________________
१९२०
व्यवहारकाण्डम्
इति प्रकृत्य 'ग्राम्यपशूनामेकशफाः केशिनश्च' इत्याह । गङ्गायमुनयोरन्तरमित्येके । तथा च श्रुतिः- 'य उभयादप्रतिगृह्णात्यश्वं वा पुरुष आर्यावर्तत्वे विकल्पः । बौवि. (पु. ९) वा वैश्वानरं द्वादशकपालं निर्वपेत्' इति प्रायश्चित्तम् । अथाप्यत्र भाल्लविनो गाथामुदाहरन्ति । तथा आयुधीयकेऽपि 'परीक्षार्थोऽपि ब्राह्मण आयुधं । आर्यावर्तान्तरप्रदर्शनार्थ भालविनः छन्दोगविशेषाः नाददीत' इति । स्वयमेव पतनीयेषु समुद्रसंयानं वक्ष्यति। गाथा श्लोकः ।
. बौवि. (पृ. ९) एवमादीन्यालोच्य आम्नायैरविरुद्धाः प्रमाणमित्युक्तम् । पश्चात्सिन्धुर्विसरणी सूर्यस्योदयनं पुरः । अतो 'मिथ्यैतदिति गौतमः' , इत्युपपन्नं भवति । । यावत्कृष्णो विधावति तावद्धि ब्रह्मवर्चसमिति ।।
बौवि. (पृ. ७-८) कृष्ण: कृष्णमृगः । ब्रह्मवर्चसं अध्ययनज्ञानानुष्ठानाउभयं चैव नाद्रियेत।
भिजनसंपत् । म्लेच्छदेशस्त्वतः परम् । बौवि. (प. ९) एतदेव स्वमतमित्याह-- उभयमिति । चशब्दः
वसिष्ठः पक्षव्यावृत्त्यर्थः । अनुपेतादिसहभोजनमूविक्रयादि नृपाश्रितो व्यवहारः । ब्राह्मणेन राशा च उपदेशदण्डाभ्यां चोभयमपि न कर्तव्यमित्यभिप्रायः । बौवि. (पृ. ८) चतुर्वर्णाश्रमो लोकः पालनीयः स्वकर्मणि स्थाप्यः प्रतिषिद्धा*शिष्टस्मृतिविरोधदर्शनात् शिष्टागमविरोधदर्शनाच्च ।
द्वारणीयश्च । । कस्मादित्याह-- शिष्टेति । शिष्टागमविरोधस्तावत् यो वर्णा ब्राह्मणस्य वशे वर्तेरन् । तेषां ब्राह्मणो स्वयमुदितः ‘पञ्चधा विप्रतिपत्ति:' इत्यत्र । स्मृतिविरोध- धर्मान् प्रत्रूयात् । तं राजा चानुशिष्यात् । श्वानुपनीतादिसहभोजने प्रायश्चित्तविधानात् । शिष्टस्मृति- राजा तु धर्मेणानुशासत् षष्ठं षष्ठं धनस्य हरेत्। विरोधः मनुविरोधः । शिष्टो हि मनु: । तद्विरोधश्च । अन्यत्र ब्राह्मणात् । इष्टापूर्तस्य तु पष्ठमंशं भजतीति तस्मृतिः शिष्टस्मृतिः । शिष्टस्मृतिविरोधः सोऽपि दर्शित ह ब्राह्मणो वेदमाद्यं करोति, ब्राह्मण आपद उद्धएव। एकसूत्रतां त्वेके मन्यन्ते। यथा होलाकादयो व्यव- रति तस्मात् ब्राह्मणोऽनाद्यः । सोमोऽस्य राजा स्थितदेशविषया अप्यव्यवस्थिता: कर्तव्याः इत्थमिमेऽ- भवतीति ह प्रेत्य चाभ्युदयिकमिति ह विज्ञायते । पीत्यस्य चोद्यस्य व्यवस्थितदेशश्रुत्यनुमानमुक्तं 'तत्र वर्णग्रहणमुपनयनादपि प्रानिदेशवर्तित्वप्राप्त्यर्थम् । तत्र देशप्रामाण्यमेव स्यात्' इति । तत्राह- 'उभयं निदेश आज्ञा ।
विर. ६२६ चैव नाद्रियेत शिष्टस्मृतिविरोधदर्शनात्' इति । स च स्वधा राज्ञः पालनं भूतानां तस्यानुष्ठानात् विरोध उक्तः । तस्मादविरुद्धत्वाद्धोलाकाद्यनुष्ठानं सर्वाधि- सिद्धिः । भयकारुण्यहानं जरामयं(य) वै तत्सत्रकारकम् । इह विरोधादनुपनीतसहभोजनादिवजनं सर्वा
(१) बौध. १।१।२८. ' धिकारमिति विशेषः । आहुश्च न्यायविदः 'विरोधे
(२) बौध. १।११२९. त्वनपेक्षं स्यादसति ह्यनुमानम्' इति ।
(३) बौध. १।१।३० (क) सरणी (धरणी) णो विधावति
(बौवि. पृ.८-९) (या विधावन्ति ). प्रागदर्शनात्प्रत्यक्कालकवनादक्षिणेन हिमवन्त- (४) वस्मृ. १।४०-४२ (ख ) धर्मान् प्र ( धर्म यद् ) मुदक्पारियात्रमेतदार्यावत तस्मिन् य आचारः स तं...शिष्यात् ( तत् राजा चानुतिष्ठेत् ); ब्यक. १६४ वशे प्रमाणम्।
(निदेशे) (तेषां०) (तं.); मभा. २८.५० ( ब्राह्मणो तत्रापि शिष्टस्मृतिविरोधेऽनपेक्ष्यमेव । बौ।
धर्मान् प्रजयात् ) एतावदेव; विर. ६२६ व्यकवत् .
(५) वस्मृ. ११४३.६; व्यक. १६६ ( राजा तु...मंशं (१) बौध. १।१।२६.
भजतीति ह.) सोमोऽस्य (सोमो); विर. ६३३-४ (२) बौध. ११।२६ (क) (शिष्टागमविरोधदर्शनाच्च०). व्यकवत् .
(३) बौध. १११।२७ (क) गदर्शना (विनशना) कवना (६) वस्मृ. १९।१-६ (ख) वधर्मो (धों) भय(कादना).
कारुण्य ... ... सामर्थ्याच्च (भयकारणं ह्यपालनं वै एतत् सूत्र