________________
ऋषिक्रमण विषयानुक्रमणिका
दायभागः- ..
साक्षी... धनागमविचारः तत्प्रकाराच १९८२-३. पित्रा | मृषासाक्ष्यनिन्दा; साक्षिणां सत्यवचनापवादविषयः; कृतः पुत्रो भागहरः, अकृतः स्वस्थानानुसारेण विभाज्या- | साक्षिलक्षणम्; कुलीनस्त्रियः सभायां न नेवाः १९६४. विभाज्यविवेकः १९८३..
दिव्यम्--.. शंखः शंखलिखितौ च
अग्निविधिः १९६४.
दण्डमातृका-- साहसम्- . . साहसप्रकाराः; मातापितापुत्राद्यन्योन्यत्यागादौ
ब्राह्मणाः स्त्रियश्वावध्या: १९६९. मातापितागुर्वतिक्रमे च दण्डविधिः १६१२. प्रतिमा- |
उपनिधिः--- रामकूपादिभने कूटशासनतुलामानप्रतिमानकरणे वापी- |
न्यासलिङ्गम् १९७१.
स्वामिपालविवादः-- कूपादिदूषणेऽदासीदासदानादौ च दण्डविधिः; पितापुत्र
पशुपालनभृति: १९७६. विरोधसाक्ष्यादिदण्डविधिः १६१३...
स्त्रीपुंधर्माःस्तेयम्___ मानाघस्थापनाविधिः; प्रकाशवञ्चक-कूटतुलामान
स्त्रीणां भर्तृशुश्रूषा धर्मः; भार्यामहिमा; स्त्री अवध्या; व्यवहादिदण्डविधिः; अप्रकाशतस्कराणां पशुपुरुष
बहुपत्नीकता नाधर्मः; स्त्री त्याज्या १९७८.
दायभागःभाण्डाद्यपहारिणां दण्डविधिः १६५१-२. वर्णविशेषकृत
विभागनिन्दा; पितृपुत्रोरविभागप्रशंसा; ज्येष्ठकनिष्ठचौर्यदण्डविधिः; चौर्यशङ्कितशोधनदण्डौ; दण्ड्यादण्डने
वृत्तिः; भ्रातृणां सहवासविधिः; भागानहः; भ्रातृणां राजदोषः १६७२.
भागः; विभाज्याविभाज्ये; मातरि तत्समासु च वृत्ति: वाक्पारुष्यम्समासमवर्णाक्षेपातिक्रमादिषु दण्डाः; वर्णभेदेन
१९८३-४. ज्येष्ठमहिमा; व्यङ्गो ज्येष्ठः राज्यानह;
गुणश्रेष्ठ एव राज्याहः तत्पुत्रादयश्च; पुत्रमहिमा आक्रोशदण्डाः; अधिकृतविप्रगुरुभर्सने दण्डाः १७७१..
१९८४-५. पुत्रमहिमा; पुत्रप्रकाराः; पुत्रिका१९८५दण्डपारुष्यम्• प्रहारोद्यमने निपातने च दण्डः १७९८.
६. दौहित्रमहिमा; नियोगेन त्रिभ्योऽधिका नोत्पाद्याः; स्त्रोसंग्रहणम्
पुत्र-पुत्रीपरिग्रहः; पुत्रेषु मातृपितृस्वाम्यं समम् ; स्वदारनियमाद्यतिक्रमे दण्डविधिः; वर्णानुसारेण | दत्तककन्या; राज्याधिकारः १९८६. परस्त्रीगमने दण्डविधि: १८४७-८. कन्यादूषणे वर्णानु
.. कौटिलीयमर्थशास्त्रम् सारेण दण्डविधिः; स्त्रीकृतकन्यादूषणे दण्डः १८४८. | साहसम् - 'प्रकीर्णकम्
साहसम् १६१३-५. आशुमृतकपरीक्षा १६१५-७. नृपाश्रितो व्यवहारः-पितृमातृविवादे पुत्र: प्रष्टव्यः; एकाङ्गवधनिष्क्रयः १६१७-८. शुद्धश्चित्रश्च दण्डकल्प: नृपाश्रितव्यवहारेषु कानिचिदपवादस्थानानि १९२२. १६१८-२०. अतिचारदण्ड: १६२०-२२. , बालानाथधननिधिनष्टापहृतव्यवस्था
स्तेयम् - बालानाथस्त्रीधनव्यवस्था १९५०.
कारुकरक्षणम् १६७३-७. वैदेहकरक्षणम् १६७७महाभारतम्
९. गूढाजीविनां रक्षा १६७९-८१. सिद्धव्यञ्जनैर्माणवप्रकीर्णकम्
प्रकाशनम् १६८१-२. शङ्कारूपकर्माभिग्रहः १६८२. देशधर्मपालनम् १९२२.
५. वाक्यकर्मानुयोगः १६८५-८. सर्वाधिकरणरक्षणम् परिशिष्टम् १६८८-९०. .
. सभा
वाक्पारुष्यम्- .
.. सभ्यैः सत्यमेव वक्तव्यम् १९६२.
- वाक्पारुष्यम् १७७१-३.
.