________________
व्यवहारकाण्डम् क्षीणकोशेमापि न दायाः इति कनधिग्रहणमामिघा. (५) पुनर्वृद्धग्रहणं आदरातिशयाधम् ।निन्द. २) अन्धबधिरपङ्गवः सप्ततिवर्षात्प्रभृति च वृद्धः
-IFE कोल्याज्ञवल्क्यो । श्रोत्रियाणां च मुश्रूषादिनोपकारक: केनचिदपि क्षीण
लक्षणम् कोशेनापि राज्ञा धान्यषड्भागं शुल्कदानादिकं राजदयं
दानीं स्तवं प्रस्तूयते। तल्लक्षणं च मनुनाऽभिहिन दाती
....... .गोरा. मात्साहवस कर्म यवत। .. (३) जडः विकलवागादिः । पीठसपी पीठद्वयन निरवायं भवेत्स्तेयं कृत्वाऽपहवते च यत् ।।' इति गच्छन् खुचः। श्रोत्रियेषूपकुर्वन, तेषां परिचर्यापरः (मस्मृ. ८।३३२) । अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिशूद्रादिः । कर निवासतिमित्तकम् ।। 1... मषि. समक्ष प्रस- बलावष्टम्भेन .“यसरधनहरणादिकं
(४) दण्डप्रसङ्गेन करादानं बुद्धिस्थं कृचिन्निवर्तयति | क्रियते तत्साहसम् । स्तेयं तु तद्विलक्षणं निरन्वयं द्रव्यअन्ध इति । जुडो बधिरः, पीठसपी पङ्गुः परायत्त- स्वाम्याद्यसमझ कञ्चयित्वा यत्परधनहरणं तदुच्यते । गमनेन पीवत्सप्तुं शीलमस्येति, सप्तत्या स्थविरः यच्च सान्वयमपि कृत्वा न मयेदं कृतमिति - भयान्निहृते सप्तत्युत्तरवया: एतांश्चतुरः शुश्रूषया धनैवोपकुर्वन् न तदपि स्तेयम् । नारदेनाप्युक्तम् -- ‘उपायैर्विविधैरेषां करं दाप्य इत्यन्वयः । श्रोत्रियेष्विति विषयसप्तमी ।
छलयित्वाऽपकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः, स्तेयमाहुर्मनीकेनचिद्राज्ञा, करपदं दण्डशुल्कयोरुपलक्षणम् । मच. षिणः ॥' इति । .... .. . मिता. ___(५) पीठसी पङ्गुः, सप्तत्या वयसा सप्तत्या,
भी
प्रकाशतरकरदण्डाः अब्राह्मणा अप्येते करं न दायाः ।
नन्द. मानेन तुळ्या वाऽपि योऽशमष्टमकं हरेत् । श्रोत्रियं व्याधितातौ च बालवृद्धावकिञ्चनम् । दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ।। महाकुलीनमार्य च राजा संपूजयेत् सदा ॥ (१). अकूटेनैव कौशलातू.--- 'मानेन तुलया वाऽपि
(१) संपूजनमनुग्रहः । अनेकार्थत्वाद्धातूनां न हि योऽशमष्टमकं हरेत् । दण्डं स दाप्यो द्विशतं वृद्धौ बालादीनामन्या पूजोपपद्यते । श्रोत्रियोऽत्र ब्राह्मण एवेति हानौ च कल्पितम् ॥' एतदपि स्तेयद्रव्यसारतापेक्षया स्मरन्ति । आर्तः प्रियवियोगादिना । अकिञ्चनो दुर्गतः । |
व्यवस्थापनीयम् । स्पष्टमन्यत् । विश्व. २।२५० महाकुलीनः ख्यातिधनविद्याशौर्यादिगुणे कुले जातो
(२) यः पुनर्वणिक् व्रीहिकार्पासादेः पण्यस्याष्टममंशं महाकुलीनः । आर्यः ऋजुप्रकृतिरवक्रः । एतेषां दान
कूटमानेन कूटतुलया वा अन्यथा वा परिहरति असौ मानादिभिरनुग्रहः कर्तव्यः। केचिदकिञ्चनं महाकुलीन
पणानां द्विशतं दण्डनीयः । अपहृतस्य द्रव्यस्य पुनर्वृद्धौ विशेषणं व्याचक्षते।
मेधा.
हानौ च दण्डस्यापि वृद्धिहानी कल्प्ये। मिता. (२) अध्ययूनानुष्ठानवन्तं ब्राह्मणं रोगिणं प्रियवियोगाक्रान्तं बालवृद्धदरिद्रमहाकुलीनोत्पन्नार्जवोपेतान् |
(३) मानेन कुडवादिना। +अप. राजा दानमानप्रियकरणेन सर्वदा पूजयेत् । गोरा.
(४) मानं प्रस्थद्रोणादि, तुला सुवर्णादितुलनदण्डः। (३) आर्य आर्यप्रधानम् ।
मवि. _* विर., पमा., विचि. मितावत् ।+ शेषं मितावत् । (४) न केवलमनादानं यदि ते निःस्वास्तेभ्यः
___(१) यास्मृ. २।२४४; अपु. २५८।३८ दण्डं...... शतं प्रत्युतान्धादिद्वादशेभ्यो दानमेवेत्याह-श्रोत्रियमिति ।
( द्वाविंशतिपणान् दाप्यो ); विश्व. २।२५०; मिता. ; अप.;
व्यक. ११०; विर. २९५ योऽशमष्टमकं ( यो योऽशमष्टमं ); आर्तः पुत्रादिनाशेन । अकिञ्चनः निःस्वः। आर्योऽ
पमा. ४५८, विचि. १२४-५ मकं ह (ममाह); दवि. ८९ वक्रबुद्धिर्व्यवहारेऽपि ।
मच.
योऽश ... रेत् ( यो हरेदंशमष्टमम् ) स (प्र); वीमि. * ममु. गोरावत् ।
विता. ७६८ राकौ. ४९३ विरवत् ; सेतु. २३. विचि(१) मस्मृ. ८।३९५ [ व्याधितातौं (व्याधितात ) दत्; समु. १५९ मकं ह ( ममाह ) च (प्र); चिव्य. Noted by Jha].
| ५१ शमष्टमकं ( शादधिकमा )..
Me