________________
‘दायभागः
१९८३ शबलोऽसितश्च । शुक्लेनार्थेन यदौर्ध्वदेहिकं करोति । ततः स्वार्थपरान मूढान् पृथग्भूतान् स्वकैर्धनैः। तेनास्य देवत्वमासादयति । यच्छबलेन तन्मानुष्यम्।। विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ।। यत्कृष्णेन तत्तिर्यक्त्वम् । स्ववृत्त्युपार्जितं सर्वेषां विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ । शुक्लम् । अनन्तरवृत्त्युपात्तं शबलम् । एकान्तरवृत्त्यु- भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ।। पात्तं च कृष्णम् ।
तस्माच्चैव विभागार्थ न प्रशंसन्ति पण्डिताः । क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया । गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ॥ अविशेषेण सर्वेषां धनं शुक्लमुदाहृतम् ।। नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि । उत्कोचशुल्कसंप्राप्तमविक्रेयस्य विक्रयैः । यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ।। कृतोपकारादाप्तं च शबलं समुदाहृतम् ।। शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् । पार्श्विकद्यूतचौर्याप्तप्रतिरूपकसाहसैः ।
त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि ॥ व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥
पितृपुत्रोरविभागप्रशंसा यथाविधेन द्रव्येण यत्किञ्चित्कुरुते नरः ।
ने च पित्रा विभज्यन्ते नरा गुरुहिते रताः । तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥
युञ्जते धुरि नो गाश्च कृशाः संधुक्षयन्ति च ।। पित्रा कृतः पुत्रो भागहरः, अकृतः स्वस्थानानुसारेण कृतत्वेन प्रथमं धनपिण्डभागित्वं अकृतत्वेन च
| ज्येष्ठकनिष्ठवृत्तिः । भ्रातॄणां सहवासविधिः । भागानहः । भ्रातॄणां स्वस्वस्थाने ।
भागः। विभाज्याविभाज्ये । मातरि तत्समासु च वृत्तिः। - विभाज्याविभाज्यविवेकः
युधिष्ठिर उवाच । अपित्र्यं गार्भ धार्म मैत्रं वैद्यमाकस्मिकमा- येथा ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ । दशाब्दं प्रविभाज्यमत ऊर्ध्व सर्वमविभाज्यम् । । श्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥
अत्राह भारुचिः-- अपित्र्यं अविद्यमान- भीष्म उवाच । पितृद्रव्यम् । एतत् त्रितयविशेषणम् । गार्भ स्त्रीधनम् ।
ज्येष्ठवत्तात वर्तस्व ज्येष्ठोऽसि सततं भवान् । धार्म इष्टापूर्तादिकम् । मैत्रं मित्रसकाशाल्लब्धम् । वैद्यं गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ।। विद्यातो लब्धम् । आकस्मिकं अकस्मालब्धं निध्या- न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् । दिकं प्रतिग्रहादिना वा लब्धम् । सवि. ४४७ गुरोहिं दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत ॥ महाभारतम्
अन्धः स्यादन्धवलायां जडः स्यादपि वा बुधः। _ विभागनिन्दा
परिहारण तब्रूयाद्यस्तेषां स्याव्यतिक्रमः ॥ आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् ।
प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः ।
श्रियाऽभितप्ताः कौन्तेय भेदकामास्तथारयः ॥ भ्राता तस्यानुजश्वासीत्सुप्रतीको महातपाः ॥
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः । विभाग कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ॥
हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते ।। अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः ।
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः ।
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ।। विभागं बहवो मोहात्कर्तमिच्छन्ति नित्यदा।
निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् । ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः॥
विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् ।। (१) दमी. ४१. (२) सवि. ४४७.
(१) भा. (भाण्डा.) १५।११. (३) भा. (भाण्डा.) ११२५॥१०-१७.
(२) भा. १३।१०५. व्य. कां. २४९