________________
१९०६
व्यवहारकाण्डम्
निवर्तयेत् । यस्मादेतौ द्वौ दोषौ राज्ञां राज्यविनाश- द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं महत् । कारिणौ।
___ ममु. तस्माद्यूतं न सेवेत हास्यार्थमपि बुद्धिमान ।। प्रकाशमेतत्तास्कयं यद्देवनसमाह्वयो।
(१) पुराकल्पे पुराणकथासु।
मवि. तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ।। (२) नेदानीमेव परं किन्तु पर्वस्मिन्नपि कल्ये युत
(१) तास्कर्य तस्करत्वम् । यत्नवान् भवेत् मेतदतिशयेन वैरकरं दृष्टम् । अतः प्राज्ञः परिहासार्थयत्नवान् भत्वा तौ निवारयेत् । स्मृच. ३३० मपि तन्न सेवेत ।
ममु. (२) प्रकटमेतच्चौर्य ययतसमाह्वयौ, तस्मात्तन्नि- (३) द्यूतस्यानवहत्वं ऐतिह्येनाह--तमिति । वारगे राजा नित्यं यत्नयुक्तः स्यात् । ममु. पुराकल्ये संसारानादितया बलभद्रदन्तवक्त्रयुधिष्ठिरधेतं समाह्वयं चैव यः कुर्यात्कारयेत वा । दुर्योधनादिकाले । हास्यार्थ कुतूहलार्थमपि । द्यूतपदं तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः *। समायोपलक्षकं, धनकारित्ववैरकरत्वहेतोरुभयसाधार(१) घातयेत्ताडनादिना । द्विजलिङ्गिनो द्विजलिङ्गो- ण्यात्।
मच. पवीतादिधरान् ।
मवि. (४) द्यूतस्य दोषमाह, स्वयमपि राज्ञा द्यूतं न (२) द्यूतसमाह्वयौ यः कुर्यात् यो वा सभिकः कार्यमिति चाह--यूतमेतत्पुराकल्पे दृष्टमिति । पुराकल्पे कारयेत्तेषामपराधापेक्षया राजा हस्तच्छेदादिवधं कुर्यात्। पूर्वस्मिन् काले वैरकरं दृष्टं नलयुधिष्ठिरादिषु । · नन्द. यज्ञोपवीतादिद्विजचिह्नधारिगः शूद्रान् हन्यात् । ममु. प्रेच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः ।
(३) निमित्तमनुवदन्नैमित्तिकमाह- द्यूतमिति । तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ॥ कारयेत्सभिकः । घातयेत् अपराधानुरूपेण हस्तच्छेदं (१) विविधः कल्पो विकल्पः । सम एव राज्ञो. कुर्यात् । तत्रैव ब्राह्मणत्वेन प्रतीयमाना अपि ये शद्रा- च्यते । 'द्यूतधर्म निबोधत' इति तत आरभ्य द्वित्राः स्तान् प्रत्याह-- द्विजलिङ्गिन इति। एतेऽवश्यमन- श्लोका विधायकाः । अन्यः सर्वोऽप्यर्थवादः। मेधा. पेश्यतया देशानि:सारणीया इति भावः। मच. | (२) प्रकाशं कर्तव्यवृत्त्युत्पादनेन । यथेष्टं यस्य
यथेच्छति नृपस्तस्य तथा कार्यो दण्डभेदः । न त्वत्र ___* मिता.व्याख्यानं 'राशा सचिह्न निर्वास्याः' इति ।
शास्त्रे दण्डो नियम्यत इत्यर्थः।
मवि. यज्ञवल्क्यवचने द्रष्टव्यम्। अप., विर., पमा., विचि., वीमि., व्यत्र., व्यम., विता. मितावद्भावः।
(३) यो मनुष्यस्तयतं गृढं प्रकटं वा कृत्वा सेवेत (१) मस्मृ. ९।२२२; विश्व. २१२०६ हयौ (हयम् )
तस्य यथा नृपते: इच्छा भवति तथाविधो दण्डो भवति । पू.; व्यक. १६३ पूर्वाधेः संदिग्धतया समुपलभ्यते; स्मृच. ३३०; विर. ६११; पमा. ५७८; रत्न. १६४; विचि. (४) तस्मात्तत्कारी दण्डार्ह इत्याह-प्रच्छन्नमिति । २५८; स्मृचि. ३६, सवि. ४८६ नित्यं (नित्य ); व्यप्र. तत् द्यूतसमाह्वयं प्रच्छन्नम् । यथा स्यात् प्रकाश ५६८; बाल. २।२०३; सेतु. २८८; समु. १६४. यथा स्यादिति । नृपतेरिच्छया दण्डो वधो वेत्यन्वयः ।
(२) मस्मृ. ९।२२४; मिता. २।२०२; अप. २०२०२ त्कारयेत वा ( यश्च कारयेत् ): २।३०३ उत्त.; विर. ६११
(१) मस्मृ. ९४२२७; विर. ६११ वैरकर (वै विकृतं); अपवत् ; पमा. ५७७; दीक. ५१ त्कारयेत वा (यस्तु
व्यनि. ४७९ पूर्वार्धे (यूतात्पुरातने कल्पे दृष्टं वैरतरं महत्); कारयेत् ); विचि. २५८ अपवत् ; व्यनि. ४७९ अपवत् ;
स्मृचि. ३६; बाल. २।२०३; सेतु. २८९; समु. १६४. स्मृचि. ३६ अपवत् ; नृप्र. २७९; वीमि. २।२०३ वा (२) मस्मृ. ९।२२८; विश्व. २।२०६ तन्नि......नरः (च): २१३०४ उत्त.; व्यप्र. ५६७; व्यउ. १६३ ( =); (यतं राष्ट्र निवारयेद्) पू., विर. ६११; रत्न. १६४ प्रच्छ व्यम. १०९ तान् सर्वान् (सर्वांस्तान् ); विता. ७२० / ...वा (प्रकाशे वाऽप्रकाशे वा); स्मृचि. ३६ थेष्टं ( थोकं); राको. ४८७ सेतु. २८८-९ अपवत् ; समु. १६४ यः ... बाल. २१२०३ सेतु. २८९, समु. १६४. . वा (ये कुर्युर्यश्च कारयेत् ).
१ (अन्यः०).