________________
: व्यवहारकाण्डम् .
दण्डपारुष्यम् -
... | रादिकण्टकान्वेषणविधिः १६९५-६. स्तेनातिदेश: दण्डपारुष्यम् १७९८-१८०१.... .... १६९७-१: चौरादिकपटकनिग्रहो राज्ञो धर्मः १६९९खीसंग्रहणम् -
.
१७०२. स्तेयमहापातकदण्डविधिः; दण्ड्यस्य मोक्षे कन्याप्रकर्म १८४९-५०. अतिचारदण्ड: १८५०
राजा दोषभाक् १७०२-४. . चौरस्य पापस्य च
दण्डेन प्रायश्चित्तवच्छुद्धिः १७०४. प्रकाशतस्करदण्डाः धूतसमाह्वयम्
१७०५-६. प्रकाशतस्करप्रकरणे प्रसङ्गात् अर्घमानादि-. द्यूतसमाह्वयम् १९०४-५: । ...
व्यवस्थाविधिः १७०७-८. प्रकाशतस्करदण्डाः (पूर्वतोऽप्रकीर्णकम् -
नुवृत्ताः) १७०८-१०, अप्रकाशतस्करदण्डाः १७११-. प्रकीर्णकानि १९२२-३. आचार्यशिष्यधर्मभ्रातृ
२०. अप्रकाशचौर्याभ्यासे शारीरो दण्डः १७२०. समानतीर्थ्यानां वानप्रस्थयतिब्रह्मचारिविषये अन्यथा
वर्णतः स्तेयदोषतारतम्यम् १७२१-२२, स्तेयदोषप्रतिवा व्यतिक्रमे दण्डविधिः १९२३. उपनिपातप्रतीकारः
प्रसवः १७२२-७. स्तेनप्रकरणोपसंहारः; करग्रहण१९२४-६.
विचारः १७२७-८. । बालानाथधननिधिनष्टापहृतव्यवस्था
वाक्पारुष्यम्बालादिधनव्यवस्था १९५०.
___ समासमवर्णानां परस्पराक्रोशे दण्डाः १७७३-४.. परिशिष्टम्
समवर्णाक्रोशे तदत्यन्तनिन्दायां च दण्ड: १७७४-५. दायभाग:
शूद्रकृते उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः १७७५-६. वानप्रस्थाद्याश्रमिरिक्थविभागः १९८६.
मिथ्याक्षेपे अङ्गवैकल्योक्तौ गुर्वाद्याक्षारणे च दण्डः
१७७६-८. ब्राह्मणक्षत्रिययोः परस्पराक्रोशे विट्शद्रयोः साहसम्
स्वजात्याक्रोशे च दण्डाः १७७८-९. ___स्तेयसाहसयोनिरुक्तिः; साहसिक: पापकृत्तमः, तस्यो
दण्डपारुष्यम्- . पेक्षा राज्ञा नैव कर्तग्या १६२२-३, निमित्तविशेषे शूद्रकृतेषु त्रैवर्णिकविषयकदण्डपारुष्येषु दण्डविधिः; साहसानुज्ञा १६२३-७. महापातकिसाहसिकदण्डविधिः; आर्यसाम्यप्रेप्सुशूद्रस्य दण्ड: १८०१-३. सवर्णविषमातापितास्त्रीपुत्राणामन्योन्यत्यागे दण्डः१६२७. निमित्त- | यकदण्डपारुष्ये दण्डविधिः १८०३. वनस्पतिच्छेदने विशेषेषु प्रतिवेश्यब्राह्मणाद्यभोजने दण्डविधिः; पिता-दण्डविधिः १८०४. प्राणिपीडने दण्डविधिः १८०५, पुत्रविरोधसाक्ष्यादिदण्डविधिः; अभक्ष्यापेयादिप्राशयितृ. गृहोपकरणादिद्रव्यभाण्डपुष्पमूलफलादिनाशने दण्डग्रसितृदण्डविधिः १६२८. धर्मोपजीविनो धर्मच्युतस्य विधिः १८०६. यानसंबन्धिनिमित्तेषु प्राणिहिंसादण्डविधिः; उत्कृष्टकर्मभिर्जीवन् अधमजातीयो दण्डयः; द्रव्यनाशेषु स्वाम्यादीनां दण्डविचारः १८०७-१०. तडाग-कोष्ठागार-देवतागार- जलमार्गादिभेदनाद्यपराधेषु प्राणिविशेषहिंसाभेदेन दण्डभेदाः १८१०-११. दण्डविधिः १६२९-३०. विविधद्रव्यनाशापराधेषु भार्यापुत्रदासशिष्यादीनां ताडने कृते दण्डविचारः दण्डविधिः; संक्रमध्वजप्रतिमादिद्रव्यभेदनदूषणादौ दण्ड- १८१२. विधिः १६३०. राजमार्गदूषणे दण्डविधिः; आभिचार- स्त्रीसंग्रहणम्-- मूलक्रियाकृत्यासु दण्डविधिः; राजपुरुषाणां धनलोभादि- संग्रहणलक्षणानि १८५१-३. परस्त्रीसंभाषायां दोषदोषेषु दण्डविधिः १६३१-२.
विचारः १८५३-४. चारणदारादिस्त्रीभिः सह संभाषणे स्तेयम्
उपकारादौ च दोषविचारः १८५४-५. परदाराभिमशेषु स्तेयविवादपदप्रतिज्ञा १६९०. स्तेयसाहसयोनिरुक्तिः । दण्डः तत्प्रयोजनं च १८५५-६. वर्णभेदेन परदारा१६९१. राज्यकण्टकाः प्रकाशाप्रकाशतस्कराः; कण्टक- भिमशेषु दण्डविधिः, तत्र अब्राह्मणस्यैव शारीरदण्डः, शुद्धिः, तदर्थ चाराद्यन्वेषकविधिः १६९२-५. सस्क- ब्राह्मणस्य तु मौण्डयप्रघसनादिः १८५६-६५. भारं