________________
साहसम्।
(३) उत्कोचामादाय तु तं त्यजेन्, पणानां पञ्चशती | विषयं द्रष्टव्यम् । राजा -द्विष्टो यस्य स राजद्विष्टः । अटगुणा दण्ड इत्यर्थः। उत्कोचामष्टगुणामित्यन्ये ।।
..... विश्व. २।३०७ विचि.१५६ . (२) यः पनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा । । । यश्च ज्योतिःशास्त्रवित् गुर्वादिहितेच्छुव्यतिरिक्तो राज्ञो राजयानासनारोदुर्दण्ड उत्तमसाहसः॥ द्विष्टमनिष्ट, संवत्सरान्ते तच राज्यच्युतिर्भविष्यतीत्येव(१) साहसिकतयैव तु--मृताङ्गलमविक्रेतुरित्यादि । मादिरूपमादेशं करोति । तथा यः शूद्रो भोजनार्थ
विश्व. २।३०६ | यज्ञोपवीतादीनि ब्राह्मणलिङ्गानि दर्शयति तेषां अष्टशतो - (२) मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर्विक्रतुः, गुरोः दमः । अष्टौ. पणशतानि यस्मिन् दमे स पित्राचार्यादेस्ताडयितुः, तथा राजानुमति विना तद्यानं तथोक्तः। श्राद्धभोजनार्थ पुनः ‘शूद्रस्य विप्रवेषगजाश्वादि, आसनं सिंहासनादि आरोहतश्चोत्तमसाहसो| धारिणस्तप्तशलाकया यज्ञोपवीतवद्वपुष्यालिखेत्' इति दण्डः ।
xमिता.. स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु यज्ञोपवीतादिब्राह्मण(३) तथाशब्देन रज्जुवेणुदण्डातिरिक्तेन पृष्ठभिन्नदेशे लिङ्गधारिणो वध एव । 'द्विजातिलिङ्गिनः शूद्रान् वा भार्यापुत्रादिताडयितुस्संग्रहः। वीमि. | घातयेत् ' इति स्मरणात् ।
मिता. 'द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा ।
(३) यश्च राजद्विष्टस्य आज्ञाकारी। विप्रत्वेन जीवता विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ शद्रेण यदि द्विजातिभिः सह ब्राह्मो यौनो वा संबन्ध (१) द्विनेत्रग्रहणं कृत्स्नेन्द्रियलक्षणार्थम् । एतच्च पशु- आचरितस्तदाऽसौ वध्य एव ।
+अप. - x अप. मितावत् ।
. (४) तथाशब्देन संवत्सरान्ते तव राज्यच्युतिर्भविष्यती (१) यास्मृ. २।३०३ अपु. २२७।६४ उत्त. : ति राजद्विष्टमाशंसत: संग्रहः।
xवीमि. २५८१७८-९ ण्ड उत्तम (ण्डो मध्यम); विश्व. २।३०६ । शस्त्राघात-गर्भपात-स्त्रीपुंवध-दुष्टस्त्रीकृतपुंवधादिदोषेषु दण्डविधिः याना ( शय्या) शेषं अपुवत् ; मिता.; अप. २।३०२ अपुवत् ;
शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः । ग्यक. १२१ अपुवत् ; स्मृच. ३३२ दुर्दण्ड उत्तम (हे दण्डो
__उत्तमो वाऽधमो वाऽपि पुरुषस्त्रीप्रमापणे ॥ मध्यम) उत्त.; विर. ३६२ अपुवत् ; पमा. ५८० उत्त.; विचि. १५६ अपुवत् ; दवि. १०० (मृताङ्गलग्नविक्रेतुर्दण्डो
व (१) स्त्रीष्वदुष्टासु चोरयितुं—'शस्त्रावपाते गर्भस्य मध्यमसाहसः) एतावदेव : २६४ अपुवत् , उत्त.; सवि. पातने चोत्तमो दमः । उत्तमो वाधमो वापि पुरुषः ४९३ सः ( सम् ) क्रमेण नारदः, वीमि.; व्यप्र. ५७० स्त्रीप्रमापणे ॥' ब्राह्मणस्त्रीशस्त्रावपातने गर्भस्य चाविशेसः ( सम् ) शेष स्मृचवत् , उत्त.; व्यउ. १६५ (= ) सः । षेण व्यापत्तावुत्तमो · दण्डः कार्य:, वध इत्यर्थः । (सम् ); ब्यम. ११० नासना (नसमा) सः (सम् ); उत्तमो वा ब्राह्मण:, अधमो वा शूद्रादिः, अपिशब्दाविता. ८२९; राकी. ४९५, सेतु. ३०५ अपुवत् ; समु. मध्यमोऽपि क्षत्रियादिः पुरुषः स्त्रीप्रमापणे वध्य एवे१६५.
त्यभिप्रायः । तथा च कात्यायन:-'गर्भस्य पातने स्तेनो (२) यास्मृ.२१३०४; अपु.२५८१८०; विश्व. २०३०७;
ब्राह्मण्यां शस्त्रपातने । अदुष्टां योषितं हत्वा हन्तव्यो मितम.; अप. २।३०३ च (तु); व्यक. १०५ द्विष्टा
ब्राह्मणोऽपि हि ॥
विश्व. २।२८१ (दुष्टा); विर. २६६ अपवत् : ३६३ अपवत् , उत्त.; पमा. ५८१ त्वेन च (चिडून); विचि. ११६ : १५७ अपवत् , ___ + शेषं मितावत् । x शेषं अपवत् । उत्त.; दवि. २५७ (द्विनेत्रभेदिनश्चैव शूद्रस्याष्टवतो दमः) (१) यास्मृ. २।२७७; अपु. २५८१६४-५, विश्व. एतावदेव : ३१८ (च०) : ३२३ उत्त.; वीमि.; .व्यउ. २२८१ षस्त्री (षः स्त्री); मिता.; अप.; व्यक. १२२ १६५ ( = ); व्यम. ११०; विता. ८२९, राकौ. ४९५ चोत्तमो दमः ( दण्ड उत्तमः ) पू.; विर. ३७० पाते (घाते) राज़ ( राशो ); सेतु. २१९ अपवत् : २९७ अपवत् , उत्त.; पात (घात) पू.; पमा. ४५२; विचि. १६३ पाते ( घाते.); समु. १६५ शतो (शतं). ... ... दवि. ३०३ पात (घात ) पू.; वीमि.; समु. १५७.