________________
..साहसम्..
१६३५
अप.
'पितापुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः । नाशकः, पित्रादीनामपतितानामन्योन्यत्यागी च, शतएषामपतितान्योन्यत्यागी च शतदण्डभाक् ॥ संख्याकपणदण्डभाक् ।। (१) एतदपि श्लोकचतुष्टयं स्पष्टार्थमेव ।
(४) आयेन चकारेण कारणेऽपि विक्रोशाकर्तुः,
विश्व. २०२४०-४३ | द्वितीयेन पतितस्य, तृतीयेन पाखण्डिनां, चतुर्थेन (२) नियोग विना यः स्वेच्छया विधवां गच्छति । मनुष्ययज्ञस्य, पञ्चमेन वृषस्य, षष्ठेन मातापुत्रयोरन्योन्यं चौरादिभयाकुलैर्विक्रुष्टे च यः शक्तोऽपि नाभिधावति ।
त्यागिनः समुच्चयः -पितापुत्राद्योरेकतरेणैव अपरस्य यश्च वृथाक्रोश करोति । यश्च चण्डालो ब्राह्मणादीन्
त्यागे तु शंङ्ख: - 'यस्त्यजेत्कामादपतितान् स हि शतं स्पशति । यश्च शद्रप्रव्रजितान् दिगम्बरादीन दैवे दण्डं प्राप्नुयात् । इदं तु अविदुषा त्यागे कृते। विदुषा पित्र्ये च कर्मणि भोजयति । यश्चायुक्तं 'मातरं गमि- कृते त्यागे त्वाह मनु:- 'न माता न पिता न स्त्री प्यामी'त्येवं शपथं करोति । तथा यश्च अयोग्य एव
न पुत्रस्त्यागमहति । त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शुद्रादियोग्यकर्माध्ययनादि करोति । वृषो बलीवर्दः क्षद्र- | शतानि षट् ॥'
+वीमि. पशवोऽजादयस्तेषां पुंस्त्वस्य प्रजननशक्तेर्विनाशकः ।
तरिकेण स्थलजशुल्कग्रहणे प्रातिवेश्यब्राह्मणानिमन्त्रणे च दण्डः वृक्षक्षुद्रपशूनामिति पाठे हिंग्वाद्यौषधप्रयोगेन वृक्षादेः
तरिकः स्थलजं शुल्कं गृहन् दाप्यः पणान् दश । फलप्रसूनानां पातयिता । साधारणमपलपति साधारण
ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे * ॥
पितापुत्रविरोधसाक्ष्यादिदण्डविधिः द्रव्यस्य च वञ्चकः । दासीगर्भस्य च पातायता । ये च
'पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः। पित्रादयोऽपतिता एव सन्तोऽन्योन्यं त्यजन्ति ते सर्वे प्रत्येकं पणशतं दण्डारे भवन्ति ।
अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः॥ मिता.
(१) एवमादेयव्यवहारविषये तावद् दण्डव्यवस्थोक्ता। . (३) स्वछन्देन स्वेच्छया न शास्त्रवशाद्विधवागामी,
भ्रात्रादिकृते त्वनादेयव्यवहारे-- 'पितापुत्रविरोधादौ चौरादिभिरभिभूयमानेन जनेन विक्रुष्टेन 'धावत धावते'त्यार्तस्वने कृते विक्रोष्टारं प्रत्यनभिधावकः, अकारणे चौरा
साक्षिणां द्विशतो दमः । सान्तरश्च तयोर्यः स्यात् तस्या
प्यष्टशतो दमः ॥ सर्वत्र पितापुत्रादिविरोधेऽनादेयव्यवग्रुपद्रवविरहेऽपि विक्रोष्टा, उत्तमान् द्विजातीन् बुद्धिपूर्व चण्डालः स्पृशन् , शद्राणां प्रव्रजितानां देवान्वितन् वो- + शेष मितावत् ।
___ * व्याख्यासंग्रहः संभूयसमुत्थानप्रकरणे (पृ. ७७८) द्दिश्य भोजयिता, अयुक्तमनहे कोशपानादिकं ब्राह्मणोऽपि
द्रष्टव्यः । कुर्वन् , अयोग्योऽनुपनीतोऽकृतप्रायश्चित्तो वा यद्योग्यस्यो
(१) यास्मृ. २।२६३; व्यक. १२० उत्तरार्धे (बाह्मण: पनीतादेः कर्म कुर्वन् , वृषस्योक्षण: क्षुद्रपशूनामजावि- | प्रातिवेश्यांश्च तद्वदेवानिमन्त्रयन् ); विर.३५९ (3) श्याना...णे कादीनां च पुंस्त्वप्रतिघातं वृषणमर्दनेन करोति, साधा- (श्यांस्तु तद्वदेवानिमन्त्रयन् ); सवि. ४९५ तरिकः (तरीते) रणं स्वस्यान्यस्य च यद्रव्यं तस्यापलापी, दास्या गर्भस्य | नारदः; सेतु. ३०४ (=) पू. अवशिष्टस्थलादिनिर्देश:
संभूयसमुत्थानप्रकरणे (पृ..७७८ ) द्रष्टव्यः। . * विर., दवि. मितावत् ।
(२) यास्मृ. २१२३९; विश्व. २०२४५ धे तु (धादा) - (१) यास्मृ.२१२३७; अपु. २५८।३२: विश्व.२।२४३; | त्रिपणो (द्विशतो) अन्तरे च (सान्तरश्च) गुणो (शतो); मिता.; मिता. (क) पिता (पितृ); अप.; व्यक. १२० शत | अप. च (तु); व्यक. १२०-२१ च (तु) गुणो ( शतो); (शतं ); घिर. ३५६; पमा. ४५२ पिता (पितृ) शिष्यकाः विर. ३६० णां (णः) गुणो (शतो); पमा. ४५७ णां (णः) (ऋत्विजाम् ); विचि. १५३ स्वस (सुहृद् ) न्योन्य (नां च); रेच (रेण) क्रमेण नारदः; दवि. २६९ विरवत् ; नृप्र. २७० स्मृचि. २६; दवि. ३००, सवि. ४६६, वीमि.; व्यप्र. पमावत् , स्मरणम् ; वीमि. रोधे ( वादे ) च (तु ) गुणो ३९४ पिता (पितृ); व्यउ. १३१; विता. ७४९ षाम - (पणो); विता. ७६७-८; राकौ. ४९२ (=); सेतु. (तान ); सेतु. ३०३ पिता (पितृ) शेषं विचिवत् ; समु.. २९६ च (तु) शेषं विरवत् ; समु. १५७ रोधे तु ( वादेषु) .... ....... ........ . । र च () स्याप्य (स्य चा).
रेच (रेव) स्याप्य (स्य चा). . . ..... ....