________________
१६००
व्यवहारकाण्डम्
रूपस्य महापातकरूपस्य च प्रायश्चित्तिर्भवति। किं च सर्वस्य | तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति व्याधिजातस्य तद्धेतुपापक्षयद्वारेणाश्वमेधानुष्ठानं भेषजम् । शरव्यां न सा मृषा । अनुहाय तपसा अत एवेदानीन्तना देवाः पूर्वस्मिन् मनुष्यजन्मनि एतेनाश्वमेधेन गोवधादिरूपमुपपातकं ब्रह्महत्यादिरूपं महापातकं | ये सहस्रमराजन्नासन् दशशता उत। च परिहृतवन्तः । तस्मादिदानीमपि योऽश्वमेधक्रतुना ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् । यजते सोऽयमुपपातकमहापातके तरति । योऽपि च पुरुष गौरव तान हन्यमाना वैतहव्या अवातिरत् । एनमश्वमेधं शास्त्रोक्तप्रकारेण जानाति । ज्ञानं च द्विविधं
ये केसरप्राबन्धायाश्चरमाजामपेचिरन् । अर्थनिर्णय उपासनं च । तत्रार्थनिर्णयः पदवाक्यप्रमाण
एकशतं ता जनता या भूमिळधूनुत । पालोचनया संपद्यते । उपासनाप्रकारस्तु सप्तमकाण्ड
प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ।। स्यान्तिमानवाके ' यो वा अश्वस्य मेध्यस्य शिरो वेद ' इत्यास्मिन्नभिधास्यते ।
- देवपीयुश्चरति मर्येषु गरगीर्णो भवत्यस्थिभू
तैसा. ' 'गर्भेणाविज्ञातेन ब्रह्महाऽवभृथमव यन्ति ॥
यान् । यो ब्राह्मणं देवबन्धुं हिनस्ति न स ब्रह्महत्यायै स्वाहा ।।
पितृयाणमप्येति लोकम् ॥ नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे।
अग्नि. नः पदवायः सोमो दायाद उच्यते । मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥ हन्ताभिशस्तेन्द्रस्तथा तद् वेधसो विदुः । अक्षदुग्धो राजन्यः पाप आत्मपराजितः ।
इपरिव दिग्धा नपते पदाकरिव गोपते । स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥ सा ब्राह्मणस्येषु?रा तया विध्यति पीयतः ॥ आविष्टिताघविषा पृदाकरिव चर्मणा ।
अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् । सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥ भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ।
निर्वै क्षत्रं नयति हन्ति व!ग्निरिवारब्धो ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मण जनाः । वि दुनोति सर्वम् । यो ब्राह्मणं भन्यते अन्न- पेत्वस्तेषामुभयादमविस्तोकान्यावयत् ॥ मेव स विषस्य पिबति तैमातस्य ॥
ये ब्राह्मणं प्रत्यष्ठीवन ये वास्मिन्छल्कमीपिरे । ___ य एनं हन्ति मृदं मन्यमानो देवपीयु- अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥ धनकामो न चित्तात् । सं तस्येन्द्रो हृदये
ब्रह्मगवी पच्यमाना यावत् साभि विजङ्गहे । ऽग्निभिन्ध उभे एनं द्विष्टो नभसी चरन्तम् ॥
| तेजो राष्ट्रस्य निहन्ति न वीरो जायते वृषा। न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव ।
करमस्या आशसनं तृष्ट पिशितमस्यते । सोमो ह्यस्य दायाद इन्द्रो अस्याभिशास्तपाः ।।
| क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम् ॥ शतापाष्ठां नि गिरति तां न शक्नोति निःखिदन् ।
उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति । अन्नं यो ब्रह्मणां मल्वः स्वाद्मीति मन्यते ।।
परा तत् सिच्यते राष्ट्र ब्राह्मणो यत्र जीयते ॥ जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका
अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः । व्यास्या दन्तास्तपसाभिदिग्धाः । तेभिब्रह्मा विध्यति देव
द्विजिह्वा भूत्वा सा राष्ट्रमव धनुते ब्रह्मज्यस्य । पीयून हृद्धलैर्धनुभिर्देवजूतैः ॥
तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् । (१) तसं. ६।५।१०।३.
ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्र हन्ति दुच्छुना ॥ (२) शुमा. ३९/१३, तैसं. १।४।३५/१; शब्रा. १३॥३॥
तं वृक्षा अप सेंधन्ति छायां नो मोपगा इति। ५.३; तैआ. ३।२०११; माश्री. ९।२।५. (३) असं. ५।१८,१९. ...
| यो ब्राह्मणस्य . सद्धनमभि नारद मन्यते ॥