________________
साहसम्
विषमेतद्देवकृतं राजा वरुणोऽब्रवीत् ।
ब्राह्मणस्य गां जग्ध्वा राष्ट्रे जागार कश्चन ॥ नवैव ता नवतयो या भूभिर्व्यधूनुत । प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥ यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् । तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥ अश्रूणि कृपमाणस्य यानि जीतस्य वावृतुः । तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥ येन मृतं स्नपयन्ती श्मश्रूणि येनोन्दते ।
ब्रह्महत्यां वा एते नन्ति ।
तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥ स्त्रिसुपर्ण पठन्तिं । ते सोमं आसहस्रात्पङ्क्ति पुनन्ति ।
न वर्ष मैत्रावरुणं ब्रह्मज्यमभि वर्षति । नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥ अपहृतं ब्रह्मज्यस्य ।
ब्रह्मज्यस्य ब्राह्मणानां मन्त्राणां वा क्षपयितुर्दुरात्मनो राक्षसस्यापतमपघातं विनाशं कृतवन्त इति शेषः । तैवासा प्रजापतेरक्ष्यश्वयत् । तत्परापतत्ततोऽश्वः समभवद्यश्वयत्तदश्वस्याश्वत्वं तद्देवा अश्वमेधेनैवं प्रत्यदधुप ह वै प्रजापति सर्वं करोति योऽश्वमेधेन यजते सर्व एव भवति सर्वस्य वा एपा प्रायश्चित्तिः सर्वस्य भेषज सर्वं वा एतेन पाप्मानं देवा अतरन्नपि वा ब्रह्महत्यामतरंस्तरति सर्व पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते ।
एतेन
ब्रह्महत्यायै स्वाहेति द्वितीयामाहुति जुहोति । अमृत्युर्ह वा अन्यो ब्रह्महत्याये मृत्युरेष ह वै साक्षान्मृत्युर्यद्ब्रह्महत्या साक्षादेव मृत्युमपजयति । एता ह वै मुण्डिभ औदन्यः । ब्रह्महत्यायै प्रायश्चित्तं विदां चकार यद्ब्रह्महत्याया आहुति जुहोति मृत्युमेवाहुल्या तर्पयित्वा परिपाणं कृत्वा ब्रह्मन्ने भेषजं करोति तस्माद्यस्यैषाश्वमेध आहुतियतेऽपि योऽस्यापरीषु प्रजायां ब्राह्मण हन्ति तस्मै भेषजं करोति ।
(१) तैब्रा. ३७/९/२. (२) शबा. १३।३।१।१. (३) शा. १३/३१५३, ४.४
-१६०१
ऐलेन हेन्द्रोतो दैवापः शौनकः । जनमेजयं पारिक्षितं याजयां चकार तेनेष्ट्वा सर्वा पापकृत्या सर्वां ब्रह्महत्यामपजघान सर्वा ह वै पापकृत्या सर्वा ब्रह्महत्यामपहन्ति योऽश्वमेधेनं यजते ।
ँ
श्रेष्ठो ह वेदस्तपसोऽधिजातो ब्रह्मज्यानां क्षितये संबभूव ऋज्यद् भूतं यदसृज्यतेदं निवेशनमनृणं दूरमस्येति ।
ये ब्राह्मणाप्राप्नुवन्ति ।
ये ब्राह्मणास्त्रिसुपर्णे पठन्ति त्रिसुपर्णमन्त्रं सर्वदा जपन्ति, एते पुरुषा ब्रह्महत्यां विनाशयन्ति । ततस्ते निष्पापाः सन्तः सोमयागं प्राप्नुवन्ति । ते यस्यां ब्राह्मणपङ्क्तौ भोजनार्थमुपविशन्ति तां पङ्क्तिं सहस्रब्राह्मणपर्यन्तां पुनन्ति शुद्धां कुर्वन्ति । तैआसा.
भ्रूणहत्या, अन्ये च महादोषाः "येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च । वि ते मुच्यन्तां विमुचो हि सन्ति भ्रूणन्नि पूषन् दुरितानि मृक्ष्व ॥
येभिः यैः पापरूपैः पाशैः, परिवित्तः ज्येष्ठे अकृतदारपरिग्रहे पूर्व गृहीतदार: पुरुषः, अङ्गेअङ्गे अवयवेऽवयवे, विबद्धः विविधं बद्ध:, आर्पितः आर्तिं प्रापितः, [उत्थितः ] उत्क्रान्तावस्थितिश्च भवति, ते तथाविधाः पाशा वि मुच्यन्तां विसृज्यन्ताम् । हि यस्माद् विमुचः विमोक्त्तारो देवाः सन्ति विद्यन्ते । तस्माद् विमुच्यन्तां इति संबन्धः । हे पूषन् पोषक देव, भ्रूणनि भ्रूणहनि । भ्रूणशब्दो गर्भ - वचनः । 'गर्भो भ्रूण इमौ समौ' इत्यभिधानात् । यद्वा 'कल्पप्रवचनाध्यायी भ्रूण:' इति बोधायनस्मरणात् कल्पप्रवचनसहितसाङ्गवेदाध्यायी भ्रूणः । तं हतवान् भ्रूणहा । तस्मिन् भ्रूणनि दुरितानि परिवेदनोद्भवानि पापानि मृश्य मार्जय । भ्रूणहा पूर्वमेव पापी तत्रैव पापायतने इदमपि पापं निवेशयेत्यर्थः ।
असा.
. (१) शा. १३/५/४/१ (३) तैआ. १०।४८।१.
(२) गोवा. १1१1९. (४) असं. ६।११२।३.