________________
तसमाह्वयम्
ममु.
शलाका दन्तादिमय्यो दीर्घचतुरस्राः काकण्यादीनां । (१) द्यूतं अप्राणिभिरक्षशलाकादिभिर्यत्क्रियते, देवनसाधनानां अवक्रयं भाटकं, उदकभमिकर्मक्रयं च, पणेन क्रीडनम् । प्राणिभिर्मेषादिभिः युद्धकरणेन यत्नेन आददीत, जेतृसकाशात् । द्रव्याणां आधानं विक्रयं च नियम्य क्रीडनं तत्समाह्वयः ।
मवि. कुर्याद् द्यतकरैराधीयमानानि विक्रीयमाणानि च द्रव्याणि । (२) अक्षशलाकादिभिरप्राणैर्यत्क्रियते तल्लोके द्यतं स्वीकुर्यात् । अक्षभूमिहस्तदोषाणां च अक्षदोषस्य कथ्यते । यः पुनः प्राणिभिर्मेषकुक्कुटादिभि: पणपूर्वक भूमिदोषस्य हस्तदोषस्य च, अप्रतिषेधने प्रतिषेधाकरणे, क्रियते स समाह्वयो ज्ञेयः। लोकप्रसिद्धयोरप्यनयोलक्षणद्विगुणः स्वादेयद्रव्यभागद्विगुणः, दण्डः अध्यक्षस्य ।
अप्राणिद्यूतोक्तं दण्डविधानं द्विपदचतुष्पदादि- (३) प्राणिभिर्मेषकुक्कुटादिभिः यत्कर्म पणपुरःप्राणिद्यूते विद्याशिल्पसमाह्वयातिरिक्तेऽतिदिशति-- सरमिति शेषः।
* मच. तेनेत्यादि।
श्रीम. (४) द्यूतसमाह्वययोः करणत एव भेदो न स्वरूपत मनुः
इत्यभिप्रायेणाह--अप्राणिभिर्यदिति । अप्राणिभिर्दान्तद्यूतसमाह्वयप्रतिज्ञा
शार्ङ्गदारवमार्तिकैरक्षैः प्राणिभिः कृकवाकुमेषमहिपअयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः। वादिभिः।
___ + नन्द. क्रमशः क्षत्रेजादीनां द्यूतधर्म निबोधत ।।
तोपकरणानि (१) द्यूतं वक्तुमुपक्रमते अयमिति । 'पुत्राणां क्षेत्र- काकिन्यो वध्रिकाश्चैव शलाका मौर्य एव च । जादीनां क्रियाविधिः पुत्रत्वोत्पादनविधिः क्रमेण । द्यत- अक्षाः सबीजाः कुहका द्यूतोपकरणानि षट् ॥ धर्म निबोधतेत्यन्वयः।
मवि. ___ द्यूतसमायनिषेधः । द्यूतसमाह्वयकारिणां दण्डः, (२) एष दायभागः पत्राणां क्षेत्रजादीनां क्रमेण
___इतरकण्टकदण्डश्च। विभागकरणप्रकारो युष्माकमुक्तः । इदानीं द्यूतव्यवस्था
द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत् । शृणुत।
ममु.
__ राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् । (३) विभागप्रकरणमुपसंहरन् य॒तं प्रतिजानीते
(१) अत्र च तुल्यविषयत्वात् समाह्वयमप्येकीकृत्य भयामात। पुत्राणामौरसादीनाम्। क्रियाविधिः पिण्ड- दशयति - द्यूतमिति।।
मवि. दानं च।
मच.
(२) निवारणमत्र निर्वासनेन न दण्डेन । अत द्यतसमाययोलक्षणम्
एव निवारणाय निर्वासनमाह स एव-कुशीलवांश्चेति । अप्राणिभिर्यक्रियते तल्लोके द्यूतमुच्यते ।
स्मृच. ३३० प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वय ः ॥
(३) द्यूतसमाह्वयौ वक्ष्यमाणलक्षणौ राजा स्वराष्ट्रा(१) मस्मृ. ९।२२० ग., धर्म (धर्मान्) [ विभागो ( हि * शेषं ममुवत्। + भाच. नन्दवत् । मागो) Noted by Jha ]; भाच. धर्म (धर्मान् ). (१) अप. २।१९९...
(२) मस्मृ. ९।२२३; मिता. २।१९९ क्रियते यस्तु (२) मस्मृ. ९४२२१ क., ख., घ., राज्या (राजा), (क्रियमाणस्तु); अप. २।१९९; व्यक. १६२; स्मृच. ९ [निवारयेत् (निवासयेत्) Noted by Jha]; व्यक.१६३, मितावत् : ३३०; विर. ६१०; पमा. ५७२, रत्न. १६४; | स्मृच. ३३० पू.; विर. ६११ निवार ( द्विवास ) राज्या विचि, २५८; व्यनि. ४७८ यस्तु ( यत्तु ); स्मृचि. ३६; (राष्ट्रा) दोषौ (द्वेष्यौ) क्षिताम् (भृताम् ); पमा. ५७८ दवि. १०७ तल्लोके ( लोके तत् ) शेषं मितावत् ; नृप्र. २७७ राज्यान्तकरणा ( राजान्तकारिणा); रत्न.१६४ विरवत् ; व्यनि. मितावत् ; सवि. ५७-८ ते यस्तु (माणं तु) निघण्टुः | ४७९ ष्ट्रान्नि (ष्ट्र नि) राज्या ......... तौ (राज्यस्यान्तबीमि. २।१९९; व्यप्र. ५६५ मितावत् ; व्यउ. १६३ / करावेतौ ); स्मृचि.३६ ष्टान्नि (ष्ट्रे नि ; व्यप्र. ५६८ राष्ट्रान्नि सविवत् ; विता. ७१६ मितावत् ; राकौ. ४८६ मितावत् ; ( राज्ये नि ); बाल. २।२०३; समु. १६४ ष्ट्रान्नि (ष्ट्रे नि ) सेतु. २८८; समु. १६४; नन्द. ८१७ सविवत्.
करणा (कारिणा).