________________
साहसम्म
१५९९
___ से स्त्रीष सादमुपासीददस्यै ब्रह्महत्यायै तस्यै श्यावदन , या नखानि निकृन्तते तस्यै तृतीयं प्रति गृहीतेति ता अब्रुवन् वरं कुनखी, या कृणत्ति तस्यै क्लीबो, या रज्जु वृणामहा ऋत्वियात्प्रजां विन्दामह काममा
तस्या उद्वन्धुको, या पर्णेन पिबति विजनितोः सं भवामेति तस्मादृत्वियास्त्रियः | तस्या उन्मादको, या खर्वेण पिबति तस्यै प्रजां विन्दन्ने काममा विजनितोः सं भवन्ति खर्वः, तिस्रो रात्रीतं चरेदञ्जालेना वा वारेवृत ह्यासां तृतीयं ब्रह्महत्यायै प्रत्यगृह्णन्त्सा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथाय । मलवद्वासा अभवत्तस्मान्मलवद्वाससा न सं
प्रसङ्गाद्रजस्वलाव्रतानि विधत्ते-यामिति । अभिशस्तो वदेत न सह आसीत नास्या अन्नमद्यात्
मिथ्यापवादयुक्तः। यामरण्ये, मलवद्वासस संभवन्तीत्यब्रह्महत्यायै ह्येषा वर्ण प्रतिमुच्य आस्तेऽथो
नुवर्तते । पराचीमुच्चारणभीत्या लज्जया वा पराङ्मुखीखल्वाहरभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमवमा सभायामवाङमुखो वक्तमशक्तो हीतमुख्यपगल्भ इ. -न प्रतिगृह्यं काममन्यदिति ।
त्युच्यते । मारुको मरणशीलः । दुश्चमा कुष्ठी । प्रलिखते त्रिषु ब्रह्महत्याभागेषु द्वयोः परिहारमुक्त्वा | भित्तौ चित्रादिकं करोति । खलतिः केशशन्यः। अपमारी तृतीयस्यावशिष्टस्य परिहारं दर्शयति --- स इति। दुर्मरणयुक्तः । काणः कुण्ठिताक्षः । श्यावदन्मालनदन्तः। स्त्रियः सम्यक् सीदन्ति विश्रम्भेणोपविशन्ति यस्यां | कृणत्ति तृणादि छिनत्ति । उद्वन्धुको रज्जु बद्ध्वा सभायामिति स्त्रीसभाविशेषः स्त्रीषंसादः । ऋत्वियादृतु- | मरणशीलः । खर्वेण वह्निपक्केन शरावादिना । खों संबंन्धाद्वीर्यात् प्रथमसभोगादेव गर्भे जातेऽपि काममुद्दिश्य वामनः । यस्मादक्ता दोषा वर्तन्ते तस्मात्तत्परिहाराय आ विजनितोरा प्रसवात्पुरुषेण संगच्छेमहि । गर्भोपद्रवः रजस्वलाव्रतं संभवादिवर्जनरूपं नियममाचरेत् । भोजनेऽप्रत्यवायश्च निषिद्धदिनकृतोऽस्माकं मा भूदिति बरः । ञ्जलिरदग्धशरावादिा साधनमस्तु । व्रताचरणमुत्पत्स्यअत एव याज्ञवल्क्यस्मृतिः-- 'यथाकामी भवेद्वापि मानायाः प्रजाया रक्षणार्थ भवति । अत्र मीमांसा । तृस्त्रीणां वरमनुस्मरन् । इति । यो ब्रह्महत्यायाः तृतीयो। तीयाध्यायस्य चतुर्थे पादे चिन्तितम् -- 'न संवदेत भागः सा मलवद्वासा रजस्वला योषिदभवत् । यस्मादियं मलवद्वाससेत्यपि पूर्ववत् । पुमर्थः स्यात्क्रतौ क्वापि संवाब्रह्महत्याया रूपं शरीरे कञ्चुकवत् प्रतिमुच्य आस्ते दस्याप्रसक्तितः ॥' दर्शपूर्णमासप्रकरणे श्रूयते - तस्मात्तया सह संभाषणं न कुर्यात् । तया सहैकस्मिन् 'मलवद्वाससा न संवदेत' इति । अस्य निषेधस्य प्रकगृहे वासो न कर्तव्यः । तत्स्वामिकं तत्स्पष्टं वाऽन्नं नाभी- रणात् क्रत्वङ्गत्वमिति चेन्न । अप्रसक्तप्रतिषेधप्रसङ्गात् । यात् । अपि च अभिज्ञाः केचिदेवमाहुः- स्त्रियाः शृङ्गा- 'यस्य व्रत्येऽहन् पल्यनालम्भुका भवति । तामुपरुध्य रोपयोगित्वेनाभ्यञ्जनमेवान्नस्थानीयं , तदीयं तैलादिकमेव यजेत ।' इति रजस्वलाया निःसारणान्न ऋतौ संवादन गृह्णीयात् । तया वा स्वशरीराभ्यञ्जनं न कारयेत् । प्रसक्तिः । तस्मात्केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः । अन्यदन्नं सत्यामिच्छायां भोक्तव्यमिति। तैसा.
तैसा. यां मलवद्वासस* संभवन्ति यस्ततो जायते | सर्वस्य वा एषा प्रायश्चित्तिः । सर्वस्य सोऽभिशस्तो, यामरण्ये तस्यै स्तेनो, यां भेषज सर्व वा एतेन पाप्मानं देवा अतपराची तस्यै हीतमुख्यपगल्भो, या स्नाति रन्नपि वा एतेन ब्रह्महत्यामतरन् सर्व पाप्मानं तस्या अप्सु मारुको, या अभ्यङ्क्ते तस्यै तरति. तरति ब्रह्महत्यां योऽश्वमेधेन यजते य दुश्चर्मा, या प्रलिखते तस्यै खलतिरपमारी, उ चैनमेवं वेद । या आङ्क्ते तस्यै काणो, या, दतो धावते येयमश्वमेधानुष्ठितिः सैषा सर्वस्य पाप्मन उपपातक(१) तसं. २।५।१।१. (२) तैसं. २।५।१।१. (१) तैसं. ५।३।१२।१,२.
व्य. कां. २०१