________________
१५९८
व्यवहारकाण्डम्
तथा देवेभ्यो हविर्भागो युक्त इति वदति । सर्वेषां परोक्षं इरिणे नाव स्यद्ब्रह्महत्यायै ह्येष वर्णः । यथा भवति तथा रहस्य ऋत्विग्भिः सहायं हविभागोऽ
ततस्तस्य जनापवादस्य परिहाराय इन्द्रेणानाष्ठतं उपाय.. सुरेभ्यो युक्तोऽतस्तानेवोद्दिश्य प्रयच्छतेति स एवं वदति।
विशेषं दर्शयति -- स पृथिवीमिति । उपासीददपेत्य तेवामूत्विजां तस्मिन्परोक्षवादे विश्वास उत्पन्नः। तस्य
प्रार्थितवान् । खातात्पराभविष्यन्ती मन्ये, जनाः स्वेच्छया परोक्षवादस्य हृदयपूर्वकत्वात् । लोकेऽपि तवायं भाग
तत्र तत्र भूमि खनान्त तदुपद्रवात्पराभूता पीडिता भविइति सर्वस्मै पुरुषाय प्रीतिमुत्पादयितुं तत्समीपे सर्वे
ज्यामीति मनसा चिन्तयामि । खातप्रदेशः संपूरणमन्तरेण वदन्ति । हृदयपूर्वकत्वाभावान्न स उदितो भवति । परोक्षं
पांसुप्रक्षेपणात्तृणाद्युत्पत्तेाऽपि रोहात्परितो भूयादिति वरः। यदर्थ तु भाग उच्यते तस्यैव भागो हृदयपूर्वकत्वादुदितो
तदिदमस्यै वारेवृतमस्याः पृथिव्याः खातपूरणं वरेण .. भवति । एवं वृत्तान्तं श्रुत्वा तस्माद्विश्वरूपादिन्द्रोऽबि
लब्धम् । पृथिव्याः स्वीकृतः तृतीयो ब्रह्महत्याया भागः भेत् । किमिति, ईदृक् स्वामिद्रोहं सर्वथा कृत्वा राष्ट्र
स्वकृतमिरिणमभवत् । इतस्तत आनीय प्रक्षिप्तं न भव. विपर्यावर्तयतीति । अस्मत्तोऽपनीयासुरेभ्यः समर्पणं विप
तीति स्वतःसिद्धमषरक्षेत्रमासीत् । यस्मादिरिणं ब्रह्म. र्यावृत्तिः । ततस्तस्य द्रोहिणः शिरस्सु छिन्नेषु तानि
हल्यायाः स्वरूपं तस्मादाहितामिः श्रद्धादेवः तस्मिन्निरिणे शिरांसि पक्षित्रयरूपेणोत्पन्नानि ।
तैसा. कदाचिदपि न तिष्ठेत् । यद्वा, देवयजनत्वेन नाध्यवस्येत् । . तस्याञ्जलिना ब्रह्महत्यामुपागृह्णात्ता संवत्स- श्रद्धैव देवो यस्यासौ श्रद्धावानित्यर्थः । .. तैसा. रमबिभस्तं भूतान्यभ्यक्रोशन्ब्रह्महन्निति ।
स वनस्पतीनुपासीददस्यैः ब्रह्महत्यायै तृतीयं तस्येन्द्रस्य प्रत्यवायं जनापवादं च दर्शयति-तस्येति। प्रति गृहीतेति तेऽब्रुवन वरं वृणामहै, वृक्णातस्यासुरस्य वधेन निष्पन्ना या ब्रह्महत्या ताम- पराभविष्यन्तो मन्यामहे ततो मा परा भमेजलिना स्वी चकार । पापिनां शिक्षायां . . ईश्वरेण
त्यात्रश्चनाद्वो भूयास उत्तिष्ठानित्यब्रवीत्तस्मादानियुक्तानां यमचित्रगुप्तादीनां पुरतोऽञ्जलिं कृत्वा निर्भयः सन् ब्रह्महत्या मया बुद्धिपूर्वकमेव कृतेत्येवमङ्गी चकारे
। ब्रश्चनाद् वृक्षाणां भूयास उत्तिष्ठन्ति वारेत्यर्थः । प्रायश्चित्तमकृत्वा संवत्सरं निरन्तर ब्रह्महत्यामकी- वृत ह्येषां तृतीयं ब्रह्महत्यायै प्रत्यगृह्णन्त्स कृत्यैव तस्थौ । आत्मतत्त्वज्ञानेन पापलेपाभावात् भीत्य- निर्यासोऽभवत्तस्मान्निर्यासस्य न आश्यं ब्रह्मभावस्तस्य युक्तः । अत एव कौषीतकिन' इन्द्रवाक्यमेत- हत्यायै ह्येष वर्णोऽथो खलु य · एव लोहितो दामनान्त- 'यन्मां हि विजानीयास्त्रिशीर्षाणं त्वाष्टमह- यो वा आवश्चनानिर्येषति तस्य न आश्यं महनमरुन्मुखान् यतीन्त्सालावृकेभ्यः प्रायच्छम्' इत्यादि। काममन्यस्य इति । ..... दुरित भावेऽपि सर्वप्राणिनस्तमिन्द्रं ब्रह्महन्नित्येवं संबोध्य
। एकस्य , ब्रह्महल्याभागस्य : परिहारोपायमुक्त्वा अभितस्तस्य आक्रोशं कृतवन्तः ।
अपरस्य तं दर्शयति - स इति । वृषणात् ___स पृथिवीमुपासीददस्यै ब्रह्महत्याये तृतीयं छेदनात् । आवश्चनाच्छिन्नप्रदेशाद्भूयांसो. बहङ्कुरा प्रति गृहाणेति साऽब्रवीद्वरं वृणै खातात्परा- उत्तिष्ठन्त्विति वरः । वृक्षान्निर्गत्य घनीभूतो रसो भविष्यन्ती मन्ये ततो मा पर
निर्यास :। ब्रह्महत्यायाः स्वरूपत्वान्निर्यासस्य स्वरूपं न पुरा ते संवत्सरादपि रोहादित्यब्रवीत्तस्मात्पुरा भोज्यं भवति । अपि च पक्षान्तरमस्ति, न सर्वोऽपि नियासो संवत्सरात् पृथिव्यै खातमपि रोहति वारेवृत निषिद्धः किन्तु यो लोहितवर्णो यश्च छिन्नवृक्षप्रदेशान्निर्गतह्यस्य तृतीयं ब्रह्महत्यायै प्रत्यगृहात्तत् स्वकृत- स्तदेवोभयं निषिद्धम् । अन्यस्य तु निर्यासस्य स्वरूपमाश्यं मिरिणमभवत्तस्मादाहिताग्निः श्रद्धादेवः स्वकृत इच्छायां सत्यां अशितुं योग्यम् ।
तैसा. (१) तैसं. २०५।१।१. (२) तैसं. २।५।१।१. (१) तैसं. २।५।१।१.
भवामति निर्यास.नहार
तता.