________________
' प्रकीर्णकम् ।
१९१९
परिपालनं भूतानाम्' इति (वस्मृ. १९।१)। आचार्यश्च तदेतद्भट्टकुमारिलैर्निरूपितम्-- 'स्वमातुलसुतां प्राप्य स्वधर्मेषु स्थापनमेव रक्षणमिति मत्वा अस्येमे स्वधर्मा दाक्षिणात्यस्तु तुष्यति ।' इति । तथाहि- अहिच्छत्रइत्याह ।
बौवि. (पृ.८८-९) ब्राह्मण्यः सुरां पिबन्ति । इति च। बौवि. (पृ. ६-७) देशादिधर्मपालनम्
तंत्र तत्र देशप्रामाण्यमेव स्यात् । , पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतः।
नन किमिति व्यवस्था ? यावता मूलश्रुतिरेषामविशेदक्षिणेन नर्मदामुत्तरेण कन्यातीर्थम् । उत्तरतस्तु षेण कल्प्यते यथा होलाकादीनाम् । यथा वा बौधायनीयं दक्षिणेन हिमवन्तमुदग्विन्ध्यस्य । एतद्देशप्रसूतानां धर्मशास्त्रं कैश्चिदेव पठयमानं सर्वाधिकारं भवति । शिष्टानां परस्परं पञ्चधा विप्रतिपत्तिः विसंवादः 'यान् गौतमीयगोभिलीये छन्दोगैरेव पठ्येते, वासिष्ठं तु बहुचैः, पदार्थान् अनुतिष्ठन्ति दाक्षिणात्याः न तानुदीच्याः। अथ च सर्वाधिकाराणि । यथा वाऽन्यानि शास्त्राणि यानुदीच्या न तान् दाक्षिणात्याः' इति । बौवि. (पृ.६) यथा वा गृह्यशास्त्राणि सर्वाधिकाराणि, तद्वदनुपनीत
योनि दक्षिणतस्तानि व्याख्यास्यामः । सहभोजनादीन्यपि समानि कस्मान्न भवन्तीत्याशङ्क्याह निगदव्याख्यातमेतत् । बौवि. (पृ. ६) - तत्र तत्रेति । एवं व्यवस्थितविषयैव मूलश्रुतिः
यथैतदनुपेतेन सह भोजनं स्त्रिया सह भोजनं कल्प्यते । किन्नामाऽनुपपत्तिर्न कल्पयतीत्यभिप्रायः । पयुषितभोजनं मातुलपितृष्वसृदुहितगमनमिति । तस्माद्यवस्थितविषयमेवानुष्ठानं तद्वर्जन च । तत्रेमान्युदाहरणानि- यथेति। मातुलदुहितृगमनं
बौवि. (पृ. ७) पितृष्वसूदुहितृगमन मिति संबन्धः । ऋज्वन्यत् । मिथ्यैतदिति गौतमः ।
बौवि. (पृ. ६) गौतमग्रहणमादरार्थम् , नात्मीयं मतं पर्युदसितुम् । अथोत्तरतः ऊर्णाविक्रयः शीधुपानमुभयतोदद्भि- स ह्येवमाह--'देशजातिकुलधर्माश्चाम्नायैरविरुद्धाः प्रमार्व्यवहारः आयुधीयकं समुद्रसंयानमिति । णम्' । तद्विरुद्धो देशादिधर्मो न कर्तव्यः । तद्विरुद्ध
ऊर्णायास्तद्विकारस्य च कम्बलादेर्विक्रयः। उभयतो श्वायम् । आह च गृत्समदः-- 'अनुपनीतसहभोजने दन्ता अश्वादयः । व्यवहारः विक्रयादिः । आयुधीयक द्वादशरात्रमुच्छिष्टभोजने द्विगुणम् ' इति । प्रायश्चित्तशस्त्रधारणम् । समुद्रसंयानं नाका द्वीपान्तरगमनम् । विधानान्निषेधः कल्प्यते। तथा 'स्त्रिया सह भोजने
बौवि. (पृ. ६) त्रिरात्रोपवासो घृतप्राशनं चेति । तथा 'पर्यषितभोजने इतरदितरस्मिन् कुर्वन् दुष्यतीतरदितरस्मिन् । अहोरात्रोपवासः' इति संवर्तः । तथा मातुलदहितृगमने- इतरत् अनुपेतेन सह भोजनादि, इतरस्मिन्नुत्तरापथे ऽप्याह-सखिभार्या समारुह्य मातुलस्यात्मजां तथा ।
कुर्वन् दुष्यति तत्रत्यैश्शिष्टैः दृष्यत इत्यर्थः । एवमूर्णा- चान्द्रायणं द्विजः कुर्यात् श्वश्रूमपि तथैव च ॥' इति । विक्रयादीनि कुर्वन्नितरत्र । तस्मादनुपेतेन सह भोज- तथा विवाहेऽपि-- 'पञ्चमी मातृबन्धुभ्यः सप्तमी नादीनि दाक्षिणात्यैश्शिष्टैराचर्यमाणत्वात् दोषाभावाच्च पितृवन्धुतः' इति । आह च- 'पतॄष्वसेयीं भगिनीं तैरेव कर्तव्यानि । ऊर्णाविक्रयादीनि चोदीव्यैरेव ।। स्वस्रीयां मातुरेव च । मातुश्च भ्रातुराप्तां च गत्वा
चान्द्रायणं चरेत् ॥' एवमूर्णाविक्रयादिष्वपि आम्नाय(१) बौध. १।१।१९; स्मृच. १०.
विरोध: प्रसिद्धः। ऊर्णा तावदपण्येषु पठिता । शीधु(२) बौध. १११।२०; स्मृच. १०.
पाने गौतमः-- 'नित्यं मद्यमपेयं ब्राह्मणस्य' इति । (३) बौध. १११।२१; स्मृच. १० पेतेन (पनीतेन )
तथोभयदन्तव्यवहारे वसिष्ठः-- 'अश्वलवणमपण्यम्' स्त्रिया ( भार्यया च). (४) बौध. १११२२; स्मृच. १०.
(१) बौध. १।१।२४, स्मृच. १० (देशप्रामाण्यात् ) (५) बौध. १।१।२३; स्मृच. १० (इतरस्मिन् कुर्वन् । एतावदेव. दुष्यतीति । इतर इतरस्मिन् ).
(२) बौध. ११२५. व्य. कां. २४१