________________
१७०२
व्यवहारकाण्डम्
- यः क्षिप्तो मर्षयत्यातस्तेन स्वर्गे महीयते। मयोमयं वा दण्डं स्कन्धेन गृहीत्वा राजसमीपं गन्तव्यम् । - यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ गत्वा च ब्राह्मणसुवर्णापहारी चाहं, अनेन मुसलादिना स्तेयमहापातकदण्डविधिः । दण्ड्यस्य मोक्षे राजा दोषभाक्। मां जहीत्येवं राशे वक्तव्यम् । राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता। । सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु। आचक्षाणेन तत्स्तेयमेवंकर्माऽस्मि शाधि माम्॥ स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति ।। स्कन्धेनादाय मुसलं लगुडं वाऽपि खादिरंम् । गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ।। वधेन शुद्धथति स्तेनो ब्राह्मणस्तपसैव तु ॥
(१) अविशेषोपादाने सुवर्णहारी स्तेनो द्रष्टव्यः । तैपसाऽपनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । .. तस्यैव शास्त्रान्तरे गमनविधानात् । न चेदमागमनपर चीरवासा द्विजोऽरण्ये चरेद्ब्रह्मणो व्रतम् ।। विधिशास्त्रं दण्डविधित्वात् । उक्तं हि 'स्तेनस्यातः एतैर्ऋतैरपोहेत पापं स्तेयकृतं द्विजः ।। प्रवक्ष्यामि विधिं दण्डविनिर्णये' इति (मस्मृ.८१३०१)। शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । अतोऽनवादमात्रं राजसकाशं सुवर्णचौरेण गन्तव्यमिति। अशामिन्यात गजा मनम्यायोतिलिसिस मुक्तकशेन धीमता धैर्यवता । धावतेति पाठान्तरम् ।
(१) शासनान्मुसलादिभि: प्रहरणात् ,श्वत्रियादिः आचक्षाणेन कथयता पथि तत्पातकमेवंकर्माऽस्मि
पापान्मुच्यते । विमोक्षादुत्सर्गात् । गच्छ क्षान्तमिति । ब्राह्मणस्य मयेयत्सुवर्ण हृतमिति कुरु निग्रहं मे।
'ब्राह्मणस्तपसैव' इति वधतपसी विहिते । तत्र वधस्तावत् ___ स्कन्धेनेति । वर्णानामनुक्रमेण मुसलादीनामुपदेशं ।
ब्राहाणस्य नास्ति, तपस्तु प्रायश्चित्तम् । न च तपसि मन्यन्ते । तदयुक्तम् । वाशब्दो न समर्थित: स्यात् ।।
इच्छातो राजाभिगमनमस्ति । तस्मात् क्षत्रियादीनामेष, न च ब्राह्मणस्येदं प्रायश्चित्तमिच्छन्ति, तत्प्रायश्चित्तेषु
विमोक्ष: । स च धनदण्डं गृहीत्वा । यत आह अशा.. निरूपयिष्यामः । खदिरजातिलगुड एव, न मुसलेना- सित्वेत्यादि । न च विमोक्षणात् शुद्धौ सत्यां राज्ञस्तद. नुषक्तव्यः ।
मेधा. (२) 'सुवर्णस्तेयकृद्विप्रः' (मस्मृ. १०९९) इत्या
* एषां व्याख्यासंग्रहः प्रायश्चित्तकाण्डे संग्रहीष्यते । दिना प्रायश्चित्तप्रकरणे वक्ष्यमाणस्तेनकर्तव्यः (१) अनेन
- (१) मस्मृ. १११९९; अपु. १६९।२०, गौमि. श्लोकद्वयेन अस्मिन् दण्डप्रकरणेऽनुद्यते सुवर्णस्तेनं
१२।४०. [अवशिष्टरथलादिनिर्देशः प्रायश्चित्तकाण्डे संग्रहीष्यते।। प्रति दण्डाख्यराजकर्तव्यस्योपदेशार्थः । ब्राह्मणसवर्ण
(२) मस्मृ. ११।१००: मस्मृ. ८०३१५ इत्यस्योपरिष्टात् चौरेण मुक्तकेशेनादराद्वेगगतिना ब्राह्मणसुवर्णमियन्मया
प्रक्षिप्तत्वेनायमेव श्लोकः समुद्धृतः; ति ( ते ) व तु ( व वा )
अपु. १६९।२१ त्तु तं स्वयम् (त्स्वयंगतम् ) द्धयति ( यते) ऽपहृतं इत्येवं तत्स्तेयं ख्यापयता मुसलाख्यमायुधं
व तु ( व वा); मिता. ३१२५७ व तु ( व वा ); मभा. खदिरमयं वा लगुडं शक्त्याख्यं चायुधं तीक्ष्णोभयप्रान्त
त- १२॥४१ मितावत् ; गौमि. १२।४१ पू., स्मरणम् : १२।४३ * अनयोाख्यासंग्रहः स्थलादिनिर्देशश्व दर्शनविधौ वतु (व च ) उत्त. [ अवशिष्टरथलादिनिर्देशः प्रायश्चित्तकाण्डे (पृ. ७८ ) द्रष्टव्यः ।
संग्रहीष्यते ।
(३) मस्मृ. ११।१०१ [ णो ( हणि, हति) Noted (१) मस्मृ. ८१३१४ ख., धावता (धीमता); मेधा.
by Jha ]; मभा. १२१४१. [अवशिष्टस्थलादिनिर्देशः प्रायधावता ( धीमता ); अप. ३।२५७ पू. (२) मस्मृ. ८।३१५ [ वाऽपि ( वाऽथ ) Noted by
श्चित्तकाण्ड संग्रहीष्यते। Jha ]; मिता. ३२५७ लगुडं (लकुटं ) शक्ति...... क्षणा (४) मस्मृ. ११।१०२. ( असि चोभयतरतीक्ष्ण ); अप. ३२५७ शक्तिं ......क्ष्णा (५) मस्मृ. ८।३१६; गोरा. अशासित्वा ( प्रशाधित्वा ); (अभिं वोभयतस्तीक्ष्ण).
मभा. १२।४२ चतुर्थपादः, रमृत्यन्तरम्. १ दमगमनस्यात्र रा. २ व्यम् ।.
१ तप इ. २ क्षणशु.