________________
व्यवहार काण्डम्
१८९.६
1
a (१) अनुत्कृष्टविषयत्वे तु — 'उद्गर्णे हस्तपादे तु दशविंशतिको दमी परस्परं तु सर्वेषां शस्त्रे मध्यम साहसः ॥ तुशब्दः प्रत्येकमवधारणार्थः 1 हस्त एवोद्गूर्णे दशकः, पाद एव विंशतिकः । तथाच समुच्चये समुच्चयसिद्धि: । एवमन्यत्रापि द्रष्टव्यम् । एतच सर्ववर्णीनां तुल्यगुणादियोगे स्यात् । शुखोद्गरणे तु मध्यमसाहसेो दण्डः ।
विश्व. २१२२१ (२) एवं प्रातिलोम्यापराधे दण्डमभिधाय पुनः सजातिमधिकृत्याह— उद्गुर्ण इति । हस्ते पादे वा ताडनार्थमुद्गर्णे यथाक्रमं दशपणो विंशतिपणश्च दण्डो वेदितव्यः । परस्परवधार्थं शस्त्रे उद्गर्णे सर्वेषां वर्णिनां मध्यमसाहसेो दण्डः | Xमिता.
विश्व २।२२२
(२) पाद केशवस्त्रकराणामन्यतमं गृहीत्या य उल्लु (३) हस्ते परपोडार्थमुद्यमिते दशमो दमः । पादे । ञ्चति झटित्याकर्षयति असौं दशपणान् दण्ड्यः । विंशतिको दमः । शस्त्रे मध्यमसाहसः । उद्यमन च कर्षश्चांशुकावेष्टश्च पादाभ्यासश्च पीडाकर्षाशुकावेष्टएवैतन्न तु निपातने, तत्र दण्डान्तरविधानात् । पादाध्यासं तस्मिन् समुच्चिते शतं दण्ड्यः । एतदुक्तं परस्परमिति वचनात् सजातिविषयमेतत् । हीनजाते भवति । अंशुकेनावेष्टय गाढमापीड्याकृष्य च यः पादेन रुत्तमजातिं प्रत्युद्गूर्णमानस्य दण्डान्तरविधानात् । अप. घट्टयति तं शतं पणान् दापयेदिति । ●मिता. (३) पादयोः केशानामंशुकस्य वस्त्रस्य हस्तयोर्वा समानजातीयत्वं पुंस आलुशन आकर्षणे दश पणान् दण्डः । पीडादीनां समुचितानां करणे पणशतं दमः । पीडा निष्पीडनम् । आकर्ष आक्रोश आकर्षणम् । अंशुकाष्टो ग्रीवादौ वस्त्रबन्धनम् । पादाध्यासो मूर्धादौ पादन्यास: ।
अप.
'शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर्नरः । द्वात्रिंशतं पणान् दण्डयो द्विगुणं दर्शनेऽसृजः ॥
(४) आद्यतुशब्देन निपातनव्यवच्छेदः । द्वितीयतुशब्देनासमानजातीयानामुक्तदण्डव्यवच्छेदः । *वीमि पादकेशांशुककरोल्लुञ्चनेषु पणान् दश । पीडाकर्षाशुकावेष्टपादाभ्यासे शतं दमः ॥ X बिर, पमा, दवि., व्यप्र. मितावत् । * शेषं मितावत् ।
रंतु ( रस्य ) सः ( सम् ); विर. २६३ रं तु ( रस्य ) सः ( सम् ); पमा. ४१४; रत्न. १२२; विचि. ११४ सः ( सम् ); दवि. २५० विरवत्; नृप्र. २७३; सवि. ४८२ दश (परि) सः ( सम् ); वीमि ; व्यप्र. ३७२; व्यउ. ११३; व्यम. १००; विता. ७३७ विचिवत्; सेतु. २१७ विरवत्; समु. १६२.
( १ ) जात्यादिसाम्य एव तु — "पादकेशांशुककरालुछनेषु पणान् दश । पीडाकपञ्जनावेष्टय पादाभ्यासे शतं दमः ॥' पादकेशवस्त्राणामालुञ्छने अवधूनने साक्षेपं दशपणो दण्डः स्यात् । पीडाकर्षाञ्जनेन त्वावेष्टय ग्रीवादी पादन्यासे शतं दण्ठ्यः | आञ्जनं ध्यामीकरणं [ ध्यामीकरणं श्यामीकरणं मलिनीकरणमित्यर्थः । 'ध्यामं दमनके ग्रन्पश्यामेऽभिधेय वत्' इति विश्वः इति पादटिप्पण्णाम् ] पीडया | कर्मणेनाञ्जनं पीडाकर्षाजनम् आञ्जनेन ध्वामीकरणेन त्यावेष्टय वशं नीत्येत्यर्थः । स्पष्टमन्यत् ।
(१) यास्मृ. २।२१७; अपु. २५८।१४; विश्व. २२२२ करो (कराम्छ) कशुकाष्ट (कजना वेष्टय ); मिता. ; अप. रोल्लु ( रालु ); व्यक. १०४ अपवत्; स्मृच. ३२८ लुञ्च ( ल्लुन्छ ); विर. २६२; पमा. ४१५ पीडा (पिण्डा ); रत्न. १२२; विचि. ११३ करो... ( कराकर्षणेषु पणा दश दवि. २५३ रोड (रोन्मुख ) पादाभ्यासे ( पादन्यासे); नृप्र. २७४; सवि. ४८२ शांशुककरोच (शाङ्कुशपरोल्लुन्छ) पशुका ( कुशा) ध्यासे.
दश
विर, वीमि, दम, व्पट, व्यम, विता, मितावाद
( द्याने); वीमि ; व्यप्र. ३७३; व्यउ. ११४; व्यम. १००; विता. ७३७; सेतु. २१८ रोल्लुञ्चनेपु (राकर्षणेषु ); समु. १६२ रोल्लुञ्च ( रालुञ्छ ) पणान् ( पणा ).
(१) यास्मृ. २।२१८; अपु. २५८/१५ दण्ड्यो ( दाप्यो ); विश्व. २।२२३ दुःखं कुर्वन् ( कुर्वन् दुःखं ); मिता. अप. दुःखं (पीडां ) शेषं अपुवत्; पमा. ४१५६ रत्न. १२२ शतं (शत्) गुणं ( गुणो ); व्यनि. ४९१ पणान् दण्ड्यो (पणं दाप्यो ); नृप्र. २७४ कुर्वन् ( कुर्यात् ); सवि. ४८२ ( = ) त्रिशतं (विंशति ) दर्शनेऽसृजः ( दंशने इन्त्यज: ); वीमि अपुवत्; व्यप्र. ३७२ पणान् ( प )