________________
व्यवहारकाण्डम्
*अप.
: (१) जानन्नपि तु लोभादिना- 'अकूट कूटकं. (१) एवं तावत् प्रत्येकव्यतिक्रमेऽनुशासनमुक्तम् । ब्रूते कूटं यश्चाप्यकूटकम् । स नाणकपरीक्षी तु, दाप्यः | इदानीं कारुकादीनां संभूयव्यतिक्रमेऽनुशासनमाह-- प्रथमसाहसम् ॥' तुशब्दः सुवर्णमाणिक्यादावतिरिक्त- संभूषेति। संभयैकमत्येन कारुशिल्पिनां साबाधं पीडादण्डज्ञापनार्थः।
विश्व. ०२४७ | करमन्यशिल्पिजनस्य तन्निष्पादितद्रव्यस्य वा कुर्वतां (२) नाणकपरीक्षिणं प्रत्याह-- अकटमिति । कार्षापणसहस्त्रं दण्डः शिल्पाघस्य हानौ वृद्धौ वा यः पुनर्नाणकपरीक्षी ताम्रादिगर्भमेव द्रम्मादिकं सम्यगिति | कर्तव्यः । ये हि भाजनादीनि द्रव्याणि स्वयमेव कृत्वा ब्रूते, सम्यक् वा कूटकमिति असावुत्तमसाहसं दण्ड्यः । विक्रीणन्ति, ते शिल्पिनः कांस्यकारादयः। ये तु परकी
+मिता. | यान्येव गृहादीनि निष्पादयन्ति, ते कारवः । तेषामा(३) यो नाणकस्य द्रम्मादे: परीक्षया जीवति स | गन्तुकाशाल्यजनस्यानवकाशाथ कारयितृजनाथितातिचेदकूटं समीचीनमसमीचीनमिति ब्रूयात्कूटं चाकूट
| शयादा अर्घस्य हानि वृद्धिं वा यदा कुर्युः, तदाऽयं मिति । तदैव स उत्तमसाहसं दण्ड्यः । एतच्च तत्त्व
दण्ड इत्यवसेयम् ।
विश्व. २।२५५ बेदिनो रागद्वेषादिवशादन्यथा अवतो दमविधानम् । (२) वणिज: प्रत्याह--संभूयेति । राजनिरूपिता
घस्य -हासं वृद्धिं वा जानन्तोऽपि वणिजः, संभय (४) कानको मुद्रापो मुद्रापरीक्षकः । विचि. १२८
मिलित्वा, कारूणां रजकादीनां, शिल्पिनां चित्रकारा(५) इदं आशयापराधे, तव्यतिरेके तत्तमादल्प
दीनां, सबा, पीडाकरमर्घान्तरं लाभलोभात् कुर्वन्त: महतीत्याहुरिति रत्नाकरः । अत्र यद्यप्याशयापराधाभावे
| पणसहस्रं दण्डनीयाः। .
xमिता. दण्डाभाव एव उचितस्तथापि परीक्षणासमर्थस्य तत्र
(३) पण्यानां राजकृतमधं विदित्वा ततोऽन्यथाभूतप्रवृत्तिरेव दोष इत्यभिसंधाय दण्डाभिधानमिति प्रति
| मर्घ वाणिज्याजीविनां कारुशिल्पिप्रभृतिजनस्य संबाधं भाति ।
दवि.९७
पीडाकर कुर्वतां राजकृतार्घापेक्षयाऽर्घस्य हासे वृद्धौ ... (६) चकारेण कूटं जानन्नपि न जानामीति ब्रूते ।
वा पणसहसपरिमितो दण्डः कार्यः। *अप. इति समुच्चीयते ।
(४) कारवोऽत्र प्रतिमाघटकादयः, शिल्पिनश्चित्र'संभूय कुर्वतामर्घ सबाधं कारुशिल्पिनाम् ।।
कारादयः। तेषां साबाधमतिपीडाकरमधं ये वणिजः अर्घस्य -हासं वृद्धिं वा जानतां दम उत्तमः ॥
संभूय कुर्वन्ति, ये वा राजस्थापितस्य मूल्यस्य -हासं
वृद्धिं च संभूय कुर्वते तेषां सहस्रपणात्मको दण्ड + पमा. मितावत् । * विर. अपवत् ।
इत्यर्थः ।
+विर. ३०० x शेषं अपवत् । शेषं मितावत् ।
'संभय वणिजां पण्यमनघेणोपरुन्धताम् । ( अकूटे) कूट ( कूटे); वीमि. प्यकूटकम् (प्यकूटकृत् );
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः॥ विता. ७६८; राकौ. ४९३ अकूटं ( अकूटे ) दाप्य ( दण्ड्य ); | सेतु. २३२; समु. १५९.
x पमा., वीमि., विता. मितावत् । * मितावद्भावः । (१) यास्मृ. २।२४९; अपु. २५८।४० उत्तरार्षे ___+ विचि., दवि. विरवत् । ( अर्थस्य -हासं वृद्धि वा सहस्रो दण्ड उच्यते ); विश्व. | उच्यते ); पमा. ४५८, विचि. १२८ व्यकवत् ; दवि. २।२५५ सवा ( साबा ) उत्तरार्धे ( अर्घस्य हानौ वृद्धौ वा ९७ तामधू सबा ( तां सर्व साबा ) उत्तरा? व्यकवत् ; वीमि.; साहस्रो दण्ड उच्यते ); मिता. नतां (नतो ); अप. सबा |विता. ७६९ -हासं वृद्धिं ( वृद्धि -हासं) नतां ( नतो); ( संबा ) उत्तरार्धे ( अर्घस्य -हासे वृद्धौ वा साहस्रो दण्ड राकौ. ४९३ सबा ( साबा ); सेतु. ३०१-२ उत्तरार्धे उच्यते ); व्यक. १११ सबा ( सावा ) उत्तरार्धे ( अर्घस्य (अर्घस्य हानि वृद्धिं च सहस्रो दण्ड उच्यते );' समु. ९१ हानि वृद्धिं च साहस्रो दण्ड उच्यते); विर. ३०० सवा | सबा ( साबा ). ( साबा) उत्तरार्धे ( अर्घस्य हानि वृद्धिं च साहसं दण्ड (१) यास्मृ. २।२५०; विश्व, २१२५६, मिता.; अप.
वीमि.