________________
द्यूतसमाह्वयम्
१९०७
यद्वा 'पणे सहस्रं नृपतेः' इत्युक्तम् ।
मच. (४) महीपतित्वं द्योतयति- देशानिति । मच. (५) दण्डविकल्पः दण्डभेदोऽर्थहरणादिलक्षणः । (५) कुर्वेल्लिप्सेत नाकुर्वन् ।
नन्द. (६) अलब्धान अमात्यान् लिप्सेत । भाच. (६) तद् द्यूतं यः निषेवेत तस्य दण्डविकल्प: अनेन विधिना राजा मिथो विवदतां नृणाम् । शतदण्डः स्यात् , यथेटं नृपतेः तथा वा दण्डः । भाच. साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ।। कितवान् कुशीलवान करान् पाषण्डस्थांश्च (१) अनेनेति पूर्वोक्तप्रकारप्रत्यवमर्शः। विधिना
मानवान् । प्रकारेण । साक्षिप्रत्ययौ। सिद्धशब्दः प्रत्येकमपि संबविकर्मस्थान शौण्डिकांश्च क्षिप्रं निर्वासयेत् ध्यते । साक्षिभिः सिद्धानि निर्णीतानि । प्रत्ययः अनुमानं
पुरात् ॥ दैवी वा क्रिया। कार्याणि न केवलं ऋणादानं अन्यएते राष्टे वर्तमाना राज्ञः प्रच्छन्नतस्कराः। दपि समतां नयेदर्थिप्रत्यर्थिविप्रतिपत्तिमपाकुर्यादैकमत्यं विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः उत्यादयेत् । उपसंहृतमृणादानं, समाप्तो व्यवहारः। अष्टादशपदोपसंहारः
सर्वत्र जयपराजयप्रकाराणामेवंरूपत्वात् । न हि साक्ष्याउदितोऽयं विस्तरशो मिथो विवदमानयोः । दिभ्य ऋते किञ्चिदत्तरेष विवादेष विप्रतिपत्तिनिरासअष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ निमित्तम् । केवलं दण्डविशेषस्तत्स्वरूपं च वक्तव्य(१) सर्वव्यवहारोपसंहारार्थः श्लोकः । मेधा. मित्युत्तरः प्रपञ्चः । कीदृशोऽस्वामिविक्रयः कीदृशोऽ(२) अष्टादशसु ऋगादानादिषु व्यवहारपदेषु परस्परं नुशय इति स्वरूपं व्यवस्थाप्यते ।
मेधा. विवदमानयोरर्थिप्रत्यथिनोः कार्यानर्णयोऽयं विस्तरे- (२) परस्परं विवदमानयोरर्थिप्रत्यर्थिनोः अनेनोक्तणोक्तः ।
ममु. प्रकारेण राजा साक्षिनिर्णीतानि अनुमानशपथादिप्रत्ययएवं धाणि कार्याणि सम्यक्कुर्वन् महीपतिः। निर्मातानि कार्याणि अर्थिप्रत्यर्थिविप्रतिपत्तिरोधेन देशानलब्धांल्लिप्सेत लब्धांश्च परिपालयेत ॥ समीकुर्यात् ।
+ गोरा. (१) अलब्धांलिप्सेतेति संतोषपरेण न भवितव्य
याज्ञवल्क्यः मित्यर्थः । ..
द्यूतसमायस्वरूपम् (२) राजकृत्यशेषमाह-- एवमिति। मवि. अधुना द्यूतसमाह्वयाख्यं विवादपदमधिक्रियते ।
(३) अनेनोक्तप्रकारेण धर्मादनपेतं निर्णयं कुर्वन् तत्स्वरूपं च नारदेनाभिहितम्- 'अक्षवध्रशलाकाद्यैःराजा जनानुरागाद्देशाल्लब्धुमिच्छेत् लब्धांश्च सम्यक वनं जिझकारितम् । पणक्रीडा वयोभिश्च पदं द्यूतसमापालयेत् । एवं सम्यग्व्यवहारदर्शनस्यालब्धप्रदेशप्राप्त्यर्थ- हयम् ॥' इति । अक्षाः पाशकाः । वध्रश्चर्मपट्टिका । त्वमुक्तम् ।
शलाका दन्तादिमय्यो दीर्घचतुरस्राः। आद्यग्रहणाच
तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते । तैरप्रा___* व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेयप्रकरणे (पृ.१७१०
णिभिर्यदेवनं क्रीडा पणपूर्विका क्रियते । तथा वयोभिः ११) द्रष्टव्यः ।
(१) मस्मृ. ९।२५०; व्यक. १६३ विस्तरशो (विस्तरेण) * अयं लोको वस्तुतः ऋणादानोपसंहारे एव निवेश्यः, हात्त्य ( हारवि); विर. ६१८ ऽयं विस्तरशो (विस्तरेणाय) तत्रैव सम्यक् लगते । परन्तु निबन्धकाराणामनुसारेण अस्माभिहारस्य ( हारवि); सेतु. ३२९ मिथो (मिथ्या) शेषं विरवत्. रत्र निविष्टः।
(२) मस्मृ. ९।२५१; व्यक. १६३ धाणि कार्याणि | + व्याख्यानान्तरेषु गोरावद्भावः । (कार्याणि सर्वाणि ); विर. ६१८ पूर्वार्धे (एवं कार्याणि सर्वाणि (१) मस्मृ. ८।१७८; व्यक. १६३ मिथो ( मिथ्या ); कुर्वन् सम्बङ् महीपतिः); सेतु. ३२९ पूर्वार्धे ( एवं कार्याणि | विर. ६१८ समता ( शमता ); सेतु. ३२९ व्यकवत्. सर्वाणि पश्यन् सम्यङ् महीपतिः) लब्धांलिप्सेत (लब्धानीप्सेत). १ प्रत्ययः सि. २ प्रति..
मेधा.
ममु.