________________
व्यवहारकाण्डम्
१६३६
"
हारे साक्षिणो द्रष्टारो वा वे स्युः, साक्षिवचनस्य लक्षणात्वात् तेषां द्विशतो दमः । यस्तु पितापुत्रादीनों सान्तर: विश्लेषकरः स्यात्, तस्याप्यष्टशतम् । यद्वा तयोरेव पितापुत्रयोर्यः सान्तरः स्यात् व्याजव्यवहर्तेत्यर्थः द्वयमप्येतदविरोधाद् युक्तम् । विश्व. २१२४५ (२) पितापुत्रयो: कलहे यः साक्ष्यमङ्गीकरोति न पुनः कलहं निवारयति असौ पणत्रयं दण्डयेः । यश्च तयो: सपणे विवादे पणदाने प्रतिभूर्भवत्यसौ, चकारात्तयोर्यः कलहं वर्धयति सोऽपि त्रिपणादष्टगुणं चतुर्विंशति पणान् दण्डनीयः । दम्पत्यादिष्वयमेव दण्डोऽनुसरणीय x मिता.
(३) अष्टशतो दमः, अष्ट शतानि यस्मिन् दमे सोऽष्टशतो दमः। अत्र चोत्कृष्टगुणेन पित्रादिना विरोधे विष्णूक्तो दमः, न्यूनगुणेन तु विरोधे याज्ञवल्कीय इति ज्ञेयम् । विर. ३६० (४) यस्तु तयोर्विवादेऽन्तरे मध्ये प्रवेश्य कलहवर्धकः स्यात्तस्य, अपिशब्दात्तत्र विवादे प्रतिभुवोऽपणमितो दमः कार्यः । वीमि.
(१) यो राजप्रसादायवष्टम्भात् प्रसय साहसिकत्वेन 'अभक्ष्यैषयन् विप्रं दण्डय उत्तमसाहसम् । क्षत्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्धिकम् ॥' उपपतनीयाभक्ष्यैलशुनादिभिरयं दण्डोऽवसेयः । स्पष्टमन्यत् । + विश्व. २।२९९
अमवादिनावि अभक्ष्येण द्विजं वृष्य कुण्ड उत्तमसाहसम् । मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ॥
Tw
J
(२) प्रसंगात् नृपाश्रयव्यतिरिक्तव्यवहारविषयमपि दण्डमाह-- अभश्येणेति मूत्रपुरीषादिना अमध्ये भक्ष्यानर्हेण ब्राह्मणं दूष्यान्नपानादिमिश्रणेन स्वरूपेण वा दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनरेवं दूषयित्वा मध्यमम् । वैश्यं दूषयित्वा प्रथमम् । शूद्रं दूषयित्वा प्रथमसाहसस्यार्धं दण्ड्यो भवतीति संबन्ध: । लशुनाद्यभक्ष्यदूषणे तु दोषतारतम्याद्दण्डतारतम्यमूहनीयम् । xमिता. जारप्रच्छादन शववस्तुविक्रय गुरुतादन राज्यानाद्यारोहणद्विनेत्रभेदन - राजद्विदुपजीवन - शूद्रकृतविप्रत्वोपजीवनेषु अपराधेषु दण्डविधि:
Ded भ
75
•जार चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥ (१) लोभादिना प्रच्छनं यदि तु चोरं चोरेत्यत्तिवदन् दाप्यः पञ्च दमम् उपजीव्य घनं मुखंस्तदेाष्ठगुणीकृतम् ॥’- चोरमतिक्रम्याचोरमेवान्यं चोरेति वदतः पञ्चशतो दमः । द्रस्यमुपजीव्य मुञ्चतस्तदेवोपभुक्तं द्रव्यं. (२) या अपु. १५८७५ अन.....दूव मनुगुणं दण्डं चेत्युक्तम् ऋज्यन्यत् । १९६६ । विश्व. विश्व २२९४ ( अभक्ष्यैर्दूषयन् विप्रं ) पू.; विश्व २।२९९ पूर्वार्धे ( अभक्ष्यै.(२) स्ववंश कलङ्कभयाजारं पारदारिकं चौरं निर्गच्छेदूषयन् विप्रं दण्ड्य उत्तमसाहसम् मध्यमं क्षत्रियं (क्षत्रियं त्यभिवदन् पञ्चशतं पणानां पञ्चशतानि यस्मिन् ) मध्यमं ); मिता. (क) दूष्प (दृष्यो ) अप २।२९५ पूर्वा दमे स तथोक्तस्तं दमं दाप्यः । यः पुनर्नारहस्ताद्धन(दि प्रदूष्यामध्येण दो उत्तमसाहसम् ) मध्यमं क्षत्रियं मुपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्यसौ याव - ●मिता. दूहीतं तावदष्टगुणीकृतं दण्डं दाप्यः ।
x अप मितावत् । * दवि. विरवत् ।
•
.
( क्षेत्रियं मध्यमं ); व्यक. १२१ अभ... दूष्य ( द्विजं प्रदूष्यामहवेण ) मध्यमं क्षत्रियं (क्षत्रियं मध्यमं विर. १६१ ); व्यक वत् विचि. १५५ अभ... दूभ्य (दि प्रदूष्याभक्ष्येण ) सम् ( स ) मध्यमं क्षत्रियं ( क्षत्रियं मध्यमो ) थमं (थमः ) मि (मर्थ) दवि. १०८ पूर्वार्थ विधिवद मध्यमं क्षत्रियं (क्षत्रियं मध्यमं ); सवि. ४९२; वीमि ण्ड उ ( ण्डमु ) शेषं अषुवत् ; व्यड. १६५-६ मर्धि ( मर्ध ); व्यम. १०९ दूष्य ( दूष्यन् ) दण्ड (द) म (म) बिता. ७६२ दृष्य (दुष्येत्) सम् (सः ); राकौ. ४९४ दण्ड ( दण्ड्य) मधि ( मर्ध ); सेतु. २९६ वचनद, मध्यमं क्षत्रियं (क्षत्रियं मध्यमो ) थमं (थमः ); समु. १५७.
+ अप. विश्ववत् । x वीमि मितावत् ।
* अप, विर, वीमि मितावत् । दवि. मितावत्
विचित
।
१
(१) यास्मृ. २।३०१; अपु. २५८।७७ जारं चौरेत्यभि ( अचौर्य चौर्येऽभि ) पू.; विश्व. २ ३०४ जारं चौरेत्यभि (चोर चोरेरयति); मिता. अप. २०२०० व्यक. १२१ कतिचिदेवाक्षराणि समुपलभ्यन्ते; विर. ३६२; विचि. १५६; दचि. २१०६ सवि. ४९३३ मि. व्यम. १०९ श्रीकृ (णं स्मृ ); विता. ७६४; सेतु. ३०५; समु. १५७.