________________
१७०४
व्यवहारकाण्डम्
चेद्याजकवचने नावतिष्ठते तदा त्याज्यो न पनस्तस्य नैवोत्पद्यते। एषामुत्पन्नो निग्रहणेन विनाशित इति ताडनादि शिष्यवत्कर्तव्यम् । अन्नादादिष सर्वेष्वन्यत्र प्राक्प्रध्वंसाभावयोर्विशेषः। मानवग्रहणं तु प्रकरणाविधिरस्तीति नासिद्धिरतोऽर्थवादोऽयम्। +मेधा. च्चौराणामेव । दण्डशब्दस्तु शारीरनिग्रहविषयो न हि
(२) स्तेनश्च राजनि सहमाने सति । असति तस्मात् प्रकरणमतिक्रामति । धनदण्डो हि राजार्थः। वृत्तिर्हि राज्ञा वक्तव्यः ।
*गोरा.
सा राज्ञः । शारीरे तु दण्डे दण्ड्यमानार्थता न (३) स्तनस्य परस्य पापेन राजा तजातीयपापवान्
शक्यते निहोतुम् । त्वक्संस्कारो हिंसा । अथेयं बुद्धिः, भवतीति स्तेनदृष्टान्तेनान्येषामपि परपापवत्त्वमाह
पालननेव हिंसामन्तरेण न निष्पाद्यते, तच्च राजार्थअन्नाद इति । अन्नादे तदन्नभोक्ता भ्रूणहा स्वकिल्बिषं
मिति कुतो मार्यमाणार्थता मारणस्य । अथ किम् । मार्टि संक्रामयतीत्यन्वयः। पतिपदमपलक्षणं येन येन
पालनं न पाल्यमानार्थदृष्टमेवापढ्यते । न हि तद्राष्टसंगता तं तमपि । अत एवोक्तं 'नि:श्वासाद्गात्रसंस्पर्शादि'
मुपादेयं, राजैव स्वरक्षार्थ करशुल्कादिभृत्या उपादीयन्ते।
अतः सुतरां रक्षोपयोगित्वं हिंसायां हिंस्यमानार्थता त्यादि। याज्यश्च याजक इति शेषः । एतेनान्यपापेनान्य
सिद्धिः। कथं वा हिंसया विना न रक्षानिवृत्तिर्यदि स्यापि तज्जातीयपापजन्म विवक्षितं न तु पापिनः पाप
तावदेवमर्थ निगृह्यन्ते, पुनरकार्यमावर्तयिष्यते, तन्निरोनाश इति केचित् । तत्र 'दानेनाकार्यकारिणः' (मस्मृ.
धनादपि शक्यते नियन्तुम् । अथ तान्निगृहीतान् दृष्टा ५।१०७) इति वचनात् शुध्यन्त्येव ते सर्वदा, अन्यथा बहुवित्तव्ययायासप्रायश्चित्तादौ तादृशे कोऽपि न प्रवर्तेत।
भयादन्ये न प्रवर्तयिष्यन्त इति । धनदण्डेनापि अत एव यो यस्यान्नं समश्नाति स तस्याश्भाति किल्बि
शक्यते दु:खयितुम् । हन्यमानेष्वपि सहस्रशः प्रवर्तन्ते । पमिति संगतम् । अत्र भ्रूणहेत्यादित्रयं सिद्धवत्कृत्य
तस्मादियं हिंसा रक्षा सती हिंस्यमानसंस्कार इति राजनि पापसंक्रान्तिरुक्ता, अतश्चतुर्णा परस्परदृष्टान्तता
मन्तव्यम् । अतश्च केरणादिच्छेदने नियमो हस्त्यादितेन पापिनोऽन्नं न भोक्तव्यं भार्यादिकं च शासनीय
विधिश्च दण्ड्येऽदृष्टमाधास्यति न राजार्थो भविष्यति ।। मिति भावः ।
तस्माच्छारीरद्रण्डे पापान्मुक्तिन धनदण्ड इति स्थितम्
मच. ___ चौरस्य पापस्य च दण्डेन प्रायश्चित्तवच्छुद्धिः
तथा च महापातकिनां हृतसर्वस्वानामप्सु प्रवेशितराजभिधृतदण्डास्तु कृत्वा पापानि मानवाः।
दण्डानां संव्यवहारपरिहारार्थमङ्कनं वक्ष्यति । यदि च निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा।
धनदण्डेन शुध्येयुः पुनरङ्कनमनर्थकं स्यात् । अत्र च
स्वयमागतस्य नानीतस्य च विशेषो य: स्तेन एव (१) यदुक्तं पापकारिणो निग्रहेण कर्मकृतो रक्षन्त
विशेषो भवतु । इदं तु सर्व शारीरदण्डविषयम् । मेधा. इति तत्स्फुटयति । धृतो विनिपातितो दण्डो येषां राज. भिस्ते कृत्वा पापानि कृतपापा राजनिग्रहेण निर्मला
(२) ते समुद्धृता: पापानि कृत्वा, पूर्वार्जनं तथा निरस्तपापा भवन्ति । अपगते च पापे यदेषां स्वर्गारो
क्रतुवरान् कृत्वा, स्वर्गमपापाः सन्तः शिष्टा इव हकं कर्म तेन स्वर्ग प्राप्नुवन्ति । महद्धि पापं शुद्धस्य
शुभकारिणो व्रजन्ति, ये तत्पापनिमित्तं राजभिः कर्मणः फलस्य प्रतिबन्धकम् । सुकृतिनो नित्यं सुकृत
कृतदण्डा भवन्ति । इह पापानीति बहुवचनात् हिरण्य कर्मकारिणः । यथा सन्तो धार्मिकास्तद्वत्। असतामधर्मों
स्तेनविषय एव दण्डेन न कार्यनिष्कृतिः अपि तु
सकलैनस्विविषयेत्यवसीयते । न च स्वयमागतविषयैव । + ममु. मेधावत्। * शेषं मेधावत् ।
दण्डेन पापनिष्कृतिः, न हठदण्डितविषये इति मन्त(१) मस्मृ. ८१३१८ क., घ., भिघृत (भिः कृत),
व्यम् । हठदण्डितस्यापि 'यदि संसाधयेत्तच्चे'त्यादिग., भिधृत ( निर्धूत ), [ भिधृत ( निहत, निधूत ) Noted by Jha ]; मभा. १२१४०; उ. २०२९६९; विचि. १८९
निष्कृतेर्दर्शितत्वात् । याम्ययातनाभिर्वा कथं परवशस्य (=); दवि. ११.
निष्कृति: स्यात् ।
गोरा. १ नाशुद्धि. २ पातिते द.
१ हणानु प्र. २ कार. ३ (च० ).