________________
१६३४
व्यवहारकाण्डम्
सिकाद्दण्डाद्विगुणं दण्डं दाप्यः। यः पुनरहं तुभ्यं धनं तस्याऽप्रदाता । आदिपदात् श्रेण्यादयः तेषामन्यतमस्यादास्यामि त्वं कुर्वित्येवमुक्त्वा साहस कारयति स चर्तुगुणं | पकारकर्ता। एषां पूर्वोक्तानां पञ्चाशत्पणमितो दण्ड इति दण्डं दाप्योऽनुबन्धातिशयात् ।
xमिता. धर्मशास्त्रे विनिश्चयः । चकाराद्वाचिकस्याऽप्रवक्तु: समु(३) तव दण्डसंभवे अहं तद्धनं दास्यामीत्येवमुक्त्वा यः च्चयः।
वीमि. साहसं कारयेत् , स साहसकर्तुश्चतुर्गुणं दण्डं दाप्यः। वीमि.
विधवागमन-परभयानिवारण-वृथाक्रोश-चाण्डालकृतस्पृश्यस्पर्श
शूद्रप्रव्रजितादिभोजन-अयुक्तशपथ-अयोग्यकर्मकरण-पशुपुंस्वोपूज्यातिक्रम - भ्रातृभार्याप्रहार-प्रतिश्रुताप्रदान - मुद्रासहितगृहभङ्ग -
पघात-साधारणापलाप-दासीगर्भपात-पितूपुत्राद्यन्योन्यत्यागेषु ___सामन्तादिपीडाकरणापराधेषु दण्डविधिः
दण्डविधिः अाक्रोशातिक्रमकृद्भातृभार्याप्रहारदः।। स्वच्छन्दं विधवागामी विऋष्टे नाभिधावकः । संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ अकारणे च विक्रोष्टा चण्डालश्चोत्तमान स्पृशन।। सामन्तकुलिकादीनामपकारस्य कारकः ।
शेद्रप्रव्रजितानां च दैवे पिये च भोजकः । पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ॥
अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥ (१) साहसिकत्वादेव च -- अर्ध्याक्रोशेत्यादि ।
वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् । स्पष्टार्थों श्लोको।
विश्व.२।२३८
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ . (२) साहसिकविशेष प्रत्याह-अर्ध्याक्षेपेत्यादि । अर्घ्य
(१) यास्मृ. २।२३४; अपु. २५८।२९ न्दं (न्द )टे स्यार्घार्हस्याचार्यादेराक्षेपमाज्ञातिक्रमं च य: करोति, यश्च
ना (टेना) रणे (रेण [रणं ?]) चण्डा (चाण्डा); विश्व. भ्रातृभार्या ताडयति, तथा संदिष्टस्य प्रतिश्रुतस्यार्थस्या
२।२४० न्दं (न्द) टे ना (टेऽन); मिता. शन् ( शेत् ); प्रदाता, यश्च मुद्रितं गृहमुद्घाटयति, तथा स्वगृहक्षेत्रादि
अप. विश्ववत् ; व्यक. १२० न्दं (न्द) धावकः (घातकः) संसक्तगृहक्षेत्रादिस्वामिनां कुलिकानां स्वकुलोद्भवानां चण्डा (चाण्डा); विर. ३५५ न्दं (न्द ) ष्टे ना (टेऽन) आदिग्रहणात्स्वग्राम्यस्वदेशीयानां च योऽपकर्ता, ते सर्वे धाव (धाय) चण्डा (चाण्डा); पमा. ४५१; विचि. १५३ पञ्चाशत्पणपरिमितेन दण्डनीयाः।
+ मिता. पूर्वार्ध विरवत् ; स्मृचि. २६ न्दं (न्द); दवि. ३०० न्दं (३) संदिष्टस्य प्रेषितस्य ।
विर. ३५६ (न्द)ष्टे ना (ष्टोऽन); सवि. ४६६ न्दं (न्द) णे च (४) संदिष्टस्य परप्रेषितस्य हिरण्यादेः प्रतिधातुं गृही
(णेन) मान् (मां); वीमि.; म्यप्र. ३९४ ष्टे ना (टेना)
णे च (णेन ); व्यउ. १३१ न्दं (न्द ) मान् (मां ); विता. x अप., व्यक., स्मृच., विर., दवि. मितावत् ।
७४८-९ न्दं (न्द ) ऋष्टे ( कृष्टेs); सेतु. ३०२ पूर्वार्ध विर+ अप. मितावत् । * शेषं मितावत् । दवि. विरवत् । वत: सम. १५७ व्यउवत् .. (१) यास्मृ. २।२३२; अपु. २५८।२७ अर्ध्या (आर्या) | (२) यास्मृ. २०२३५, अपु.२५८३०, विश्व. २०२४१% दः (कः) दकृत् (दकः); विश्व. २०२३८, मिता. (क) मिता. (क)द्र (द्रः); अप.; व्यक. १२० ग्यो (ग्योs); क्रोशा (क्षेपा) दः (कः); अप. दः (कः); व्यक. १२० दिर. ३५६ व्यकवत् ; पमा. ४५१; विचि. १५३ क्तं (क्त); दकृत् (दकः); विर. ३५५ दः (कः) शेष व्यकवत् ; पमा. | स्मृचि. २६; दवि. ३०० ग्यो यो (ग्यायो ); सवि. ४६६; ४५१, विचि. १५३ विरवत् ; दवि, २५५ पू. : ३०० वीभि.; व्यप्र. ३९४; व्यउ. १३१; विता. ७४९; सेतु. व्यकवत् ; वीमि.; व्यप्र. ३९३ प्रहारदः (पहारकः); व्यउ. ३०२-३ पित्र्ये (पैत्रे) ग्यो ( ग्ये); समु. १५७. १३१ अपवत् ; विता. ७४८ क्रोशा (क्षेपा.); सेतु. ३०२ (३) यास्मृ. २०२३६, अपु. २५८।३१ क्षुद्र (शूद्र); विरवत् ; समु. १५६ अर्ध्या (आर्या ) दः (कः). . विश्व. १२४२ तकृत् (तकः); मिता.; अप.; व्यक.
(२), यास्मृ. २।२३३, अपु. २५८।२८; विश्व. २।२३९; | १२०, विर. ३५६ वृष (वृक्ष) शकृत् (शकः); पमा. मिता.; अप.; व्यक. १२०; विर..३५५; पमा. ४५१; ४५१-२; विचि. १५३ विरवत् ; स्मृचि. २६; दवि. ३०० विचि., १५३ मपकारस्य (माकारस्याप्रः). निश्च (निर्ण); तकृत् ( तकः) पी + (च) शेषं विरवत् ; सवि. ४६६ दुवि. ३००; वीमिः; व्यप्र. ३९३-४; व्यउ. १३१; अपुवत् ; वीमि.; व्यप्र. ३९४, व्यउ. १३१ वृष ( वृक्ष ); विता. ७४८; सेतु. ३०२; समु. १५६. .......... |विता. ७४९, सेतु. ३०३ विरवत् ; समु. १५७....