________________
१६३८
व्यवहारकाण्डम्
- (२) परगात्रेषु शस्त्रस्यावपातने दासीब्राह्मणगर्भ- सिकपरपुरुषप्रसङ्गातिशयात् पुरुषमारणनिमित्तभूताम् । व्यतिरेकेण गर्भस्य पातने चोत्तमो दमो दण्डः । दासी- ज्ञात्यादिभयाच्च गर्भ पातयित्वा अगर्भिण्यहमिति या गर्भनिपातने तु 'दासीगर्भविनाशकृदि'त्यादिना शत- वदति, तामगर्भिणीमाहुः । तथा च स्मृत्यन्तरं-- 'या दण्डोऽभिहितः । ब्राह्मणगर्भविनाशे तु 'हत्वा गर्भमाव- | पातायित्वा स्वं गर्भ ब्रूयादहमगर्भिणी। तामप्सु प्रक्षिपेद् ज्ञातं' इत्यत्र ब्रह्महत्यातिदेशं वक्ष्यते । पुरुषस्य स्त्रियाश्च | राजा जारैश्च नरमारिणीम् ॥' इति । सेतुः कुल्यासंक्रमः, प्रमापणे शीलवृत्ताद्यपेक्षयोत्तमो वाधमो वा दण्डो व्यव- मर्यादा वा । स्पष्टमन्यत् । विश्व. रा२८२ स्थितो वेदितव्यः । .
+मिता. | (२) विशेषेण प्रदुष्टा विप्रदुष्टा भ्रूणघ्नी स्वगर्भपातिनी (३) ब्राह्मणीगर्भपातने तु–'हत्वा गर्भमविज्ञातमेत- च । या च पुरुषस्य हन्त्री, सेतूनां भेत्त्री च एता देव व्रतं चरेत्' इति प्रायश्चित्तमात्रातिदेशादप्राप्तो दण्डोड- | गर्भरहिताः स्त्रीगले शिलां बद्धवा अप्सु प्रवेशयेत् यथा नेन विधीयत एव । पुरुषस्य स्त्रियाश्चैव वधे यथा- | न प्लवन्ति ।
+मिता. संख्यमुत्तमाधमौ शेयौ। अधमः प्रथमसाहस: । वा- | (३) विविधं प्रकर्षेण दुष्टामेनस्विनी, तथा भ्रूणस्य शब्दद्वयाद्दण्डान्तरमपि गुणाद्यपेक्षया वेदितव्यम् । अप. गर्भस्य पुरुषस्य हन्त्री, बहूनां लोकानामुपकारकस्य (४) तत्र ब्राह्मणीगर्भवधे सर्वस्वहरणं यद्यपि शुङ्ग
| सेतोभैत्रीमगर्भिणी स्त्रियं शिलां बद्ध्वा जले निमजयेत् । ग्राहिकतया न क्वचिदुक्तं तथाप्यौचित्यादेव तत्र
. .' अप. द्रष्टव्यम् ।
दवि. ३०३
। (४) आद्यचकारेण विषाग्निदपुरुषसमुच्चयः । द्वितीय(५) ब्राह्मणत्वादिविशिष्टपुरुषस्त्रियोः प्रमापणे मारणे
चकारेण 'वापीकूपतडागोदपानभेदमार्गरसद्रव्यदूषणेऽउत्तमसाहस: प्रथमसाहसो वा दण्डः । वृत्तशीलापेक्षया दासीदाससंप्रदानकरणे चेति शङ्खोक्तसमुच्चयः। +वीमि. वा विकल्पः । अपिशब्दाद्वृत्तशीलान्यतरसत्त्वे मध्यम- 'विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् । साहसो दण्डः । चकारेण 'रत्नापहायुत्तमसाहसमिति विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ।। विष्णूक्तस्याऽप्रकृष्टरत्नहरणस्य संग्रहः । 'xवीमि. (१) भत्रादीनां तु विषप्रदानादौ वधप्रकारमाह'विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीमगर्भिणीम् । विषाग्निदामिति । गुरुः श्वशुरादिः । निजा भ्रात्रादयः। सेतुभेदकरी चाप्सुशिलां बद्ध्वा प्रवेशयेत् ॥
स्पष्टमन्यत् । विषाग्निदानेन च वधसिद्धावयं मारणविधिः। (१) स्तेयव्यतिरेकेणापि तु-विषप्रदामिति । औष
x विश्व. २।२८३ धादिव्याजेन विषप्रदां स्त्रियम् । चशब्दात् पुरुषं च ।
| (२) अगर्भिणीमित्यनुवर्तते । या च परवधार्थमन्नएवकारोऽन्यत्र स्त्रीवधाभावज्ञापनार्थः। वधाभावेऽपि पानादिषु विषं ददाति ,क्षिपति । या च दाहाथ विषादिमृत्युनिमित्तप्रयोक्त्री हन्तव्येत्यर्थः । पुरुषघ्नीं साह- | ग्रामादिष्वमिं ददाति । तथा या च निजपतिगुर्वपत्यानि
| मारयति तां विच्छिन्नकर्णकरनासौष्ठी कृत्वा अदान्तैर्दुष्ट+ विर., दवि. मितावत् । x शेषं मितावत् ।
बलीवर्दै: प्रवाह्य मारयेत् । स्तेयप्रकरणे यदेतत्साहसिकस्य (१) यास्मृ. २०२७८; अपु. २५८।६५ ( शिलां बद्ध्वा क्षिपेदप्सु नरनों विषदां स्त्रियम् ) एतावदेव; विश्व. २०२८२ + शेषं मितावत् । - विर., दवि. विश्ववत् । . प्रदुष्टां ( धप्रदां); मिता.; अप. चैव (भ्रण); व्यक. १२१ (१) यास्मृ. २।२७९; अपु. २२७१६१-२ पणी (पिणी), प्रदुष्टां (षाग्निदां) री चा (रं वा ); विर. ३६६ प्रदुष्टां | मापये ( कासये) : २५८।६६ पति (निज ); विश्व. २।२८३ (षाग्निदां); पमा. ४५२; विचि. १५९ विरवत् ; व्यनि. सौ (सो); मिता.; अप. मापये ( वासये); व्यक. १२१% ५०९ प्रदुष्टां (षाग्निदां) री चा (रीम); दवि. ३१२ री | स्मृच. ३२५; विर. ३६६; पमा. ४५२; विचि. १५९ चाप्सु (रं चाशु) उत्त. : ३१४ चाप्सु (चैव ) शेषं विरवत् ; षाग्निदां (प्रदुष्टां); व्यनि. ५०९; दवि. ३१४, सवि. सवि. ४६४; वीमि.; राकौ. ४८३; सेतु. ३०८ विरवत् ; ४६४ सौ (सो); वीमि. कर्णकर (च्छिन्नकर्ण-); राकौसमु. १५८.
४८३ कर्ण (वर्ण); सेतु. ३०८ विचिवत् ; समु. १५८.