________________
प्रस्तेयम् ।
शासनात् दोषोपपत्तिः । न च शासनमपि विहितं तत्र यदि राजा शासनदोषमात्मन्यङ्गीकृत्य मुश्चेत् मुच्येमोक्षोऽपि विहितः तत्र यस्मिन्पक्षे शासनं तदपेक्षं दोष- तैवैनसः । एवं ब्राह्मणस्यापि स्वयमागतस्य वध: शुद्धिवचनम् । पाक्षिकं हि तथा कल्पेत । न च नित्य- हेतु: 'लक्ष्यं वा स्याजन्ये शस्त्रभृतामिति (गौध.२२।२) वच्छतस्य पाक्षिकत्वं युक्त कल्पयितुम् । तथा च सामा वचनात् । 'न शारीरो ब्राह्मणदण्डः' इति (गौध.१२।४३)। न्येन वसिष्ठादय आह:-'एनो राजानमृच्छति उत्सु- 'तेन राजा यदि प्रतिषेधातिक्रमेण हन्यात् ब्राह्मण: शुध्येजन्तं सकिल्बिषम् । तं चेत् घातयते गजा नन् धर्मेण देव । अशासित्वा मुसलादिभिरहत्वा स्तेनस्य यत्पापं न दुष्यति ॥' (बस्मृ. १९।३१)। नायं विकल्पो युक्तः। तेन युज्यते ।
मेधा. क्वचिदियं हिंसा प्रतिषिद्धा 'न हिंस्यादभतानि (२) राजसंबन्धिहननेन परित्यागेन वा स चौरस्तइति रागादिना पुरुषार्थतया प्राप्ता । वचिद्विहिता क्रत्व
स्मात्पापात् प्रमुच्यते । तं पुनः स्तेनं 'न जात ब्राह्मणं थत्वेन 'यो दीक्षितो यदनीषोमीयमिति । इयं तु
हन्यात्सर्वपापेष्वपि स्थितम्' इति (मस्मृ.८।३८०) वक्ष्यशासनविमोक्षणवचनात् न हि नाम प्रतिषिद्धा उक्ते
माणत्वात् ब्राह्मणतस्करहन्ता राजा तस्य संबन्धि यत्पापं सति विधौ। कथं न प्रतिषेधो, 'न हिंस्याद्भुतानी'ति
| प्राप्नोति तस्मादसौ राज्ञा न हन्तव्यः । इत्येवम्परमेतसामान्यतः प्रतिषेधो विधिविशेषमन्तरेण न शक्यो त्सव
सर्वमिहाभिधानम् ।
गोरा. बाधितुम् ।
(३) सकृन्मुसलादिप्रहारेण प्राणपरित्याजनान्मृतकअर्थाच्यते । नैवायं प्रतिषेधस्य विषयः । कर्मार्थत्वात्।
| कल्पस्य जीवतोऽपि परित्यागाद्वा स चौरस्तस्मात्यापात् कथं पुनरन्तरेण विधि कर्मार्थता शक्याऽवगन्तम् ।
प्रमुच्यते । अत एव याज्ञवल्क्य:--'मृतकल्प: प्रहारा” लोकत इति चेल्लौकिकी तर्हि प्रवृत्तिः । कथं तर्हि (न)
जीवन्नपि विशुध्यति' इति । तं पुनः स्तेनं करुणादिभि
रहत्वा स्तनस्य यत्पापं तद्राजा प्राप्नोति । ममु. प्रतिषेधस्तत्रावतरेत् । ननु च प्रधाने प्रवृत्तिनिरूप्यताम् । यदि तावद्वैदिकी प्रवृत्तिस्ततस्तदङ्गे हिंसायामपि
(४) किल्विषं पापं सहस्रदण्डं वा। *मच. तत एव, एका हि प्रवृत्तिरङ्गप्रधानयोः । अथ अन्नादे भ्रूणहा माष्टिं पत्यौ भार्याऽपचारिणी । लिप्सातोऽङ्गेऽपि तत एव प्रवृत्तिः । सुतरां तर्हि हिंसेयं गुरौ शिष्यश्च याज्यश्च स्तेनोराजनि किल्बिषम् ।। लौकिकी । जीविकार्थिनो हि प्रजापालनाधिकारनियमोऽत्र (१) अन्नमत्तीत्यन्नादो भ्रूणहा ब्रह्महा तदीयमन्नं यो वैधः । तेनेयमङ्गस्थाऽपि हिंसा श्येनेन तुल्यत्वात्प्रतिषेध- भुङ्क्ते तस्मिस्तदब्रह्महत्यापापं मार्टि निरस्य न्यस्यति विषयः । न च लौकिकमस्या नियतमङ्गत्वम् । न श्लेषयति । यथा मलिनं वस्त्रमदके मृज्यते तन्मलं तत्र हिंसामन्तरेण प्रजापालनमशक्यम् । निरोधादिनाऽपि संक्रामत्येवं, अर्थवादश्चायम् । तस्य तत्पापमुत्पद्यते, न शक्यत्वात् । नैष नियम एकरूपाङ्गप्रधानयोः प्रवृत्तिरिति । पुनर्ब्रह्मघ्नो नश्यति । पत्यौ भर्तरि, भार्याऽपचारिणी श्येनाग्नीषोमीययोरनेन न विशेष: स्यादतो लिप्सालक्षणेऽ- जारिणी, स चेत्क्षमते। अत्रापि भर्तुरुत्पद्यते पापं, न पि प्रधानेऽङ्गे विधिलक्षणमभ्युपेतव्यम् । न चैषां हिंसा तत्र तस्या अपैति । गुरौं शिष्यश्च याज्यश्च, शिष्यः विधिलक्षणा शक्याऽभ्यपगन्तुं, स्वरूपस्य कार्यस्य च सूर्याभ्यदितादिभिरपराध्य तु गरौ क्षममाणे तत्पापं प्रक्षिलौकिकत्वात्पालनस्य हिंसायाश्च । अथ विधिलक्षणा, पति । एवं याज्यो याजके । सोऽपि गुरुरेवेत्यतो याजकषोडशिग्रहणवद्विकल्पितुमर्हति शासनवचनेन प्रतिषिद्धा। ग्रहणं न कृतम् । एवं चौरो राजनि । न चेद्राज्ञा । अन्ये तु मन्यन्ते । द्वे एते वाक्ये । शासनादिति निगृह्यते । याज्योऽपि कर्मणि प्रवृत्ते विधिमपक्रामति स्तेनस्य शुद्धिरुच्यते । परेणार्धन राशरतदशासने दोषः ।
__ * शेष ममुवत् । १ वञ्चना न. २ युक्तो स. ३ तत्र प्र. ४ नो (१) मस्मृ. ८।३१७. हिं. ५ स्यान्नानी. ६. ( न० ). ७ चैध हिं. . . १ न रा. २ रस्यति. ३ नम्रनो विशिष्यति. व्य.कां. २१४