SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ दण्डपारुष्यम् १८१७ (१) साम्य एव - ' शोणितेन विना कुर्वन् दुःखं | प्रत्येकं छेदने रूढवणस्योद्भेदने मृतकल्पो यथा भवति काष्ठादिभिर्नरः । द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं तथा हते ताडिते मध्यमसाहसो वेदितव्यः । अनुबन्धादर्शनेऽसृजः ॥' असृजो लोहितस्येत्यर्थः । स्पष्टमन्यत् । दिना विषयस्य साम्यमत्रापादनीयम् । X मिता. विश्व २२२३ (३) मिताटीका ननु कर्णनासच्छेदाद्यपेक्षया (२) यः पुनः शोणितं यथा न दृश्यते तथा मृदु- करपाददन्तभङ्गस्याल्पत्वेनैकरूप्येण सर्वत्र मध्यमसाहसं ताडने काउलीष्टादिभिः करोत्यसो द्वात्रिंशतं पणान् दण्ड्यः । यदा पुनर्गादतादनेन लोहितं दृश्यते तदा द्वात्रिंशतो द्विगुणं चतुःषष्ठिपणान् दण्डनीयः । त्वमांसास्थिभेदे पुनर्विशेषो मनुना दर्शित: 'भेदक: शतं दण्डयो लोहितस्य च दर्शकः । मांसभेत्ता चपनिष्कान् प्रवास्पस्यस्थिभेदकः ॥ इति (मस्मृ. ८१२८४) । *वीमि. दण्डविधानमनुपपन्नं स्यादित्यत आह- अनुवादि नेति । अनुवन्धी दोषोत्पादः । 'दोषोत्पादेऽनुबन्धः स्यादित्यमरः आदिशब्दात् व्यवहारसोक गृह्यते । कर्णनासच्छेदनरूह्मणोदनादी दोपाधिक्यं प्रत्यक्षसिद्धम् । करपादयोस्तु साक्षाच्छरीरावयवत्वेन तद्भ व्यवहारसौकर्याभावेन शरीरयात्रायाः दुर्लभत्वात् दोषा धिक्यम् । दन्तभङ्गेऽभ्यवहारसौकर्याभावेन परम्परया जीवनसंकोचाद्दोषाधिक्यं इत्यनुबन्धादिना करपाददन्तभङ्गादिरूपस्य विषयस्य साम्यमूह्यमित्यर्थः । सुवो. (४) तथापदेनाङ्गुलिच्छेदसंग्रहः । 'चेष्ठाभोजनवाप्रोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसनां च भने मध्यमसाहसः ॥ (१) चेष्टादिप्रतिरोधकेऽभिघाते अत्यादीन्द्रियाधिष्ठानप्रत्येकभेदने कन्धरादिभेदने चोत्तमसाहसो दण्डः । चेष्ठानिरोधो मूच्छा भोजननिरोधोऽत्यभिघाताद् भोक्तु| मशक्तिः । वागुच्चारणाशक्तिर्वाग्रोधः । कन्धरा गलस्कन्धसंचारिणी सिरा स्पष्टमन्यत् । विश्व. २।२२५ (२) गमनभोजनभाषणनिरोधे नेत्रस्य आदिग्रहणाजिह्वायाथ प्रतिभेदने । कन्धरा श्रीवा, बाहुः प्रसिद्धः, सक्थि ऊरुस्तेषां प्रत्येकं भने मध्यमसाहसेो दण्डः । + मिता. X अप, विर, पमा, विधि, दवि, भीमि., स्यम व्यप्र. मितावत् । * शेषं मितावत् । + पमा, व्यप्र. मितावत् । (१) यास्मृ. २।२२०; अपु. २५८।१७; विश्व. २:२२५ मध्यम ( उत्तम ); मिता; अप. सांच ( सक्थ्यङ्घ्रि ); व्यक. १०५ प्रति ( प्रवि) सः ( सम् ); विर. २६५ प्रति (घुवि ); पमा ४१६; रत्न. १२२; वि. २५७ प्रति (प्रति ) सवि. ४८३ ); ( = ) भोजन ( भेदन ) ( ) भेद ( रोव) स ( स व्यप्र. ३७३; व्यउ. ११४; विता. ७३८; भने ( भेदे ). ); श्रीमि. समु. १६२ अमिता (३) शोणितमदर्शयत्यैव काष्ठादिभिः परस्य समानजातीयस्य दुःखमुत्पादयन् द्वात्रिंशतं पणान् दाप्यः । शोणितदर्शने तु चतुःषष्टिम् | अप. कैरपाददतो भने छेदने कर्णनासयोः । मयो दण्डो व्रणोद्वेदे मृतकल्पहते तथा ॥ (१) निकृष्टविषयत्वे तु —— करपाददन्तभङ्गे छेदने कर्णनासयोः । मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ।' साम्ये हि शस्त्रोद्गृरणमात्र एवं मध्यमस्पोक त्वान्निकृष्टविषयमेतदिति व्याख्येयम् । ऋज्वन्यत् । विश्व. २।२२४ (२) करपाददन्तस्य प्रत्येकं भङ्गे कर्णनासस्य च ८ * अप, विर, पमा, वीमि, व्यप्र., व्यउ., विता. मितावत् । गुणं (गुणो ); व्यउ ११३; व्यम. १०० विना ( समं ) गुणं (गुणो ); विता. ७३७ ऽसृजः (स्मृतः ); समु. १६२ अपुवत्. विश्व. - (१) यास्मृ. २।२१९; अपु. २५८ १६६ २।२२४ दतो ( दन्त ); मिता; अप. विश्ववत् ; व्यक. १०५ विश्ववत्; विर. २६५ विश्ववत्; पमा. ४१५; रत्न. १२२ छेद (भेद ); विचि. ११६ कल्प ( कल्पे ) शेषं विषय वि. १५७ विधिवत् सवि ४८२-३ () विश्ववत्; पाददतो भङ्गे ( वद्दन्तभङ्गे च ) मध्यो ( मध्ये ); वीमि . ; व्यप्र. ३७३; व्यउ ११४; व्यम. १०० रत्नवत् ; विता. ७३७; सेतु. २१९ कल्प ( कल्पे ); समु. १६२.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy