; समु. १६४.
| व्यउ. १६४; विता. ७१८ दविवत् ; समु. १६४.